Showing posts with label 0248 2nd Chapter 48th Sloka. Show all posts
Showing posts with label 0248 2nd Chapter 48th Sloka. Show all posts

Saturday, July 25, 2015

2nd Chapter 48th Sloka

योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय ।
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥२.४८॥

yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanañjaya |
siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate ||2.48||

योगस्थः 1/1 कुरु II/1 कर्माणि 2/3 सङ्गम् 2/1 त्यक्त्वा 0 धनञ्जय 8/1
सिद्ध्यसिद्ध्योः 7/2 समः 1/1 भूत्वा 0 समत्वम् 1/1 योगः 1/1 उच्यते III/1 ॥२.४८॥

·         योगस्थः [yogasthaḥ] = the one who remains steadfast in yoga = योगस्थ (m.) + 1/1
·         कुरु  [kuru] = do = कृ (8U) to do + लोट्/कर्तरि/II/1
·         कर्माणि [karmāṇi] = actions to be done, duties = कर्मन् (n.) + 2/3
·         सङ्गम् [saṅgam] = attachment = सङ्ग (m.) + 2/1
·         त्यक्त्वा  [tyaktvā] = having given up = अव्ययम्
o   त्यज् (1P) to give up + क्त्वा (…ed)
·         धनञ्जय [Dhanañjaya] = the one who conquer over the wealth (another name of Arjuna) = धनञ्जय (m.) + सम्बोधने 1/1
·         सिद्ध्यसिद्ध्योः [siddhyasiddhyoḥ] = with reference to success and failure = सिद्ध्यसिद्धि (f.) + 7/2
o   सिद्धिः च असिद्धिः च सिद्ध्यसिद्धी । इतरेतरद्वन्द्वसमासः
·         समः [samaḥ] = the same = सम (m.) + 1/1
·         भूत्वा [bhūtvā] = having been = अव्ययम्
o   भू (1P) to be + क्त्वा (…ed)
·         समत्वम् [samatvam] = evenness of the mind = समत्व (n.) + 1/1
·         योगः [yogaḥ] = yoga = योग (m.) + 1/1
·         उच्यते [ucyate] = is said = वच् (2P) to say + लट्/कर्मणि/III/1


O! Dhanañjaya! Remaining steadfast in yoga, perform actions, abandoning attachment, remaining the same to success and failure alike. This evenness of mind is called yoga.

Sentence 1:
धनञ्जय 8/1 सङ्गम् 2/1 त्यक्त्वा 0 सिद्ध्यसिद्ध्योः 7/2 समः 1/1 भूत्वा 0 योगस्थः 1/1 कर्माणि 2/3 कुरु II/1
धनञ्जय 8/1 (O! Dhanañjaya!) त्यक्त्वा 0 (giving up) सङ्गम् 2/1 (attachment), भूत्वा 0 (being) समः 1/1 (the same) सिद्ध्यसिद्ध्योः 7/2 (in success and failure), योगस्थः 1/1 (being steadfast in yoga) कुरु II/1 (perform) कर्माणि 2/3 (actions to be done).

Sentence 2:
समत्वम् 1/1 योगः 1/1 उच्यते III/1 ॥२.४८॥
समत्वम् 1/1 (The evenness) उच्यते III/1 (is called) योगः 1/1 (yoga)॥२.४८॥

यदि 0 कर्मफलप्रयुक्तेन 3/1 0 कर्तव्यं 1/1 कर्म 1/1, कथं 0 तर्हि 0 कर्तव्यम् 1/1 इति 0; उच्यते III/1 --
 (2.48) – योगस्थः 1/1 सन् 1/1 कुरु II/1 कर्माणि 2/3 केवलम् 0 ईश्वरार्थम् 0; तत्र 0 अपि 0 'ईश्वरः 1/1 मे 6/1 तुष्यतु III/1' इति 0 सङ्गं 2/1 त्यक्त्वा 0 धनञ्जय 8/1। फलतृष्णाशून्येन 3/1 क्रियमाणे 7/1 कर्मणि 7/1 सत्त्वशुद्धिजा 1/1 ज्ञानप्राप्तिलक्षणा 1/1 सिद्धिः 1/1, तद्-विपर्ययजा 1/1 असिद्धिः 1/1, तयोः 7/2 सिद्ध्यसिद्ध्योः 7/2 अपि 0 समः 1/1 तुल्यः 1/1 भूत्वा 0 कुरु II/1 कर्माणि 2/3 कः 1/1 असौ 1/1 योगः 1/1यत्रस्थः कुरु इति उक्तम् 1/1? इदम् 1/1 एव तत् 1/1 -- सिद्ध्यसिद्ध्योः 7/2 समत्वं 1/1 योगः 1/1 उच्यते III/1।।
Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.