Tuesday, March 8, 2016

5th Chapter 2nd Sloka

श्रीभगवान् उवाच ।
सन्न्यासः कर्मयोगश्च निःश्रेयसकरावुभौ ।
तयोस्तु कर्मसन्न्यासात् कर्मयोगो विशिष्यते ॥५.२

śrībhagavān uvāca |
sannyāsaḥ karmayogaśca niḥśreyasakarāvubhau |
tayostu karmasannyāsāt karmayogo viśiṣyate ||5.2||

श्रीभगवान् 1/1 उवाच III/1
सन्न्यासः 1/1 कर्मयोगः 1/1 0 निःश्रेयसकरौ 1/2 उभौ 1/2
तयोः 6/2 तु 0 कर्मसन्न्यासात् 5/1 कर्मयोगः 1/1 विशिष्यते III/1 ५.२

·         श्रीभगवान् [śrībhagavān] = Bhagavān = भगवत् (m.) + कर्तरि to उवाच 1/1
o   श्रिया सहित भगवान् श्रीभगवान् ।
o   भगः अस्य अस्ति इति भगवान् ।
·         उवाच [uvāca] = said = वच् (2P) to say + लिट्/कर्तरि/III/1

·         सन्न्यासः [sannyāsaḥ] = renunciation (of action) = सन्न्यास (m.) + 1/1
·         कर्मयोगः [karmayogaḥ] = performance of aciton (as yoga) = कर्मयोग (m.) + 1/1
·         [ca] = and = अव्ययम्
·         निःश्रेयसकरौ [niḥśreyasakarau] = those which lead to liberation = निःश्रेयसकर (m.) + 1/2
o   निःश्रेयसं कुरुतः इति निःश्रेयसकरौ (UT) ।
·         उभौ [ubahu] = both = उभ (pron. m.) + 1/2
·         तयोः [tayoḥ] = of them = तद् (pron. m.) + 6/2
·         तु [tu] = but = अव्ययम्
·         कर्मसन्न्यासात् [karmasannyāsāt] = than renunciation of action = कर्मसन्न्यास (m.) + 5/1
·         कर्मयोगः [karmayogaḥ] = performance of aciton (as yoga) = कर्मयोग (m.) + 1/1
·         विशिष्यते [viśiṣyate] = is better = वि + शिष् (7P) to distinguish + लट्/कर्मणि/III/1


Śrī Bhagavān said:
Both renunciation (of action) and performance of action as yoga lead to liberation. But, of these two, the performance of action as yoga is betteer than renunciation of action.


Sentence 1:
श्रीभगवान् 1/1 उवाच III/1
Śrī Bhagavān (श्रीभगवान् 1/1) said (उवाच III/1).

Sentence 2:
उभौ 1/2 सन्न्यासः 1/1 कर्मयोगः 1/1 0 निःश्रेयसकरौ 1/2
Both (उभौ 1/2) renunciation (of action) (सन्न्यासः 1/1) and ( 0) performance of action as yoga (कर्मयोगः 1/1) lead to liberation (निःश्रेयसकरौ 1/2).


Sentence 3:
तयोः 6/2 तु 0 कर्मसन्न्यासात् 5/1 कर्मयोगः 1/1 विशिष्यते III/1 ५.२
But (तु 0), of these two (तयोः 6/2), the performance of action as yoga (कर्मयोगः 1/1) is betteer (विशिष्यते III/1) than renunciation of action (कर्मसन्न्यासात् 5/1).


स्वाभिप्रायम् 2/1 आचक्षाणः 1/1 निर्णयाय 4/1 श्रीभगवान् 1/1 उवाच III/1
सन्न्यासः 1/1 कर्मणाम् 6/1 परित्यागः 1/1 कर्मयोगः 1/1 0 तेषाम् 6/3 नुष्ठानम् 1/1 तौ 1/2 उभौ 1/2 अपि 0 निःश्रेयसकरौ 1/2 मोक्षम् 2/1 कुर्वाते III/2 ज्ञानोत्पत्ति-हेतुत्वेन 3/1 उभौ 1/2 यद्यपि 0 निःश्रेयसकरौ 1/2, तथापि 0 तयोः 6/2 तु 0 निःश्रेयसहेत्वोः 6/2 कर्मसन्न्यासात् 5/1 केवलात् 5/1 कर्मयोगः 1/1 विशिष्यते III/1 इति 0 कर्मयोगम् 2/1 स्तौति III/1


No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.