Monday, February 29, 2016

5th Chapter 1st Sloka

अर्जुन उवाच ।
सन्न्यासं कर्मणां कृष्ण पुनर्योगं च शंससि ।
यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥५.१॥

arjuna uvāca |
sannyāsaṃ karmaṇāṃ kṛṣṇa punaryogaṃ ca śaṃsasi |
yacchreya etayorekaṃ tanme brūhi suniścitam ||5.1||

अर्जुनः 1/1 उवाच III/1
सन्न्यासम् 2/1 कर्मणाम् 6/3 कृष्ण S/1 पुनः 0 योगम् 2/1 0 शंससि II/1
यत् 1/1 श्रेयः 1/1 एतयोः 6/2 एकम् 2/1 तत् 2/1 मे 4/1 ब्रूहि II/1 सुनिश्चितम् 2/1 ॥५.१॥

·         अर्जुनः [arjunaḥ] = Arjuna = अर्जुन (m.) + कर्तरि to उवाच 1/1          
·         उवाच [uvāca] = said = वच् (2P) to say + लिट्/कर्तरि/III/1
·         सन्न्यासम् [sannyāsam] = renunciation = सन्न्यास (m.) + कर्मणि to शंससि 2/1
·         कर्मणाम् [karmaṇām] = of actions = कर्मन् (n.) + 6/3
·         कृष्ण [kṛṣṇa] = O Kṛṣṇa = कृष्ण (m.) + सम्बोधने + 1/1
·         पुनः [punaḥ] = again = अव्ययम्
·         योगम् [yogam] = karma-yoga = योग (m.) + कर्मणि to शंससि 2/1
·         [ca] = and = अव्ययम्
·         शंससि [śaṃsasi] = you praise = शंस् (to praise) + लट्/कर्तरि/II/1
·         यत् [yat] = that which = यद् (pron. n.) + 1/1
·         श्रेयः [śreyaḥ] = better = श्रेयस् (n.) + 1/1
·         एतयोः [etayoḥ] = of the two = एतद् (pron. n.) + निर्धारणे 6/2
·         एकम् [ekam] = one= एक (pron. n.) + कर्मणि to ब्रूहि 2/1
·         तत् [tat] = that = तद् (pron. n.) + adj. to एकम् 2/1
·         मे [me] = for me = अस्मद् (pron. m.) + सम्प्रदाने 4/1
·         ब्रूहि [brūhi] = tell = ब्रूञ् (to say) + लोट्/कर्तरि/II/1
·         सुनिश्चितम् [suniścitam] = definitely = सुनिश्चित (n.) + adj. to एकम् 2/1


Arjuna said:
O Kṛṣṇa, you praise renunciation of actions and also karma-yoga. Tell me definitely which one of these two is better.

Sentence 1:
अर्जुनः 1/1 उवाच III/1
Arjuna (अर्जुनः 1/1) said (उवाच III/1):

Sentence 2:
कृष्ण S/1 कर्मणाम् 6/3 सन्न्यासम् 2/1 पुनः 0 योगम् 2/1 0 शंससि II/1
O Kṛṣṇa (कृष्ण S/1), you praise (शंससि II/1) renunciation (सन्न्यासम् 2/1) of actions (कर्मणाम् 6/3) and ( 0) also (पुनः 0) karma-yoga (योगम् 2/1).

Sentence 3:
यत् 1/1 एतयोः 6/2 श्रेयः 1/1 तत् 2/1 सुनिश्चितम् 2/1 एकम् 2/1 मे 4/1 ब्रूहि II/1 ॥५.१॥
Tell (ब्रूहि II/1) me (मे 4/1) definitely (सुनिश्चितम् 2/1) which (यत् 1/1 तत् 2/1) one (एकम् 2/1) of these two (एतयोः 6/2) is better (श्रेयः 1/1).



