रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः ।
प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥७.८॥
raso'hamapsu kaunteya prabhāsmi śaśisūryayoḥ |
praṇavaḥ sarvavedeṣu śabdaḥ khe pauruṣaṃ nṛṣu ||7.8||
रसः 1/1 अहम् 1/1 अप्सु 7/3 कौन्तेय S/1 प्रभा 1/1 अस्मि I/1 शशिसूर्ययोः 7/2 ।
प्रणवः 1/1 सर्ववेदेषु 7/3 शब्दः 1/1 खे 7/1 पौरुषम् 1/1 नृषु 7/3 ॥७.८॥
· रसः [rasaḥ] = the taste = रस (m.) + S.C. to अहम् 1/1
· अहम् [aham] = I = अस्मद् m. + कर्तरि to (अस्मि) 1/1
· अप्सु [apsu] = in water = अप् (f.) + अधिकरणे + 7/3
· कौन्तेय [kaunteya] = Kaunteya = कौन्तेय m. + सम्बोधने 1/1
· प्रभा [prabhā] = light = प्रभा (f.) + S.C. to (अहम्) 1/1
· अस्मि [asmi] = am = अस् (2P) to be + लट्/कर्तरि/I/1
· शशिसूर्ययोः [śaśisūryayoḥ] = in the moon and the sun = शशिसूर्य (m.) + अधिकरणे 7/2
· प्रणवः [praṇavaḥ] = om = प्रणव (m.) + S.C. to (अहम्) 1/1
· सर्ववेदेषु [sarvavedeṣu] = in all the Vedas = सर्ववेद (m.) + अधिकरणे 7/3
· शब्दः [śabdaḥ] = sound = शब्द (m.) + S.C. to (अहम्) 1/1
· खे [khe] = in space = ख (n.) + अधिकरणे 7/1
· पौरुषम् [pauruṣam] = strength = पौरुष (n.) + S.C. to (अहम्)1/1
· नृषु [nṛṣu] = in human beings = नृ (m.) + अधिकरणे 7/3
Kaunteya! I am the taste in the water; I am the light in the moon and the sun; I am om in all the Vedas; I am sound in space; and I am the strength in human beings.
Sentence 1:
Kaunteya (कौन्तेय S/1)! I (अहम् 1/1) am (अस्मि I/1) the taste (रसः 1/1) in the water (अप्सु 7/3); I am the light (प्रभा 1/1) in the moon and the sun (शशिसूर्ययोः 7/2); I am om (प्रणवः 1/1) in all the Vedas (सर्ववेदेषु 7/3); I am sound (शब्दः 1/1) in space (खे 7/1); and I am the strength (पौरुषम् 1/1) in human beings (नृषु 7/3).
केन 3/1 केन 3/1 धर्मेण 3/1 विशिष्टे 7/1 त्वयि 7/1 सर्वम् 1/1 इदम् 1/1 प्रोतम् 1/1 इति 0 उच्यते III/1 –
रसः 1/1 अहम् 1/1, अपाम् 6/3 यः 1/1 सारः 1/1 सः 1/1 रसः 1/1, तस्मिन् 7/1 रसभूते 7/1 मयि 7/1 आपः 1/3 प्रोताः 1/3 इत्यर्थः 1/1। एवम् 0 सर्वत्र 0। यथा 0 अहम् 1/1 अप्सु 7/3 रसः 1/1, एवम् 0 प्रभा 1/1 अस्मि I/1 शशिसूर्ययोः 7/2। प्रणवः 1/1 ओंकारः 1/1 सर्ववेदेषु 7/3, तस्मिन् 7/1 प्रणवभूते 7/1 मयि 7/1 सर्वे 1/3 वेदाः 1/3 प्रोताः 1/3 । तथा 0 खे 7/1 आकाशे 7/1 शब्दः 1/1 सारभूतः 1/1, तस्मिन् 7/1 मयि 7/1 खम् 1/1 प्रोतम् 1/1 । तथा 0 पौरुषम् 1/1 पुरुषस्य 6/1 भावः 1/1 पौरुषम् 1/1 यतः 0 पुंबुद्धिः 1/1 नृषु 7/3, तस्मिन् 7/1 मयि 7/1 पुरुषाः 1/3 प्रोताः 1/3॥