Showing posts with label 0509 5th Chapter 9th Sloka. Show all posts
Showing posts with label 0509 5th Chapter 9th Sloka. Show all posts

Saturday, March 12, 2016

5th Chapter 9th Sloka



प्रलपन् विसृजन् गृह्णन्नुन्मिषन्निमिषन्नपि ।
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥५.९॥

pralapan visṛjan gṛhṇannunmiṣannimiṣannapi |
indriyāṇīndriyārtheṣu vartanta iti dhārayan ||5.9||

प्रलपन् 1/1 विसृजन् 1/1 गृह्णन् 1/1 उन्मिषन् 1/1 निमिषन् 1/1 अपि 0
इन्द्रियाणि 1/3 इन्द्रियार्थेषु 7/3 वर्तन्ते III/3 इति 0 धारयन् 1/1 ॥५.९॥


·         प्रलपन् [pralapan] = talking = प्रलपत् (m.) + 1/1
o   प्र + लप् (1P) to talk + शतृ (लट्/कर्तरि)
·         विसृजन् [visṛjan] = releasing = विसृजत् (m.) + 1/1
o   वि + सृज् (6P) to release + शतृ (लट्/कर्तरि)
·         गृह्णन् [gṛhṇan] = grasping = गृह्णत् (m.) + 1/1
o   ग्रह् (9U) to grasp + शतृ (लट्/कर्तरि)
·         उन्मिषन् [unmiṣan] = opening eyes = उन्मिषत् (m.) + 1/1
o   उद् + मिष् (6P) to open the eyes + शतृ (लट्/कर्तरि)
·         निमिषन् [nimiṣan] = closing eyes = निमिषत् (m.) + 1/1
o   नि + मिष् (6P) to close the eyes + शतृ (लट्/कर्तरि)
·         अपि [api] = even = अव्ययम्
·         इन्द्रियाणि [indriyāṇi] = sense organs = इन्द्रिय (n.) + 1/3
·         इन्द्रियार्थेषु [indriyārtheṣu] = in the objects of sense organs = इन्द्रियार्थ (m.) + 7/3
·         वर्तन्ते [vartante] = are engaged = वृत् (4A) to be engaged + लट्/कर्तरि/III/3
·         इति [iti] = thus = अव्ययम्
·         धारयन् [dhārayan] = being aware of = धारयत् (m.) + 1/1
o   धृ (1P) to hold + णिच् +  शतृ (लट्/कर्तरि)


... talking, releasing, grasping, opening and closing the eyes, (the person) knowing (full well that) the organs are engaged in their objects


Sentence 1:
प्रलपन् 1/1 विसृजन् 1/1 गृह्णन् 1/1 उन्मिषन् 1/1 निमिषन् 1/1 अपि 0
इन्द्रियाणि 1/3 इन्द्रियार्थेषु 7/3 वर्तन्ते III/3 इति 0 धारयन् 1/1 ॥५.९॥
...even while (अपि 0) talking (प्रलपन् 1/1), releasing (विसृजन् 1/1), grasping (गृह्णन् 1/1), opening (उन्मिषन् 1/1) and closing the eyes (निमिषन् 1/1), (the person) knowing (धारयन् 1/1) (full well that) (इति 0) the organs (इन्द्रियाणि 1/3) are engaged (वर्तन्ते III/3) in their objects (इन्द्रियार्थेषु 7/3).



0 0 असौ 1/1 परमार्थतः 0 करोति III/1 इत्यतः 0
0 एव 0 किञ्चित् 0 करोमि I/1 इति 0 युक्तः 1/1 समाहितः 1/1 सन् 1/1 मन्येत III/1 चिन्तयेत् III/1, तत्त्ववित् 1/1 आत्मनः 6/1 याथात्म्यम् 0 तत्त्वम् 2/1 वेत्ति III/1 इति 0 तत्त्ववित् 1/1 परमार्थ-दर्शी 1/1 इत्यर्थः 1/1॥ कदा 0 कथम् 0 वा 0 तत्त्वम् 2/1 अवधारयन् 1/1 मन्येत III/1 इति 0, उच्यते III/1 पश्यन् 1/1 ति 0 मन्येत III/1 इति 0 पूर्वेण 3/1 संबन्धः 1/1। यस्य 6/1 एवम् 0 तत्त्वविदः 6/1 सर्व-कार्य-करण-चेष्टासु 7/3 कर्मसु 7/3 अकर्म 2/1 एव 0, पश्यतः 6/1 सम्यग्दर्शिनः 6/1 तस्य 6/1 सर्वकर्मसंन्यासे 7/1 एव 0 अधिकारः 1/1, कर्मणः 6/1 अभाव-दर्शनात् 5/1 0 हि 0 मृग-तृष्णिकायाम् 7/1 उदक-बुद्ध्या 3/1 पानाय 4/1 प्रवृत्तः 1/1 उदक-अभाव-ज्ञाने 7/1 अपि 0 तत्र 0 एव 0 पान-प्रयोजनाय 7/1 प्रवर्तते III/1
 



Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.