इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः ।
मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥३.४२॥
indriyāṇi parāṇyāhurindriyebhyaḥ paraṃ manaḥ |
manasastu parā buddhiryo buddheḥ paratastu saḥ ||3.42||
इन्द्रियाणि 2/3 पराणि 2/3 आहुः III/1 इन्द्रियेभ्यः 5/3 परम् 1/1 मनः 1/1 ।
मनसः 5/1 तु 0 परा 1/1 बुद्धिः 1/1 यः 1/1 बुद्धेः 5/1 परतः 0 तु 0 सः 1/1 ॥३.४२॥
·
इन्द्रियाणि [indriyāṇi] = senses = इन्द्रिय (n.) + कर्मणि to आहुः 2/3
·
पराणि [parāṇi]
= superior = पर (pron. n.) + complement
to इन्द्रियाणि 2/3
·
आहुः [āhuḥ] = say = ब्रूञ् (2U) to say
+ लट्/कर्तरि/III/3
·
इन्द्रियेभ्यः [indriyebhyaḥ] = than senses = इन्द्रिय (n.) + विभक्ते 5/3
·
परम् [param] =
superior = पर (pron. n.) + 1/1
·
मनः [manaḥ] =
the mind = मनस् (n.) + 1/1
·
मनसः [manasaḥ]
= than the mind = मनस् (n.) + विभक्ते 5/1
·
परा [parā] = superior = पर (pron. f.) + 1/1
·
बुद्धिः [buddhiḥ]
= the intellect = बुद्धि (f.) + 1/1
·
बुद्धेः [buddheḥ]
= than the intellect = बुद्धि (f.) + विभक्ते 5/1
·
परतः [parataḥ]
= superior = अव्ययम्
o
पर + तसिल् = परतस्
·
तु [tu] = whereas = अव्ययम्
·
सः [saḥ] = that
(ātmā) = तद् (pron. m.) + 1/1
They say that the sense organs are
superior to the body; the mind is superior to the sense organs; the intellect
is superior to the mind. Whereas the one who is superior to the intellect is he
(the ātmā).
Sentence 1:
इन्द्रियाणि 2/3 पराणि 2/3 आहुः III/1 इन्द्रियेभ्यः 5/3 परम् 1/1 मनः 1/1 ।
मनसः 5/1 तु 0 परा 1/1 बुद्धिः 1/1
They say (आहुः III/1) that the sense organs (इन्द्रियाणि 2/3) are superior (पराणि 2/3) to the body; the
mind (मनः 1/1) is superior (परम् 1/1) to the sense organs (इन्द्रियेभ्यः 5/3); the intellect (बुद्धिः 1/1 तु 0) is superior (परा 1/1) to the mind (मनसः 5/1).
Sentence 2:
यः 1/1 बुद्धेः 5/1 परतः 0 तु 0 सः 1/1 ॥३.४२॥
Whereas (तु 0) the one who (यः 1/1) is superior (परतः 0) to the intellect (बुद्धेः 5/1) is he (the ātmā) (सः 1/1).
इन्द्रियाणि 2/3 आदौ 7/1 नियम्य 0 कामम् 2/1 शत्रुम् 2/1 जहिहि II/1 इति 0 उक्तम् 1/1 ।
तत्र 0 किमाश्रयः
1/1 कामम् 2/1 जह्यात् III/1 इति 0 उच्यते III/1 –
इन्द्रियाणि 2/3 श्रोत्रादीनि 2/3 पञ्च 2/3 देहम् 2/1 स्थूलम् 2/1 बाह्यम् 2/1 परिच्छिन्नम् 2/1 च 0 अपेक्ष्य 0 सौक्ष्म्य-अन्तरत्व-व्यापित्वादि-अपेक्षया 3/1 पराणि 2/3 प्रकृष्टानि 2/3 आहुः III/3 पण्डिताः 1/3।
तथा 0 इन्द्रियेभ्यः 5/3 परम् 1/1 मनः 1/1 संकल्प-विकल्प-आत्मकम् 1/1।
तथा 0 मनसः 5/1 तु 0 परा 1/1 बुद्धिः 1/1 निश्चयात्मिका 1/1।
तथा 0 यः 1/1 सर्व-दृश्येभ्यः 5/3 बुद्ध्यन्तेभ्यः 5/3 आभ्यन्तरः 1/1, यम् 2/1 देहिनम् 2/1 इन्द्रियादिभिः
3/3 आश्रयैः 3/3 युक्तः 1/1 कामः 1/1 ज्ञान-आवरण-द्वारेण 3/1 मोहयति III/1 इत्युक्तम् 1/1 । बुद्धेः 5/1 परतः 0 तु 0 सः
1/1 । सः 1/1 बुद्धेः 6/1 द्रष्टा 1/1 परमात्मा 1/1 ॥