Wednesday, October 9, 2019

6th Chapter 36th Sloka


असंयतात्मना योगो दुष्प्राप इति मे मतिः ।
वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ॥६.३६॥

asaṃyatātmanā yogo duṣprāpa iti me matiḥ |
vaśyātmanā tu yatatā śakyo:'vāptumupāyataḥ ||6.36||

असंयतात्मना 3/1 योगः 1/1 दुष्प्रापः 1/1 इति 0 मे 6/1 मतिः 1/1
वश्यात्मना 3/1 तु 0 यतता 3/1 शक्यः 1/1 अवाप्तुम् 0 उपायतः 0 ॥६.३६॥

·         असंयतात्मना [asaṃyatātmanā] = by the one for whom the mind is not mastered = असंयतात्मन् m. + कर्तरि to दुष्प्रापः  3/1
असंयतः आत्मा = अन्तःकरणं यस्य सः असंयतात्मना (116B)
·         योगः [yogaḥ] = this contemplation = योग (m.) + कर्तरि to (भवति) 1/1
·         दुष्प्रापः [duṣprāpaḥ] = difficult to gain = दुष्प्राप m. + S.C. to योगः 1/1
दुस् + प्र + आप् + खल् (कर्मणि) 3.3.126 ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् । 3.4.70 तयोरेव कृत्यक्तखलार्थाः। ~ कर्मणि भावे
·         इति [iti] = thus = अव्ययम्
·         मे [me] = my = अस्मद् m. + सम्बन्धे to मतिः 6/1
·         मतिः[mati] = vision = मति (f.) + कर्तरि to (भवति) 1/1
·         वश्यात्मना [vaśyātmanā] = by the one whose mind is mastered = वश्यात्मन् m. + कर्तरि to शक्यः 3/1
·         तु [tu] = whereas = अव्ययम्
·         यतता [yatatā] = by who makes effort = यतत् m. + adj. to वश्यात्मना 3/1
·         शक्यः [śakyaḥ] = the which can be done = शक्य m. + S.C. to योगः 1/1
·         अवाप्तुम् [avāptum] = to gain = अव्ययम्
अव + आप् + तुमुन्
·         उपायतः [upāyataḥ] = by upāya, proper means = अव्ययम्
उपाय + तस्

Yoga is difficult to gain for the one by whom the mind is not mastered. This is my vision. Whereas it can be gained by the one whose mind is mastered, who makes effort with the proper means (that is, practice and objectivity) .

Sentence 1:
Yoga (योगः 1/1) is difficult to gain (दुष्प्रापः 1/1) for the one by whom the mind is not mastered (असंयतात्मना 3/1). This (इति 0) is my (मे 6/1) vision (मतिः 1/1).
Sentence 2:
Whereas (तु 0) it can be (शक्यः 1/1) gained (अवाप्तुम् 0) by the one whose mind is mastered (वश्यात्मना 3/1), who makes effort (यतता 3/1) with the proper means (that is, practice and objectivity) (उपायतः 0) .


यः 1/1 पुनः 0 असंयत-आत्मा 1/1, तेन/1
असंयतात्मना 3/1 अभ्यास-वैराग्याभ्याम् 3/2 असंयतः 1/1 आत्मा 1/1 अन्तःकरणम् 1/1 यस्य 6/1 सः 1/1 अयम् 1/1 असंयतात्मा 1/1 तेन 3/1 असंयतात्मना 3/1 योगः 1/1 दुष्प्रापः 1/1 दुःखेन 3/1 प्राप्यते III/1 इति 0 मे 6/1 मतिः 1/1 यः 1/1 तु 0 पुनः 0 वश्यात्मना 3/1 अभ्यास-वैराग्याभ्याम् 3/2 वश्यत्वम् 2/1 आपादितः 1/1 आत्मा 1/1 मनः 1/1 यस्य 6/1 सः 1/1 अयम् 1/1 वश्यात्मा 1/1 तेन 3/1 वश्यात्मना 3/1 तु 0 यतता 3/1 भूयः 0 अपि 0 प्रयत्नम् 2/1 कुर्वता 3/1 शक्यः 1/1 अवाप्तुम् 0 योगः 1/1 उपायतः 0 यथोक्तात् 5/1 उपायात् 5/1


