कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् ।
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥३९॥
kathaṃ na jñeyamasmābhiḥ pāpādasmānnivartitum |
kulakṣayakṛtaṃ doṣaṃ prapaśyadbhirjanārdana ||39||
कथम् 0 न 0 ज्ञेयम् 1/1 अस्माभिः 3/3 पापात् 5/1 अस्मात् 5/1 निवर्तितुम् 0 ।
कुलक्षयकृतम् 2/1 दोषम् 2/1 प्रपश्यद्भिः 3/3 जनार्दन S/1 ॥३९॥
·
कथम् [katham] = how = अव्ययम्
o
किम् (what) + थम् (in the manner of ~) 5.3.24
इदमस्थमुः। ~ प्रकारवचने
क + थम् 7.2.103 किमः कः । ~ विभक्तौ
·
न [na] =
not = अव्ययम्
·
ज्ञेयम् [jñeyam]
= known = ज्ञेय (n.) + 1/1
o
ज्ञा (9P) to
know + यत् (कर्मणि)
ज्ञ् + ई + य 6.4.65 ईद्यति । ~ आतः अङ्गस्य
ज्ञे + य 7.3.84
सार्वधातुकार्धधातुकयोः । ~ गुणः
·
अस्माभिः [asmābhiḥ]
= by us = अस्मद् (m.) + 3/3
·
पापात् [pāpāt] =
from adverse result caused by wrong action = पाप (n.) + अपादाने to निवर्तितुम्
5/1
·
अस्मात् [asmāt] this
= इदम् (pron. n.) + adj. to पापात्
5/1
·
निवर्तितुम् [nivartitum] = to avoid = अव्ययम्
o
नि + वृत् to avoid + तुमुँन्
·
कुलक्षयकृतम् [kulakṣayakṛtam] = made by the destruction of the society = कुलक्षयकृत
(n.) + adj. to दोषम् 2/1
·
दोषम् [doṣam] =
defect = दोष (n.) + कर्मणि to न पश्यन्ति 2/1
·
प्रपश्यद्भिः [prapaśyadbhiḥ] = by us = प्रपश्यत् (m.) + 3/3
o
प्र + दृश् to see + शतृँ (present participle)
·
जनार्दन [janārdana]
= Janārdana (Kṛṣṇa) = जनार्दन + सम्बोधने 1/1
o
Chastiser of the people given to
improper way of life
o
जन + अर्द् (1P) to kill + ल्यु 3.1.134
नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः ।
Main sentence:
जनार्दन S/1 कथम् 0 अस्मात् 5/1 पापात् 5/1 निवर्तितुम् 0 न 0 ज्ञेयम् 1/1 अस्माभिः 3/3 कुलक्षयकृतम् 2/1 दोषम् 2/1 प्रपश्यद्भिः 3/3 ।
O Janārdana
(जनार्दन S/1) ! How (कथम् 0) can’t it
be known (न 0 ज्ञेयम् 1/1) by us (अस्माभिः 3/3), who are
seeing (प्रपश्यद्भिः 3/3) the defect (दोषम् 2/1) caused by the destruction of
the society (कुलक्षयकृतम् 2/1), to reflain (निवर्तितुम्
0) from this (अस्मात् 5/1) wrong
action (पापात् 5/1)?