Showing posts with label 0617 6th Chapter 17th Sloka. Show all posts
Showing posts with label 0617 6th Chapter 17th Sloka. Show all posts

Monday, June 27, 2016

6th Chapter 17th Sloka

युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ।
युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥६.१७॥

yuktāhāravihārasya yuktaceṣṭasya karmasu |
yuktasvapnāvabodhasya yogo bhavati duḥkhahā ||6.17||


युक्ताहारविहारस्य 6/1 युक्तचेष्टस्य 6/1 कर्मसु 7/3
युक्तस्वप्नावबोधस्य 6/1 योगः 1/1 भवति III/1 दुःखहा 1/1 ॥६.१७॥

·         युक्ताहारविहारस्य [yuktāhāravihārasya] = for one who is moderate in eating and other activities = युक्ताहारविहार (m.) + सम्बन्धे to योगः 6/1
o   आहारः च विहारः च आहारविहारौ (ID) ।
o   युक्तौ आहारविहारौ यस्य सः युक्ताहारविहारः (116B), तस्य ।
·         युक्तचेष्टस्य [yuktaceṣṭasya] = for one who is moderate in effort = युक्तचेष्ट (m.) + सम्बन्धे to योगः 6/1
·         कर्मसु [karmasu] = with referene to duty = कर्मन् (n.) + विषये to युक्तचेष्टस्य 7/1
·         युक्तस्वप्नावबोधस्य [yuktasvapnāvabodhasya] = for one who is moderate in one's sleeping and waking hours = युक्तस्वप्नावबोध (m.) + सम्बन्धे to योगः 6/1
·         योगः [yogaḥ] = meditation = योग (m.) + कर्तरि to भवति 1/1
·         भवति [bhavati] = becomes = भू सत्तायाम् (1P) to be + लट्/कर्तरि/III/1
·         दुःखहा [duḥkhahā] = the destroyer of sorrow = दुःखहन् (m.) + subjective complement to योगः 1/1

For one who is moderate in eating and other activities, who is moderate in effort with reference to one's duties, (and) to one's sleeping and waking hours, (for such a person) meditation becomes the destroyer of sorrow.


Sentence 1:
युक्ताहारविहारस्य 6/1 युक्तचेष्टस्य 6/1 कर्मसु 7/3
युक्तस्वप्नावबोधस्य 6/1 योगः 1/1 भवति III/1 दुःखहा 1/1 ॥६.१७॥
For one who is moderate in eating and other activities (युक्ताहारविहारस्य 6/1), who is moderate in effort (युक्तचेष्टस्य 6/1) with reference to one's duties (कर्मसु 7/3), (and) to one's sleeping and waking hours (युक्तस्वप्नावबोधस्य 6/1), (for such a person) meditation (योगः 1/1) becomes (भवति III/1) the destroyer of sorrow (दुःखहा 1/1).



कथम् 0 पुनः 0 योगः 1/1 भवति III/1 इत्युच्यते III/1
युक्ताहारविहारस्य 6/1 आह्रियते III/1 इति 0 आहारः 1/1 अन्नम् 1/1, विहरणम् 1/1 विहारः 1/1 पादक्रमः 1/1, तौ 1/2 युक्तौ 1/2 नियत-परिमाणौ 1/2 यस्य 6/1 सः 1/1 युक्ताहारविहारः 1/1 तस्य 6/1, तथा 0 युक्तचेष्टस्य 6/1 युक्ता 1/1 नियता 1/1 चेष्टा 1/1 यस्य 6/1 कर्मसु 7/3 तस्य 6/1, तथा 0 युक्तस्वप्नावबोधस्य 6/1 युक्तौ 1/2 स्वप्नः 1/1 0 अवबोधः 1/1 0 तौ 1/2 नियत-कालौ 1/2 यस्य 6/1 तस्य 6/1, युक्त्ताहारविहारस्य 6/1 युक्त्तचेष्टस्य 6/1 कर्मसु 7/3 युक्त्तस्वप्नावबोधस्य 6/1 योगिनः 6/1 योगः 1/1 भवति III/1 दुःखहा 1/1 दुःखानि 2/3 सर्वाणि 2/3 हन्ति III/1 इति 0 दुःखहा 1/1, सर्व-संसार-दुःख-क्षय-कृत् 1/1 योगः 1/1 भवति III/1 इत्यर्थः 1/1

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.