कर्मण्यकर्म यः पश्येत्” (. गी. ४ । १८) इति 0 आरभ्य 0स युक्तः कृत्स्नकर्मकृत्” (. गी. ४ । १८) “ज्ञानाग्निदग्धकर्माणम्” (. गी. ४ । १९) “शारीरं केवलं कर्म कुर्वन्” (. गी. ४ । २१) “यदृच्छालाभसन्तुष्टः” (. गी. ४ । २२) “ब्रह्मार्पणं ब्रह्म हविः” (. गी. ४ । २४) “कर्मजान् विद्धि तान् सर्वान्” (. गी. ४ । ३२) “सर्वं कर्माखिलं पार्थ” (. गी. ४ । ३३) “ज्ञानाग्निः सर्वकर्माणि” (. गी. ४ । ३७) “योगसंन्यस्तकर्माणम्” (. गी. ४ । ४१) इत्येतैः 3/3 वचनैः 3/3 सर्व-कर्म-संन्यासम् 2/1 (ज्ञानम्) अवोचत् III/1 भगवान् 1/1
छित्त्वैनं संशयं योगमातिष्ठ“ (. गी. ४ । ४२) इत्यनेन 3/1 वचनेन 3/1 योगम् 2/1 0 कर्म-अनुष्ठान-लक्षणम् 2/1 अनुतिष्ठ II/1 इत्युक्तवान् 1/1
तयोः 6/2 उभयोः 6/2 0 कर्म-अनुष्ठान-कर्मसंन्यासयोः 6/2 स्थिति-गतिवत् 0 परस्पर-विरोधात् 5/1 एकेन 3/1 (पुरुषेण) सह 0 कर्तुम् 0 अशक्यत्वात् 5/1, काल-भेदेन 5/1 0 अनुष्ठान-विधान-अभावात् 5/1, अर्थात् 0 एतयोः 6/2 अन्यतर-कर्तव्यता-प्राप्तौ 7/1 सत्याम् 7/1 यत् 1/1 प्रशस्यतरम् 1/1 एतयोः 6/2 कर्म-अनुष्ठान-कर्मसंन्यासयोः 6/2 तत् 1/1 कर्तव्यम् 1/1, 0 इतरत् 1/1इत्येवम् 0 मन्यमानः 1/1 प्रशस्यतर-बुभुत्सया 3/1 अर्जुन 1/1 उवाच III/1 — “संन्यासं कर्मणां कृष्ण” (. गी. ५ । १) इत्यादिना 3/1
 [आक्षेपः] ननु 0 0 आत्मविदः 6/1 ज्ञानयोगेन IB3/1 निष्ठाम् 2/1 प्रतिपिपादयिषन् 1/1 (प्रति + पद् + णिच् to unfold, to teach + सन् (desire to …) + शतृँ (... ing)) पूर्वोदाहृतैः 3/3 वचनैः 3/3 भगवान् 1/1 सर्वकर्मसंन्यासम् 2/1 अवोचत् III/1, 0 तु 0 अनात्मज्ञस्य 6/1 । अतः 0 0 कर्मानुष्ठान-कर्मसंन्यासयोः 6/2 भिन्न-पुरुष-विषयत्वात् 5/1 अन्यतरस्य 6/1 प्रशस्यतरत्व-बुभुत्सया 3/1 अयम् 1/1 प्रश्नः 1/1 अनुपपन्नः 1/1
[समाधानम्] सत्यम् 0 एव 0 त्वद्-अभिप्रायेण 3/1 प्रश्नः 1/1 0 उपपद्यते III/1। प्रष्टुः 6/1 स्व-अभिप्रायेण 3/1 पुनः 0 प्रश्नः 1/1 युज्यते III/1 एव् 0 इति 0 वदामः I/3
[आक्षेपः] कथम् 0?
