Showing posts with label 0640 6th Chapter 40th Sloka. Show all posts
Showing posts with label 0640 6th Chapter 40th Sloka. Show all posts

Friday, November 1, 2019

6th Chapter 40th Sloka


श्रीभगवानुवाच ।
पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते ।
न हि कल्याणकृत् कश्चिद् दुर्गतिं तात गच्छति ॥६.४०॥

śrībhagavānuvāca |
pārtha naiveha nāmutra vināśastasya vidyate |
na hi kalyāṇakṛt kaścid durgatiṃ tāta gacchati ||6.40||

श्रीभगवान् 1/1 उवाच III/1
पार्थ S/1 0 एव 0 इह 0 0 अमुत्र 0 विनाशः 1/1 तस्य 6/1 विद्यते III/1
0 हि 0 कल्याणकृत् 1/1 कश्चित् 0 दुर्गतिम् 2/1 तात S/1 गच्छति III/1 ॥६.३६॥

·         पार्थ [pārtha] = Pārtha = पार्थ (m.) + सम्बोधने 1/1
·         [na] = not = अव्ययम्
·         एव [eva] = Indeed = अव्ययम्
·         इह [iha] = here = अव्ययम्
·         [na] = not = अव्ययम्
·         अमुत्र [amutra] = hereafter = अव्ययम्
·         विनाशः [vināśaḥ] = destruction = विनाश (m.) + कर्तरि to विद्यते 1/1
·         तस्य [tasya] = for him = तद् m. + सम्बन्धे to विनाशः 6/1
·         विद्यते [vidyate] = there is = विद् (4A) to be + लट्/कर्तरि/III/1
·         [na] = not = अव्ययम्
·         हि [hi] = for (because) = अव्ययम्
·         कल्याणकृत् [kalyāṇakṛt] = one who performs good actions = कल्याणकृत् m. + कर्तरि to गच्छति 1/1
·         कश्चित् [kaścit] = some one = अव्ययम्
·         दुर्गतिम् [durgatim] = a bad end = दुर्गति (f.) + कर्मणि to गच्छति 2/1
·         तात  [tāta] = O! my son = तात (m.) + सम्बोधने 1/1
·         गच्छति [gacchati] = goes = गम् (1P) to go + लट्/कर्तरि/III/1

Lord Kṛṣṇa said:
Pārtha! Indeed, there is no destruction for him, neither here nor in the hereafter, because any one who performs good actions never reaches a bad end.

Sentence 1:
Lord Kṛṣṇa (श्रीभगवान् 1/1) said (उवाच III/1);
Sentence 2:
Pārtha (पार्थ S/1)! Indeed (एव 0), there is (विद्यते III/1) no destruction (विनाशः 1/1) for him (तस्य 6/1), neither ( 0) here (इह 0) nor ( 0) in the hereafter (अमुत्र 0), because (हि 0) any one (कश्चित् 0) who performs good actions (कल्याणकृत् 1/1) never ( 0) reaches (गच्छति III/1) a bad end (दुर्गतिम् 2/1).


श्रीभगवान् 1/1 उवाच III/1
हे 0 पार्थ S/1 0 एव 0 इह 0 लोके 7/1 0 अमुत्र 0 परस्मिन् 7/1 वा 0 लोके 7/1 विनाशः 1/1 तस्य 6/1 विद्यते III/1 0 अस्ति III/1 नाशः 1/1 नाम 0 पूर्वस्मात् 5/1 हीन-जन्म-प्राप्तिः 1/1 सः 1/1 योगभ्रष्टस्य 6/1 0 अस्ति III/1 0 हि 0  यस्मात् 5/1 कल्याणकृत् 1/1 शुभकृत् 1/1 कश्चित् 0 दुर्गतिम् 2/1 कुत्सिताम् 2/1 गतिम् 2/1 हे 0 तात S/1, तनोति III/1 आत्मानम् 2/1 पुत्ररूपेण 3/1 इति 0 पिता 1/1 तातः 1/1 उच्यते III/1 पिता 1/1 एव 0 पुत्रः 1/1 इति 0 पुत्रः 1/1 अपि 0 तातः 1/1 उच्यते III/1 शिष्यः 1/1 अपि 0 पुत्रः 1/1 उच्यते III/1 यतः 0 0 गच्छति III/1



Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.