यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् ।
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥ ९.६ ॥
yathākāśasthito nityaṃ vāyuḥ sarvatrago mahān |
tathā sarvāṇi bhūtāni matsthānītyupadhāraya || 9.6 ||
यथा 0 आकाशस्थितः 1/1 नित्यम् 0 वायुः 1/1 सर्वत्रगः 1/1 महान् 1/1 ।
तथा 0 सर्वाणि 1/3 भूतानि 1/3 मत्स्थानि 1/3 इति 0 उपधारय II/1 ॥ ९.६ ॥
· यथा [yathā] = just as = अव्ययम्
· आकाशस्थितः [ākāśasthitaḥ] = that which exists in space = + 1/1
· नित्यम् [nityam] = always = अव्ययम्
· वायुः [vāyuḥ] = air = + 1/1
· सर्वत्रगः [sarvatragaḥ] = that which goes everywhere = + 1/1
· महान् [mahān] = vast = + 1/1 ।
· तथा [tathā] = similarly = अव्ययम्
· सर्वाणि [sarvāṇi] = all = + 1/3
· भूतानि [bhūtāni] = beings = भूत (n.) + कर्तरि to [भवन्ति] 1/3
· मत्स्थानि [matsthāni] = those who exist in me = मत्स्थ n. + S.C. to भूतानि 1/3
· इति [iti] = = अव्ययम्
· उपधारय [upadhāraya] = may you understand = + II/1
Just as the vast air, which goes everywhere, always exists in space, similarly, may you understand that all beings exist in me.
Sentence 1:
यथा 0 महान् 1/1 वायुः 1/1 नित्यम् 0 सर्वत्रगः 1/1 आकाशस्थितः 1/1,
तथा 0 सर्वाणि 1/3 भूतानि 1/3 मत्स्थानि 1/3 इति 0 उपधारय II/1 ॥ ९.६ ॥
Just as (यथा 0) the vast (महान् 1/1) air (वायुः 1/1), which goes everywhere (सर्वत्रगः 1/1), always (नित्यम् 0) exists in space (आकाशस्थितः 1/1), similarly (तथा 0), may you understand (उपधारय II/1) that (इति 0) all (सर्वाणि 1/3) beings (भूतानि 1/3) exist in me (मत्स्थानि 1/3).
यथोक्तेन श्लोकद्वयेन उक्तम् अर्थं दृष्टान्तेन उपपादयन् आह —
यथा लोके आकाशस्थितः आकाशे स्थितः नित्यं सदा वायुः सर्वत्र गच्छतीति सर्वत्रगः महान् परिमाणतः, तथा आकाशवत् सर्वगते मयि असंश्लेषेणैव स्थितानि इत्येवम् उपधारय विजानीहि ॥ ६ ॥