[समाधानम्] “पूर्व-उदाहृतैः 3/3 वचनैः 3/3 भगवता 3/1 कर्मसंन्यासस्य 6/1 कर्तव्यतया 3/1 विवक्षितत्वात् 5/1, प्राधान्यम् 0 । अन्तरेण 0 0 कर्तारम् 2/1 तस्य 6/1 कर्तव्यत्व-असम्भवात् 5/1 । अनात्मवित् 1/1 अपि 0 कर्ता 1/1 पक्षे 7/1 प्राप्तः 1/1 अनूद्यते III/1 एव 0 । न 0 पुनः 0 आत्मवित्-कर्तृकत्वम् 1/1 एव 0 संन्यासस्य 6/1 विवक्षितम् 1/1, इत्येवम् 0 मन्वानस्य 6/1 अर्जुनस्य 6/1 कर्मानुष्ठान-कर्मसंन्यासयोः 6/2 अविद्वत्पुरुष-कर्तृकत्वम् 1/1 अपि 0 अस्ति III/1 इति 0 पूर्वोक्तेन 3/1 प्रकारेण 3/1 तयोः 6/2 परस्पर-विरोधात् 5/1 अन्यतरस्य 6/1 कर्तव्यत्वे 7/1 प्राप्ते 7/1, प्रशस्यतरम् 1/1 0 कर्तव्यम् 1/1 0 इतरत् 1/1इति 0 प्रशस्यतर-विविदिषया 3/1 प्रश्नः 1/1 0 अनुपपन्नः 1/1
प्रतिवचन-वाक्यार्थ-निरूपणेन 3/1 अपि 0 प्रष्टुः 6/1 अभिप्रायः 1/1 एवम् 0 एव 0 इति 0 गम्यते III/1
कथम् 0 ?
संन्यास-कर्मयोगौ 1/2 निःश्रेयस-करौ 1/2 तयोः 6/2 तु 0 कर्मयोगः 1/1 विशिष्यते III/1” (. गी. ५ । २) इति 0 प्रतिवचनम् 1/1
एतत् 1/1 निरूप्यम् 1/1किम् 0 अनेन 3/1 (प्रतिवचनेन) आत्मवित्-कर्तृकयोः 6/2 संन्यास-कर्मयोगयोः 6/2 निःश्रेयसकरत्वम् 2/1 प्रयोजनम् 2/1 उक्त्वा 0 तयोः 6/2 एव 0 कुतश्चित् 0 विशेषात् 5/1 कर्मसंन्यासात् 5/1 कर्मयोगस्य 6/1 विशिष्टत्वम् 1/1 उच्यते III/1? आहोस्वित् 0 अनात्मवित्-कर्तृकयोः 6/2 संन्यास-कर्मयोगयोः 6/2 तत् 1/1 उभयम् 1/1 (निःश्रेयसकरत्वम् कर्मयोगस्य विशिष्टत्वम् च) उच्यते III/1 ? इति 0 । किञ्च 0 अतः 0यदि 0 आत्मवित्-कर्तृकयोः 6/2 संन्यास-कर्मयोगयोः 6/2 निःश्रेयसकरत्वम् 2/1, तयोः 6/2 तु 0 कर्मसंन्यासात् 5/1 कर्मयोगस्य 6/1 विशिष्टत्वम् 1/1 उच्यते III/1; यदि 0 वा 0 अनात्मवित्-कर्तृकयोः 6/2 संन्यास-कर्मयोगयोः 6/2 तत् 1/1 उभयम् 1/1 उच्यते III/1 ? इति 0
अत्र 0 उच्यते III/1आत्मवित्कर्तृकयोः 6/2 संन्यासकर्मयोगयोः 6/2 असम्भवात् 5/1 तयोः 6/2 निःश्रेयसकरत्ववचनम् 1/1 तदीयात् 5/1 0 कर्मसंन्यासात् 5/1 कर्मयोगस्य 6/1 विशिष्टत्व-अभिधानम् 1/1 इति 0 एतत् 1/1 उभयम् 1/1 अनुपपन्नम् 1/1
यदि 0 अनात्मविदः 6/1 कर्मसंन्यासः 1/1 तत्प्रतिकूलः 1/1 0 कर्मानुष्ठान-लक्षणः 1/1 कर्मयोगः 1/1 सम्भवेताम् III/2, तदा 0 तयोः 6/2 निःश्रेयसकरत्व-उक्तिः 1/1 कर्मयोगस्य 1/1 0 कर्मसंन्यासात् 5/1 विशिष्टत्व-अभिधानम् 1/1 इति 0 एतत् 1/1 उभयम् 1/1 उपपद्येत III/1
आत्मविदः 6/1 तु 0 संन्यास-कर्मयोगयोः 6/2 असम्भवात् 5/1 तयोः 6/2 निःश्रेयसकरत्व-अभिधानम् 1/1 कर्मसंन्यासात् 5/1 0 कर्मयोगः 1/1 विशिष्यते III/1 इति 0 0 अनुपपन्नम् 1/1
