Tuesday, May 21, 2019

6th Chapter 24th Sloka


सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः ।
मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ॥६.२४॥

saṅkalpaprabhavānkāmāṃstyaktvā sarvānaśeṣataḥ |
manasaivendriyagrāmaṃ viniyamya samantataḥ ||6.24||


सङ्कल्पप्रभवान् 2/3 कामान् 2/3 त्यक्त्वा 0 सर्वान् 2/3 अशेषतः 0
मनसा 3/1 एव 0 इन्द्रियग्रामम् 2/1 विनियम्य 0 समन्ततः 0॥६.२४॥

·         सङ्कल्पप्रभवान् [saṅkalpaprabhavān] = born of thought = सङ्कल्पप्रभव m. + adj. to कामान् 2/3
·         कामान् [kāmān] = desires = काम (m.) + कर्मणि to त्यक्त्वा 2/3
·         त्यक्त्वा [tyaktvā] = having given up = अव्ययम्
·         सर्वान् [sarvān] = all = सर्व m. + adj. to कामान् 2/3
·         अशेषतः [aśeṣataḥ] = totally = अव्ययम्
·         मनसा [manasā] = by the mind = मनस् (n.) + करणे 3/1
·         एव [eva] = alone = अव्ययम्
·         इन्द्रियग्रामम् [indriyagrāmam] = the group of senses = इन्द्रियग्राम (m.) + कर्मणि to विनियम्य 2/1
·         विनियम्य [viniyamya] = withdrawing = अव्ययम्
·         समन्ततः [samantataḥ] = completely = अव्ययम्

Giving up totally all desires, which are born of thought, completely withdrawing the group of sense organs and organs of action by the mind alone…

Sentence 1:
Giving up (त्यक्त्वा 0) totally (अशेषतः 0) all (सर्वान् 2/3) desires (कामान् 2/3), which are born of thought (सङ्कल्पप्रभवान् 2/3), completely (समन्ततः 0) withdrawing (विनियम्य 0) the group of sense organs and organs of action (इन्द्रियग्रामम् 2/1) by the mind (मनसा 3/1) alone (एव 0)…

किञ्च 0
सङ्कल्पप्रभवान् 2/3 [संकल्पः 1/1 प्रभवः 1/1 येषाम् 6/3 कामानाम् 6/3 ते 1/3 संकल्पप्रभवाः 1/3 कामाः 1/3] तान् 2/3 (कामान् 2/3) त्यक्त्वा 0 परित्यज्य 0 सर्वान् 2/3 अशेषतः 0 निर्लेपेन 3/1 किञ्च 0, मनसा 3/1 एव 0 विवेक-युक्तेन 3/1 इन्द्रियग्रामम् 2/1 इन्द्रिय-समुदायम् 2/1 विनियम्य 0 नियमनम् 2/1 कृत्वा 0 समन्ततः 0 समन्तात् 0


No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.