अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् ।
तथापि त्वं महाबाहो नैवं शोचितुमर्हसि ॥२.२६॥
atha cainaṃ nityajātaṃ nityaṃ vā manyase mṛtam |
tathāpi tvaṃ mahābāho naivaṃ śocitumarhasi ||2.26||
अथ 0 च 0 एनम् 2/1 नित्यजातम् 2/1 नित्यम् 0 वा 0 मन्यसे II/1 मृतम् 2/1 ।
तथा 0 अपि 0 त्वम् 1/1 महाबाहो S/1 न 0 एवम् 0 शोचितुम् 0 अर्हसि II/1 ॥२.२६॥
· अथ [atha] = if = अव्ययम्
· च [ca] = and = अव्ययम्
· एनम् [enam] = this [ātmā] = इदम् (pron. m.) + कर्मणि to मन्यसे 2/1
· नित्यजातम् [nityajātam] = always being born = नित्यजात (m.) + 2/1
o नित्यं जातः इति नित्यजातः । कर्मधारयतत्पुरुषसमासः ।
· नित्यम् [nityam] = constantly = अव्ययम् (adverb to मृतम्)
· वा [vā] = or = अव्ययम्
· मन्यसे [manyase] = (you) consider = मन् (4A) to consider + लट्/कर्तरि/II/1
· मृतम् [mṛtam] = dead = मृत (m.) + 2/1
· तथा [tathā] = then = अव्ययम्
· अपि [api] = even = अव्ययम्
· त्वम् [tvam] = you = युष्मद् (pron. m.) + कर्तरि to अर्हसि 1/1
· महाबाहो [mahābāho] = O! mighty armed = महाबाहु (pron. m.) + सम्बोधने 1/1
· न [na] = not = अव्ययम्
· एवम् [evam] = in this manner = अव्ययम्
· शोचितुम् [śocitum] = to grieve = अव्ययम्
o शुच् (to grieve) + तुम् (to infinitive)
· अर्हसि [arhasi] = (you) deserve = अर्ह् (1P) to deserve + लट्/कर्तरि/II/1
And if you take this self to have constant birth and death, even then, Oh! Mighty armed, you ought not to grieve for the self in this manner.
Sentence 1:
अथ 0 च 0 एनम् 2/1 नित्यजातम् 2/1 नित्यम् 0 मृतम् 2/1 वा 0 मन्यसे II/1 ।
And (च 0) if (अथ 0) you think (मन्यसे II/1) this self (एनम् 2/1) to have constant birth (नित्यजातम् 2/1), or (वा 0) constantly (नित्यम् 0) dead (मृतम् 2/1),
Sentence 2:
तथा 0 अपि 0 त्वम् 1/1 एवम् 0 शोचितुम् 0 न 0 अर्हसि II/1 महाबाहो S/1 ॥२.२६॥
Even then (तथा 0 अपि 0) you (त्वम् 1/1) are not (न 0) entitled (अर्हसि II/1) to grive (शोचितुम् 0) in this manner (एवम् 0) o! mighty armed (महाबाहो S/1)!
आत्मनः 6/1 अनित्यत्वम् 2/1 अभ्युपगम्य 0 इदम् 1/1 उच्यते III/1 –
अथ 0 च 0 इति 0 अभ्युपगम-अर्थः 1/1 । एनम् 2/1 प्रकृतम् 2/1 आत्मानाम् 2/1 नित्य-जातम् 2/1 लोक-प्रसिद्ध्या 3/1 प्रति 0 अनेक-शरीर-उत्पत्तिम् 2/1 जातः 1/1 जातः 1/1 इति 0 मन्यसे II/1 तथा 0 प्रति तत्-तद्-विनाशम् 2/1 नित्यम् 0 वा 0 मन्यसे II/1 मृतम् 2/1 मृतः 1/1 मृतः 1/1 इति 0; तथा 0 अपि 0 तथा-भावे 7/1 अपि 0 आत्मनि 7/1 त्वम् 1/1 महाबाहो S/1 न 0 एवम् 0 शोचितुम् 0 अर्हसि II/1, जन्मवतः 6/1 नाशः 1/1 नाशवतः 6/1 जन्म 1/1 च 0 इति 0 एतौ 1/2 अवश्यंभाविनौ 1/2 इति 0 ॥