Showing posts with label 1324 13th Chapter 24th Sloka. Show all posts
Showing posts with label 1324 13th Chapter 24th Sloka. Show all posts

Thursday, May 18, 2023

13th Chapter 24th Sloka

ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना ।

अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ॥ १३.२४ ॥

 

dhyānenātmani paśyanti kecidātmānamātmanā |

anye sāṅkhyena yogena karmayogena cāpare || 13.24 ||

 

ध्यानेन 3/1 आत्मनि 7/1 पश्यन्ति III/3 केचित् (1/3) 0 आत्मानम् 2/1 आत्मना 3/1

अन्ये 1/3 साङ्ख्येन 3/1 योगेन 3/1 कर्मयोगेन 3/1 0 अपरे 1/3 ॥ १३.२४ ॥

 

By contemplation some see the self, in the self (mind), with the self (the prepared mind), others by enquiry and some others by karma-yoga.

 

By contemplation (ध्यानेन 3/1) some (केचित् (1/3) 0) see (पश्यन्ति III/3) the self (आत्मानम् 2/1), in the self (आत्मनि 7/1) (mind), with the self (आत्मना 3/1) (the prepared mind), others (अन्ये 1/3) by enquiry (साङ्ख्येन 3/1 योगेन 3/1) and ( 0) some others (अपरे 1/3) by karma-yoga (कर्मयोगेन 3/1).

 

·       ध्यानेन [dhyānena] = by contemplation = ध्यान (n.) + हेतौ 3/1

o   ध्यै (1P) to contemplate + ल्युट्     3.3.115 ल्युट् च । ~ भावे नपुंसके

·       आत्मनि [ātmani] = in the self (mind) = आत्मन् (m.) + अधिकरणे to पश्यन्ति 7/1

·       पश्यन्ति [paśyanti] = see = दृश् (1P) to see + लट्/कर्तरि/III/3

·       केचित् [kecit] = some = अव्ययम्

o   के 1/3 (कर्तरि to पश्यन्ति) + चित्

·       आत्मानम् [ātmānam] = आत्मन् (m.) = the self + कर्मणि to पश्यन्ति 2/1

·       आत्मना [ātmanā] = आत्मन् (m.) = by the self (prepared mind) + करणे to पश्यन्ति 3/1

·       अन्ये [anye] = others = अन्य m.+ कर्तरि to पश्यन्ति 1/3

·       साङ्ख्येन [sāṅkhyena] = by enquiry = साङ्ख्य (m.) + adj. to योगेन 3/1

·       योगेन [yogena] = by the means of = योग (m.) + हेतौ 3/1

·       कर्मयोगेन [karmayogena] = by karma-yoga = कर्मयोग (m.) + हेतौ 3/1

·       [ca] = and = अव्ययम्

·       अपरे [apare] = others = अपर m. + कर्तरि to पश्यन्ति 1/3

 

अन्वयः

केचित् (1/3) 0 ध्यानेन 3/1 आत्मानम् 2/1 आत्मना 3/1 आत्मनि 7/1 पश्यन्ति III/3

अन्ये 1/3 साङ्ख्येन 3/1 योगेन 3/1 (आत्मानम् 2/1 पश्यन्ति III/3 )

अपरे 1/3 0 कर्मयोगेन 3/1 (आत्मानम् 2/1 पश्यन्ति III/3 )

 

अत्र आत्मदर्शने उपायविकल्पाः इमे ध्यानादयः उच्यन्ते

ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना ।

अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ॥ २४ ॥

ध्यानेन, ध्यानं नाम शब्दादिभ्यो विषयेभ्यः श्रोत्रादीनि करणानि मनसि उपसंहृत्य, मनश्च प्रत्यक्चेतयितरि, एकाग्रतया यत् चिन्तनं तत् ध्यानम् ; तथा, ध्यायतीव बकः, ध्यायतीव पृथिवी, ध्यायन्तीव पर्वताः इति उपमोपादानात् । तैलधारावत् सन्ततः अविच्छिन्नप्रत्ययो ध्यानम् ; तेन ध्यानेन आत्मनि बुद्धौ पश्यन्ति आत्मानं प्रत्यक्चेतनम् आत्मना स्वेनैव प्रत्यक्चेतनेन ध्यानसंस्कृतेन अन्तःकरणेन केचित् योगिनः । अन्ये साङ्ख्येन योगेन, साङ्ख्यं नाम इमे सत्त्वरजस्तमांसि गुणाः मया दृश्या अहं तेभ्योऽन्यः तद्व्यापारसाक्षिभूतः नित्यः गुणविलक्षणः आत्माइति चिन्तनम् एषः साङ्ख्यो योगः, तेन पश्यन्ति आत्मानमात्मना’ इति वर्तते । कर्मयोगेन, कर्मैव योगः, ईश्वरार्पणबुद्ध्या अनुष्ठीयमानं घटनरूपं योगार्थत्वात् योगः उच्यते गुणतः ; तेन सत्त्वशुद्धिज्ञानोत्पत्तिद्वारेण अपरे ॥ २४ ॥

 

 

 

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.