[आक्षेपः] अत्र 0 आह III/1किम् 0 आत्मविदः 6/1 संन्यासकर्मयोगयोः 6/2 उभयोः 6/2 अपि 0 असम्भवः 1/1? आहोस्वित् 0 अन्यतरस्य 6/1 असम्भवः 1/1? यदा 0 0 अन्यतरस्य 6/1 असम्भवः 1/1, तदा 0 किम् 0 कर्मसंन्यासस्य 6/1, उत 0 कर्मयोगस्य 6/1? इति 0; असम्भवे 7/1 कारणम् 1/1 0 वक्तव्यम् 1/1 इति 0
[समाधानम्] अत्र 0 उच्यते III/1आत्मविदः 6/1 निवृत्त-मिथ्याज्ञानत्वात् 5/1 विपर्ययज्ञान-मूलस्य 6/1 कर्मयोगस्य 6/1 असम्भवः 1/1 स्यात् III/1
जन्मादि-सर्वविक्रिया-रहितत्वेन 3/1 निष्क्रियम् 2/1 आत्मानम् 2/1 आत्मत्वेन 3/1 यः 1/1 वेत्ति III/1 तस्य 6/1 आत्मविदः 6/1 सम्यग्दर्शनेन 3/1 अपास्त-मिथ्याज्ञानस्य 6/1 निष्क्रियात्म-स्वरूप-अवस्थान-लक्षणम् 2/1 सर्वकर्मसंन्यासम् 2/1 उक्त्वा 0 तद्विपरीतस्य 6/1 मिथ्याज्ञानप्-मूल-कर्तृत्व-अभिमान-पुरःसरस्य 6/1 सक्रियात्म-स्वरूप-अवस्थान-रूपस्य 6/1 कर्मयोगस्य 6/1 इह 0 गीताशास्त्रे 7/1 तत्र 0 तत्र 0 आत्मस्वरूप-निरूपण-प्रदेशेषु 7/3 सम्यग्ज्ञान-मिथ्याज्ञान-तत्कार्य-विरोधात् 5/1 अभावः 1/1 प्रतिपाद्यते III/1 यस्मात् 5/1, तस्मात् 5/1 आत्मविदः 6/1 निवृत्तमिथ्याज्ञानस्य 6/1 विपर्ययज्ञानमूलः 1/1 कर्मयोगः 1/1 0 सम्भवति III/1 इति 0 युक्तम् 1/1 उक्तम् 1/1 स्यात् III/1
[आक्षेपः] केषु 7/3 केषु 7/3 पुनः 0 आत्मस्वरूप-निरूपण-प्रदेशेषु 7/3 आत्मविदः 6/1 कर्म-अभावः 1/1 प्रतिपाद्यते III/1 इति 0
 [समाधानम्] अत्र 0 उच्यते III/1 “अविनाशि तु तत्” (. गी. २ । १७) इति 0 प्रकृत्य 0 ”य एनं वेत्ति हन्तारम्” (. गी. २ । १९) ”वेदाविनाशिनं नित्यम्” (. गी. २ । २१) इत्यादौ 7/1 तत्र 0 तत्र 0 आत्मविदः 6/1 कर्म-अभावः 1/1 उच्यते III/1
[आक्षेपः] ननु 0 0 कर्मयोगः 1/1 अपि 0 आत्मस्वरूप-निरूपण-प्रदेशेषु 7/3 तत्र 0 तत्र 0 प्रतिपाद्यते III/1 एव 0; तत् 1/1 यथा 0”तस्माद्युध्यस्व भारत” (. गी. २ । १८) ”स्वधर्ममपि चावेक्ष्य” (. गी. २ । ३१) ”कर्मण्येवाधिकारस्ते” (. गी. २ । ४७) इत्यादौ 7/1 । अतः 0 0 कथम् 0 आत्मविदः 6/1 कर्मयोगस्य 6/1 असम्भवः 1/1 स्यात् III/1 इति 0 ?
[समाधानम्] अत्र उच्यते1) सम्यग्ज्ञान-मिथ्याज्ञान-तत्कार्य-विरोधात् 5/1, 2) ”ज्ञानयोगेन साङ्ख्यानाम्” (. गी. ३ । ३) इति 0 अनेन 3/1 साङ्ख्यानाम् 6/3 आत्मतत्त्वविदाम् 6/3 अनात्मवित्कर्तृक-कर्मयोगनिष्ठातः 0 (5/1) निष्क्रियात्म-स्वरूप-अवस्थान-लक्षणायाः 6/1 ज्ञानयोगनिष्ठायाः 6/1 पृथक्करणात् 5/1, 3) कृतकृत्यत्वेन 3/1 आत्मविदः 6/1 प्रयोजन-अन्तर-अभावात् 5/1, 4) ”तस्य कार्यं