यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः ।
यस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते ॥६.२२॥
yaṃ labdhvā cāparaṃ lābhaṃ manyate nādhikaṃ tataḥ |
yasmin sthito na duḥkhena guruṇāpi vicālyate ||6.22||
यम् 2/1 लब्ध्वा 0 च 0 अपरम् 2/1 लाभम् 2/1 मन्यते
III/1 न 0
अधिकम् 2/1 ततः 0 ।
यस्मिन् 7/1 स्थितः 1/1 न 0 दुःखेन
3/1 गुरुणा 3/1 अपि 0 विचाल्यते III/1 ॥६.२२॥
·
यम् [yam] = which = यद् n. + कर्मणि to लब्ध्वा 2/1
·
लब्ध्वा [labdhvā] = having
gained = अव्ययम्
लभ् to gain + क्त्वा
·
च [ca] = and = अव्ययम्
·
अपरम् [aparam] = other = अपर n. + adj. to लाभम् 2/1
·
लाभम् [lābham] = gain = लाभ n. + कर्मणि to मन्यते 2/1
·
मन्यते [manyate] = one thinks = मन् to think + लट्/कर्तरि/III/1
·
न [na] = not = अव्ययम्
·
अधिकम् [adhikam] = better = अधिक n. + adj.
to लाभम् 2/1
·
ततः [tataḥ] = than that = अव्ययम्
·
यस्मिन् [yasmin] = in which = यद् n. + अधिकरणे to स्थितः 7/1
·
स्थितः [sthitaḥ] = one who is established = स्थित m. + कर्मणि to विचाल्यते 1/1
·
न [na] = not = अव्ययम्
·
दुःखेन [duḥkhena] = by sorrow = दुःख (n.) + करणे to विचाल्यते 3/1
·
गुरुणा [guruṇā] = great = गुरु n. + adj. to दुःखेन 3/1
·
अपि [api] = even = अव्ययम्
·
विचाल्यते [vicālyate] = is affected = वि +
चल् to move + णिच् causal + लट्/कर्मणि/III/1
… and, having gained which, one does
not think there is any other better gain than that, established in which, one
is not affected even by a great sorrow (sorrowful event)…
Sentence 1:
… and (च 0), having
gained (लब्ध्वा 0) which (यम् 2/1), one does not (न 0) think (मन्यते III/1) there is any other (अपरम्
2/1) better (अधिकम् 2/1) gain (लाभम् 2/1) than
that (ततः 0), established (स्थितः
1/1) in which (यस्मिन् 7/1), one is
not (न 0) affected (विचाल्यते
III/1) even (अपि 0) by a
great (गुरुणा 3/1) sorrow (दुःखेन
3/1) (sorrowful event)…
किञ्च 0 –
यम् 2/1 लब्ध्वा 0 यम् 2/1 आत्म-लाभम् 2/1 लब्ध्वा 0 प्राप्य 0 च 0 अपरम् 2/1 अन्यत् 2/1 लाभम् 2/1 लाभ-अन्तरम् 2/1 ततः 0 अधिकम् 1/1 अस्ति III/1 इति 0 न 0 मन्यते III/1 न 0 चिन्तयति III/1 । किञ्च 0, यस्मिन् 7/1 आत्मतत्त्वे 7/1 स्थितः 1/1 दुःखेन 3/1 शस्त्र-निपात-आदि-लक्षणेन 3/1 गुरुणा 3/1 महता 3/1 अपि 0 न 0 विचाल्यते III/1 ॥