प्रलपन् विसृजन् गृह्णन्नुन्मिषन्निमिषन्नपि ।
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥५.९॥
pralapan
visṛjan gṛhṇannunmiṣannimiṣannapi |
indriyāṇīndriyārtheṣu
vartanta iti dhārayan ||5.9||
प्रलपन् 1/1 विसृजन् 1/1 गृह्णन् 1/1 उन्मिषन् 1/1 निमिषन् 1/1 अपि 0 ।
इन्द्रियाणि 1/3 इन्द्रियार्थेषु 7/3 वर्तन्ते
III/3 इति 0 धारयन् 1/1 ॥५.९॥
·
प्रलपन् [pralapan]
= talking = प्रलपत् (m.) + 1/1
o
प्र + लप् (1P) to talk + शतृ
(लट्/कर्तरि)
·
विसृजन् [visṛjan]
= releasing = विसृजत् (m.) + 1/1
o
वि + सृज् (6P) to release + शतृ
(लट्/कर्तरि)
·
गृह्णन् [gṛhṇan]
= grasping = गृह्णत् (m.) + 1/1
o
ग्रह् (9U) to grasp + शतृ
(लट्/कर्तरि)
·
उन्मिषन् [unmiṣan]
= opening eyes
= उन्मिषत् (m.) + 1/1
o
उद् + मिष् (6P) to open the eyes + शतृ
(लट्/कर्तरि)
·
निमिषन् [nimiṣan]
= closing eyes
= निमिषत् (m.) + 1/1
o
नि + मिष् (6P) to close the eyes + शतृ
(लट्/कर्तरि)
·
अपि [api] =
even = अव्ययम्
·
इन्द्रियाणि [indriyāṇi]
= sense organs
= इन्द्रिय (n.) + 1/3
·
इन्द्रियार्थेषु
[indriyārtheṣu] = in the objects of sense organs = इन्द्रियार्थ (m.) + 7/3
·
वर्तन्ते [vartante]
= are engaged
= वृत् (4A) to be engaged + लट्/कर्तरि/III/3
·
इति [iti] =
thus = अव्ययम्
·
धारयन् [dhārayan]
= being aware
of = धारयत् (m.) + 1/1
o
धृ (1P) to hold + णिच् + शतृ (लट्/कर्तरि)
... talking, releasing, grasping,
opening and closing the eyes, (the person) knowing (full well that) the organs
are engaged in their objects
Sentence 1:
प्रलपन् 1/1 विसृजन् 1/1 गृह्णन् 1/1 उन्मिषन् 1/1 निमिषन् 1/1 अपि 0 ।
इन्द्रियाणि 1/3 इन्द्रियार्थेषु 7/3 वर्तन्ते III/3 इति 0 धारयन् 1/1 ॥५.९॥
...even while (अपि 0) talking (प्रलपन् 1/1), releasing (विसृजन् 1/1), grasping (गृह्णन् 1/1), opening (उन्मिषन् 1/1) and closing the eyes (निमिषन् 1/1), (the person)
knowing (धारयन् 1/1) (full well that) (इति 0) the organs (इन्द्रियाणि 1/3) are engaged (वर्तन्ते III/3) in their objects (इन्द्रियार्थेषु 7/3).
न 0 च 0 असौ 1/1 परमार्थतः 0 करोति III/1 इत्यतः 0 –
न 0 एव 0 किञ्चित् 0 करोमि I/1 इति 0 युक्तः 1/1 समाहितः 1/1 सन् 1/1 मन्येत III/1 चिन्तयेत् III/1, तत्त्ववित् 1/1 आत्मनः 6/1 याथात्म्यम् 0 तत्त्वम्
2/1 वेत्ति III/1 इति
0 तत्त्ववित् 1/1 परमार्थ-दर्शी 1/1 इत्यर्थः 1/1॥ कदा 0 कथम् 0 वा 0 तत्त्वम् 2/1 अवधारयन् 1/1 मन्येत III/1 इति 0, उच्यते
III/1 – पश्यन् 1/1 इति 0 । मन्येत III/1 इति 0 पूर्वेण
3/1 संबन्धः 1/1। यस्य
6/1 एवम् 0 तत्त्वविदः 6/1 सर्व-कार्य-करण-चेष्टासु 7/3 कर्मसु 7/3 अकर्म 2/1 एव 0, पश्यतः 6/1 सम्यग्दर्शिनः 6/1 तस्य 6/1 सर्वकर्मसंन्यासे 7/1 एव 0 अधिकारः
1/1, कर्मणः 6/1 अभाव-दर्शनात् 5/1। न 0 हि 0 मृग-तृष्णिकायाम् 7/1 उदक-बुद्ध्या 3/1 पानाय 4/1 प्रवृत्तः 1/1 उदक-अभाव-ज्ञाने 7/1 अपि 0 तत्र 0 एव 0 पान-प्रयोजनाय 7/1 प्रवर्तते III/1 ॥