सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः ।
मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ॥६.२४॥
saṅkalpaprabhavānkāmāṃstyaktvā sarvānaśeṣataḥ |
manasaivendriyagrāmaṃ viniyamya samantataḥ ||6.24||
सङ्कल्पप्रभवान् 2/3 कामान् 2/3
त्यक्त्वा 0 सर्वान् 2/3 अशेषतः 0 ।
मनसा 3/1 एव 0 इन्द्रियग्रामम् 2/1
विनियम्य 0 समन्ततः 0॥६.२४॥
·
सङ्कल्पप्रभवान्
[saṅkalpaprabhavān] = born of thought = सङ्कल्पप्रभव m. + adj.
to कामान् 2/3
·
कामान् [kāmān] = desires = काम (m.) + कर्मणि to त्यक्त्वा 2/3
·
त्यक्त्वा [tyaktvā] = having given up = अव्ययम्
·
सर्वान् [sarvān] = all = सर्व m. + adj. to कामान् 2/3
·
अशेषतः [aśeṣataḥ] = totally = अव्ययम्
·
मनसा [manasā] = by the mind = मनस् (n.) + करणे 3/1
·
एव [eva] = alone = अव्ययम्
·
इन्द्रियग्रामम्
[indriyagrāmam] = the group of
senses = इन्द्रियग्राम (m.) + कर्मणि to विनियम्य 2/1
·
विनियम्य [viniyamya] = withdrawing = अव्ययम्
·
समन्ततः [samantataḥ] = completely = अव्ययम्
Giving up
totally all desires, which are born of thought, completely withdrawing the
group of sense organs and organs of action by the mind alone…
Sentence 1:
Giving up (त्यक्त्वा 0) totally (अशेषतः
0) all (सर्वान् 2/3) desires (कामान्
2/3), which are
born of thought (सङ्कल्पप्रभवान् 2/3), completely (समन्ततः 0) withdrawing (विनियम्य
0) the group of
sense organs and organs of action (इन्द्रियग्रामम्
2/1) by the mind (मनसा 3/1) alone (एव 0)…
किञ्च 0 –
सङ्कल्पप्रभवान् 2/3 [संकल्पः 1/1 प्रभवः 1/1 येषाम् 6/3 कामानाम् 6/3 ते 1/3 संकल्पप्रभवाः 1/3 कामाः 1/3] तान् 2/3 (कामान् 2/3) त्यक्त्वा 0 परित्यज्य 0 सर्वान् 2/3 अशेषतः
0 निर्लेपेन 3/1। किञ्च 0, मनसा 3/1 एव 0 विवेक-युक्तेन 3/1 इन्द्रियग्रामम् 2/1 इन्द्रिय-समुदायम् 2/1 विनियम्य 0 नियमनम् 2/1 कृत्वा 0 समन्ततः 0 समन्तात् 0 ॥