न विद्यते” (. गी. ३ । १७) इति 0 कर्तव्य-अन्तर-अभाव-वचनात् 5/1 0, 5) ”न कर्मणामनारम्भात्” (. गी. ३ । ४) ”संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः” (. गी. ५ । ६) इत्यादिना 3/1 0 आत्मज्ञानाङ्गत्वेन 3/1 कर्मयोगस्य 6/1 विधानात् 5/1, 6) ”योगारूढस्य तस्यैव शमः कारणमुच्यते” (. गी. ६ । ३) इत्यनेन 3/1 0 उत्पन्न-सम्यग्दर्शनस्य 6/1 कर्मयोग-अभाव-वचनात् 5/1, 7) ”शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम्” (. गी. ४ । २१) इति 0 0 शरीर-स्थिति-कारण-अतिरिक्तस्य 6/1 कर्मणः 6/1 निवारणात् 5/1, 8) ”नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित्” (. गी. ५ । ८) इत्यनेन 3/1 0 शरीर-स्थितिमात्र-प्रयुक्तेषु 7/3 अपि 0 दर्शन-श्रवणादि-कर्मसु 7/3 आत्म-याथात्म्य-विदः 6/1 ”करोमि I/1” इति 0 प्रत्ययस्य 6/1 समाहित-चेतस्तया 3/1 सदा 0 अकर्तव्यत्व-उपदेशात् 5/1 आत्मतत्त्वविदः 6/1 सम्यग्दर्शनविरुद्धः 1/1 मिथ्याज्ञान-हेतुकः 1/1 कर्मयोगः 1/1 स्वप्ने 7/1 अपि 0 0 सम्भावयितुम् 0 शक्यते III/1 यस्मात् 5/1, तस्मात् 5/1 अनात्मवित्कर्तृकयोः 6/2 एव 0 संन्यास-कर्मयोगयोः 6/2 निःश्रेयसकरत्व-वचनम् 1/1, तदीयात् 5/1 0 कर्मसंन्यासात् 5/1 पूर्वोक्त-आत्मवित्कर्तृक-सर्वकर्मसंन्यास-विलक्षणात् 5/1 सति 7/1 एव 0 कर्तृत्व-विज्ञाने 3/1 कर्म-एकदेश-विषयात् 5/1 यमनियमादि-सहितत्वेन 3/1 0 दुरनुष्ठेयात् 5/1 सुकरत्वेन 3/1 0 कर्मयोगस्य 6/1 विशिष्टत्व-अभिधानम् 1/1 इत्येवम् 0 प्रतिवचन-वाक्यार्थ-निरूपणेन 3/1 अपि 0 पूर्वोक्तः 1/1 प्रष्टुः 6/1 अभिप्रायः 1/1 निश्चीयते III/1 इति 0 स्थितम् 1/1
”ज्यायसी चेत्कर्मणस्ते” (. गी. ३ । १) इत्यत्र 0 ज्ञान-कर्मणोः 6/1 सह 0 असम्भवे 7/1 ”यच्छ्रेय एतयोः तद्ब्रूहि” (. गी. ३ । २) इत्येवम् 0 पृष्टः 1/1 अर्जुनेन 0 भगवान् 1/1 साङ्ख्यानाम् 6/3 संन्यासिनाम् 6/3 ज्ञानयोगेन 3/1 निष्ठा 1/1 पुनः 0 कर्मयोगेन 3/1 योगिनाम् 6/3 निष्ठा 1/1 प्रोक्ता 1/1 इति 0 निर्णयम् 2/1 चकार III/1 । ”न 0 0 संन्यसनात् 5/1 एव 0 केवलात् 5/1 सिद्धिम् 2/1 समधिगच्छति III/1 (. गी. ३ । ४) इति 0 वचनात् 5/1 ज्ञानसहितस्य 6/1 सिद्धि-साधनत्वम् 1/1 इष्टम् 1/1 कर्मयोगस्य 6/1 0, विधानात् 5/1
ज्ञानरहितस्य 6/1 संन्यासः 1/1 श्रेयान् 1/1 , किम् 0 वा 0 कर्मयोगः 1/1 श्रेयान् 1/1? इति 0 एतयोः 6/2 विशेषबुभुत्सया 1/1