Tuesday, October 8, 2019

6th Chapter 35th Sloka


श्रीभगवानुवाच ।
असंशयं महाबाहो मनो दुर्निग्रहं चलम् ।
अभ्यासेन तु कौन्तेय वैराग्येन च गृह्यते ॥६.३५॥

śrībhagavānuvāca |
asaṃśayaṃ mahābāho mano durnigrahaṃ calam |
abhyāsena tu kaunteya vairāgyena ca gṛhyate ||6.35||

श्रीभगवान् 1/1 उवाच III/1
असंशयम् 1/1 महाबाहो S/1 मनः 1/1 दुर्निग्रहम् 1/1 चलम् 1/1
अभ्यासेन 3/1 तु 0 कौन्तेय S/1 वैराग्येन 3/1 0 गृह्यते III/1 ॥६.३५॥

·         श्रीभगवान् [śrībhagavān] = Śrī bhagavān = श्रीभगवत् m. + कर्तरि to उवाच 1/1
·         उवाच [uvāca] = said = वच् to say + लिट्/कर्तरि/III/1
·         असंशयम् [asaṃśayam] = no doubt = असंशय n. + कर्तरि to (भवति) 1/1
·         महाबाहो [mahābāho] = the mighty armed = महाबाहु (m.) + सम्बुद्धौ 1/1
·         मनः [manaḥ] = the mind = मनस् (n.) + कर्तरि to (भवति) 1/1
·         दुर्निग्रहम् [durnigraham] = diffucult to master = दुर्निग्रह n. + S.C. to मनः 1/1
·         चलम् [calam] = agitated = चल n. + S.C. to मनः 1/1
·         अभ्यासेन [abhyāsena] = by practice = अभ्यास (m.) + हेतौ 3/1
·         तु [tu] = but = अव्ययम्
·         कौन्तेय [kaunteya] = the son of Kuntī = कौन्तेय (m.) + सम्बुद्धौ 1/1
·         वैराग्येन [vairāgyena] = by objectivity = वैराग्य (m.) + हेतौ 3/1
·         [ca] = and = अव्ययम्
·         गृह्यते [gṛhyate] = is mastered = ग्रह् (9P) to grasp + लट्/कर्मणि/III/1


Śrī bhagavān said;
No doubt, Arjuna, the mighty armed! The mind is agitated and diffucult to master. Kaunteya! But, it is mastered by practice and objectivity.

Sentence 1:
Lord Kṛṣṇa (श्रीभगवान् 1/1) said (उवाच III/1);
Sentence 2:
No doubt (असंशयम् 1/1), Arjuna, the mighty armed (महाबाहो S/1)! The mind (मनः 1/1) is agitated (चलम् 1/1) and diffucult to master (दुर्निग्रहम् 1/1).
Sentence 3:
Kaunteya (कौन्तेय S/1)! But (तु 0), it is mastered (गृह्यते III/1) by practice (अभ्यासेन 3/1) and ( 0) objectivity (वैराग्येन 3/1).


एवम् 0 (चञ्चलं प्रमाथि, etc) एतत् 1/1 (मनः 1/1) यथा 0 ब्रवीषि II/1 (in the previous śloka)
असंशयम् 1/1 0 अस्ति III/1 संशयः 1/1 मनः 1/1 दुर्निग्रहम् 1/1 चलम् 1/1 इति 0 अत्र 0 अधिकरणे to संशयः हे 0 महाबाहो S/1 किंतु 0 अभ्यासेन 3/1 तु 0 अभ्यासः 1/1 नाम 0 चित्तभूमौ 7/1 (विषये) कस्यांचित् 0 समान-प्रत्यय-आवृत्तिः 1/1 चित्तस्य 6/1 वैराग्येन 3/1 वैराग्यम् 1/1 नाम 0 दृष्ट-अदृष्ट-इष्ट-भोगेषु 7/3 दोष-दर्शन-अभ्यासात् 5/1 वैतृष्ण्यम् 1/1 तेन 3/1 0 वैराग्येण 3/1 गृह्यते III/1 विक्षेपरूपः 1/1 प्रचारः 1/1 चित्तस्य 6/1 एवम् 0 तत् 1/1 मनः 1/1 गृह्यते III/1 निगृह्यते III/1 निरुध्यते III/1 इत्यर्थः 1/1


Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.