श्रीभगवानुवाच ।
पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते ।
न हि कल्याणकृत् कश्चिद् दुर्गतिं तात गच्छति ॥६.४०॥
śrībhagavānuvāca |
pārtha naiveha nāmutra vināśastasya
vidyate |
na hi kalyāṇakṛt kaścid durgatiṃ
tāta gacchati ||6.40||
श्रीभगवान् 1/1 उवाच III/1।
पार्थ S/1 न 0 एव 0 इह 0 न 0
अमुत्र 0 विनाशः 1/1 तस्य 6/1 विद्यते III/1 ।
न 0 हि 0 कल्याणकृत्
1/1 कश्चित् 0 दुर्गतिम् 2/1 तात S/1 गच्छति III/1 ॥६.३६॥
·
पार्थ [pārtha] = Pārtha = पार्थ
(m.) + सम्बोधने 1/1
·
न [na] = not = अव्ययम्
·
एव [eva] = Indeed = अव्ययम्
·
इह [iha] = here = अव्ययम्
·
न [na] = not = अव्ययम्
·
अमुत्र [amutra] = hereafter = अव्ययम्
·
विनाशः [vināśaḥ] = destruction = विनाश (m.) + कर्तरि to विद्यते 1/1
·
तस्य [tasya] = for him = तद् m. + सम्बन्धे to विनाशः 6/1
·
विद्यते [vidyate] = there is = विद् (4A) to be +
लट्/कर्तरि/III/1
·
न [na] = not = अव्ययम्
·
हि [hi] = for (because) = अव्ययम्
·
कल्याणकृत् [kalyāṇakṛt] = one who performs good actions = कल्याणकृत् m. + कर्तरि to गच्छति 1/1
·
कश्चित् [kaścit] = some one = अव्ययम्
·
दुर्गतिम् [durgatim] = a bad end = दुर्गति (f.) + कर्मणि to गच्छति 2/1
·
तात [tāta] = O!
my son = तात (m.) + सम्बोधने 1/1
·
गच्छति [gacchati] = goes = गम् (1P) to go + लट्/कर्तरि/III/1
Lord Kṛṣṇa said:
Pārtha! Indeed, there is no destruction for him,
neither here nor in the hereafter, because any one who performs good actions
never reaches a bad end.
Sentence 1:
Lord Kṛṣṇa (श्रीभगवान् 1/1) said (उवाच III/1);
Sentence 2:
Pārtha (पार्थ S/1)! Indeed (एव 0), there is (विद्यते III/1) no destruction (विनाशः 1/1) for him (तस्य 6/1), neither (न 0) here (इह 0) nor (न 0) in the hereafter (अमुत्र 0), because (हि 0) any one (कश्चित् 0) who performs good actions (कल्याणकृत् 1/1) never (न 0) reaches (गच्छति III/1) a bad end (दुर्गतिम् 2/1).
श्रीभगवान् 1/1 उवाच III/1।
हे 0 पार्थ S/1 न 0 एव
0 इह 0
लोके 7/1 न 0 अमुत्र 0 परस्मिन् 7/1 वा 0 लोके 7/1 विनाशः 1/1 तस्य 6/1 विद्यते III/1 न 0 अस्ति III/1 । नाशः 1/1 नाम 0 पूर्वस्मात् 5/1 हीन-जन्म-प्राप्तिः 1/1 सः 1/1 योगभ्रष्टस्य 6/1 न 0 अस्ति III/1 । न 0 हि
0 यस्मात् 5/1 कल्याणकृत् 1/1 शुभकृत् 1/1 कश्चित् 0 दुर्गतिम् 2/1 कुत्सिताम् 2/1 गतिम् 2/1 हे 0 तात S/1, तनोति III/1 आत्मानम् 2/1 पुत्ररूपेण 3/1 इति 0 पिता 1/1 तातः 1/1 उच्यते III/1। पिता 1/1
एव 0 पुत्रः 1/1 इति 0 पुत्रः 1/1 अपि 0 तातः 1/1 उच्यते III/1। शिष्यः 1/1
अपि 0 पुत्रः 1/1 उच्यते III/1 । यतः 0 न 0 गच्छति III/1 ॥