सन्न्यासम् 2/1 परित्याम् 2/1 कर्मणाम् 6/3 शास्त्रीयाणाम् 6/3 अनुष्ठेय-विशेषाणाम् 6/3 शंससि II/1 प्रशंससि II/1 कथयसि II/1 इत्येतत् 1/1 पुनः 0 योगम् 2/1 0 तेषाम् 6/3 एव 0 अनुष्ठानम् 2/1 अवश्य-कर्तव्यत्वम् 2/1 शंससि II/1 अतः 0 मे 6/1 कतरत् 1/1 श्रेयः 1/1 इति 0 संशयः 1/1 किम् 0 कर्मानुष्ठानम् 1/1 श्रेयः 1/1, किम् 0 वा 0 तद्धानम् 1/1 इति 0 प्रशस्यतरम् 1/1 0 अनुष्ठेयम् 1/1 अतः 0 0 यत् 1/1 श्रेयः 1/1 प्रशस्यतरम् 1/1 एतयोः 6/2 कर्मसंन्यास-कर्मयोगयोः 6/2 यत्-अनुष्ठानात् 5/1 श्रेयोऽवाप्तिः 1/1 मम 0 स्यात् III/1 इति 0 मन्यसे II/1, तत् 2/1 एकम् 2/1 अन्यतरत् 2/1 सह 0 एकपुरुष-अनुष्ठेयत्व-असंभवात् 5/1 मे 4/1 ब्रूहि II/1 सुनिश्चितम् 2/1 अभिप्रेतम् 2/1 तव 6/1 इति ॥

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.