भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः ।
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥२.३५॥
bhayādraṇāduparataṃ maṃsyante tvāṃ mahārathāḥ |
yeṣāṃ ca tvaṃ bahumato bhūtvā yāsyasi lāghavam ||2.35||
भयात् 5/1 रणात् 5/1 उपरतम् 2/1 मंस्यन्ते III/3 त्वाम् 2/1 महारथाः 1/3 ।
येषाम् 6/3 च 0 त्वम् 1/1 बहुमतः 1/1 भूत्वा 0 यास्यसि II/1 लाघवम् 2/1 ॥२.३५॥
· भयात् [bhayāt] = because of fear= भय (n.) + हेतौ 5/1
· रणात् [raṇāt] = from the battle= रण (n.) + अपादाने 5/1
· उपरतम् [uparatam] = retreated= उपरत (m.) + adj. to त्वाम् 2/1
· मंस्यन्ते [maṃsyante] = (they) will think = मन् (4A) to think + लृट्/कर्तरि/III/3
· त्वाम् [tvām] = you = युष्मद् (pron. m.) + कर्मणि to मंस्यन्ते 2/1
· महारथाः [mahārathāḥ] = great warriors = महारथ (m.) + कर्तरि to मंस्यन्ते 1/3
· येषाम् [yeṣām] = of them = यद् (m.) + 6/3
· च [ca] = and = अव्ययम्
· त्वम् [tvam] = you = युष्मद् (pron. m.) + 1/1
· बहुमतः [bahumataḥ] = highly esteemed = बहुमत (m.) + 1/1
· भूत्वा [bhūtvā] = having been = अव्ययम्
· यास्यसि [yāsyasi] = (you) will gain = या (2P) to gain + लृट्/कर्तरि/II/1
· लाघवम् [lāghavam] = lightness = लाघव (n.) + 2/1
o लघोः भावः लाघवम्
o लघु + अण् = लाघो + अ = लाघव् + अ
The great warriors will consider you as having retreated from the battle due to fear. And you, having been so highly esteemed by them, will fall in their esteem.
Sentence 1:
महारथाः 1/3 त्वाम् 2/1 भयात् 5/1 रणात् 5/1 उपरतम् 2/1 मंस्यन्ते III/3 ।
The great warriors (महारथाः 1/3) will consider (मंस्यन्ते III/3) you (त्वाम् 2/1) as having retreated (उपरतम् 2/1) from the battle (रणात् 5/1) due to fear (भयात् 5/1).
Sentence 2:
त्वम् 1/1 च 0 येषाम् 6/3 बहुमतः 1/1 भूत्वा 0 लाघवम् 2/1 यास्यसि II/1 ॥२.३५॥
And (च 0) you (त्वम् 1/1), having been (भूत्वा 0) so highly esteemed (बहुमतः 1/1) by them (येषाम् 6/3), will fall (यास्यसि II/) in their esteem (लाघवम् 2/1).
किञ्च —
भयात् 5/1 कर्ण-आदिभ्यः 5/3 रणात् 5/1 युद्धात् 5/1 उपरतम् 2/1 निवृत्तम् 2/1 मंस्यन्ते III/3 चिन्तयिष्यन्ति III/3 न 0 कृपया 3/1 इति 0 त्वाम् 2/1 महारथाः 1/3 दुर्योधन-प्रभृतयः 1/3 । येषाम् 6/3 च 0 त्वम् 1/1 दुर्योधन-आदीनाम् 6/3 बहुमतः 1/1 बहुभिः 3/3 गुणैः 3/3 युक्तः 1/1 इति 0 एवम् 0 मतः 1/1 बहुमतः 1/1 भूत्वा 0 पुनः 0 यास्यसि II/1 लाघवम् 2/1 लघुभावम् 2/1 ॥ ३५ ॥