Sunday, February 7, 2016

4th Chapter 26th Sloka

श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति ।
शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति ॥४.२६॥

śrotrādīnīndriyāṇyanye saṃyamāgniṣu juhvati |
śabdādīnviṣayānanya indriyāgniṣu juhvati ||4.26||


श्रोत्रादीनि 2/3 इन्द्रियाणि 2/3 अन्ये 1/3 संयमाग्निषु 7/3 जुह्वति III/3
शब्दादीन् 2/3 विषयान् 2/3 अन्ये 1/3 इन्द्रियाग्निषु 7/3 जुह्वति III/3 ॥४.२६॥


·         श्रोत्रादीनि [śrotrādīni] = organs of hearing and other senses = श्रोत्रादि (n.) + adj. to इन्द्रियाणि 2/3
o   श्रोत्रम् आदि येषां तानि श्रोत्रादीनि (116B), तानि ।
·         इन्द्रियाणि [śrotrādīni] = senses organs = इन्द्रिय (n.) + कर्मणि to जुह्वति 2/3
·         अन्ये [anye] = others = अन्य (pron. m.) + 1/3
·         संयमाग्निषु [saṃyamāgniṣu] = into the fire of self-mastery = संयमाग्नि (m.) + अधिकरणे 7/3
o   संयमाः एव अग्नयः संयमाग्नयः (KT), तेषु ।
·         जुह्वति [juhvati] = offer = हु to offer + लट्/कर्तरि/III/3
·         शब्दादीन् [śabdādīn] =  sound and other sense objects = शब्दादि (m.) + adj. to विषयान् 2/3
o   शब्दः आदिः येषां ते शब्दादयः (116B), तान् ।
·         विषयान् [viṣayān] = sense objects = विषय (m.) + कर्मणि to जुह्वति 2/3
·         अन्ये [anye] = others = अन्य (pron. m.) + 1/3
·         इन्द्रियाग्निषु [indriyāgniṣu] = into the fire of the senes = इन्द्रियाग्नि (m.) + अधिकरणे 7/3
o   इन्द्रियाणि एव अग्नयः इन्द्रियाग्नयः (KT), तेषु ।
·         जुह्वति [juhvati] = offer = हु to offer + लट्/कर्तरि/III/3


Others offer (their) organs of hearing and other senses into the fire of self-mastery. (While still) others offer sound and other sense objects into the fire of the senes.


Sentence 1:
अन्ये 1/3 श्रोत्रादीनि 2/3 इन्द्रियाणि 2/3 संयमाग्निषु 7/3 जुह्वति III/3
Others (अन्ये 1/3) offer (जुह्वति III/3) (their) organs of hearing and other (श्रोत्रादीनि 2/3) senses (इन्द्रियाणि 2/3) into the fire of self-mastery (संयमाग्निषु 7/3).

Sentence 2:
अन्ये 1/3 शब्दादीन् 2/3 विषयान् 2/3 इन्द्रियाग्निषु 7/3 जुह्वति III/3 ॥४.२६॥
 (While still) others (अन्ये 1/3) offer (जुह्वति III/3) sound and other (शब्दादीन् 2/3) sense objects (विषयान् 2/3) into the fire of the senes (इन्द्रियाग्निषु 7/3).

श्रोत्रादीनि 2/3 इन्द्रियाणि 2/3 अन्ये 1/3 योगिनः 1/3 संयमाग्निषु 7/3 प्रतीन्द्रियम् 0 संयमः 1/1 भिद्यते III/1 इति 0 बहुवचनम् 1/1 – संयमाः 1/3 एव 0 अग्नयः 1/3 तेषु 7/3 जुह्वति III/3 इन्द्रिय-संयमम् 1/1 एव 0 कुर्वन्ति III/3 इत्यर्थः 1/1 शब्दादीन् 2/3 विषयान् 2/3 अन्ये 1/3 इन्द्रियाग्निषु 7/3 इन्द्रियाणि 1/3 एव 0 अग्नयः 1/3 तेषु 7/3 इन्द्रियाग्निषु 7/3  जुह्वति III/3 श्रोत्रादिभिः 3/3 अविरुद्ध-विषय-ग्रहणम् 2/1 होमम् 2/1 मन्यन्ते III/3

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.