युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ।
युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥६.१७॥
yuktāhāravihārasya yuktaceṣṭasya karmasu |
yuktasvapnāvabodhasya yogo bhavati duḥkhahā ||6.17||
युक्ताहारविहारस्य 6/1 युक्तचेष्टस्य 6/1
कर्मसु 7/3 ।
युक्तस्वप्नावबोधस्य 6/1 योगः 1/1 भवति
III/1 दुःखहा 1/1 ॥६.१७॥
·
युक्ताहारविहारस्य
[yuktāhāravihārasya] = for one who is moderate in eating and other activities = युक्ताहारविहार
(m.) + सम्बन्धे to योगः 6/1
o
आहारः च
विहारः च आहारविहारौ (ID) ।
o
युक्तौ
आहारविहारौ यस्य सः युक्ताहारविहारः (116B),
तस्य ।
·
युक्तचेष्टस्य
[yuktaceṣṭasya] = for one
who is moderate in effort = युक्तचेष्ट (m.) + सम्बन्धे to योगः 6/1
·
कर्मसु [karmasu] = with referene to duty = कर्मन् (n.) + विषये to युक्तचेष्टस्य 7/1
·
युक्तस्वप्नावबोधस्य
[yuktasvapnāvabodhasya] = for one who is moderate in one's sleeping and waking hours = युक्तस्वप्नावबोध
(m.) + सम्बन्धे to योगः 6/1
·
योगः [yogaḥ] = meditation = योग (m.) + कर्तरि to भवति 1/1
·
भवति [bhavati] = becomes = भू
सत्तायाम् (1P) to
be + लट्/कर्तरि/III/1
·
दुःखहा [duḥkhahā] = the destroyer of sorrow
= दुःखहन् (m.) + subjective complement to योगः 1/1
For one who is moderate in eating and
other activities, who is moderate in effort with reference to one's duties,
(and) to one's sleeping and waking hours, (for such a person) meditation becomes
the destroyer of sorrow.
Sentence 1:
युक्ताहारविहारस्य 6/1 युक्तचेष्टस्य 6/1
कर्मसु 7/3 ।
युक्तस्वप्नावबोधस्य 6/1 योगः 1/1 भवति
III/1 दुःखहा 1/1 ॥६.१७॥
For one who is moderate in eating and
other activities (युक्ताहारविहारस्य
6/1), who is moderate in effort (युक्तचेष्टस्य 6/1)
with reference to one's duties (कर्मसु
7/3), (and) to one's sleeping and waking
hours (युक्तस्वप्नावबोधस्य 6/1), (for such a person) meditation (योगः 1/1) becomes
(भवति III/1) the destroyer of sorrow (दुःखहा 1/1).
कथम् 0 पुनः 0 योगः 1/1 भवति III/1 इत्युच्यते III/1 –
युक्ताहारविहारस्य 6/1 आह्रियते III/1 इति 0 आहारः 1/1 अन्नम् 1/1, विहरणम् 1/1 विहारः 1/1 पादक्रमः 1/1, तौ 1/2 युक्तौ 1/2 नियत-परिमाणौ 1/2 यस्य 6/1 सः 1/1 युक्ताहारविहारः
1/1 तस्य 6/1, तथा 0 युक्तचेष्टस्य 6/1 युक्ता 1/1 नियता 1/1 चेष्टा 1/1 यस्य 6/1 कर्मसु 7/3 तस्य 6/1, तथा 0 युक्तस्वप्नावबोधस्य 6/1 युक्तौ 1/2 स्वप्नः 1/1 च 0 अवबोधः 1/1 च 0 तौ 1/2 नियत-कालौ 1/2 यस्य 6/1 तस्य 6/1, युक्त्ताहारविहारस्य 6/1 युक्त्तचेष्टस्य 6/1 कर्मसु 7/3 युक्त्तस्वप्नावबोधस्य 6/1 योगिनः 6/1 योगः 1/1 भवति
III/1 दुःखहा
1/1 दुःखानि 2/3 सर्वाणि 2/3 हन्ति III/1 इति 0 दुःखहा 1/1, सर्व-संसार-दुःख-क्षय-कृत् 1/1 योगः 1/1 भवति III/1 इत्यर्थः 1/1 ॥