अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् ।
आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥ १३.७ ॥
amānitvamadambhitvamahiṃsā kṣāntirārjavam |
ācāryopāsanaṃ śaucaṃ sthairyamātmavinigrahaḥ || 13.7 ||
अमानित्वम् 1/1 अदम्भित्वम् 1/1 अहिंसा 1/1 क्षान्तिः 1/1 आर्जवम् 1/1 ।
आचार्योपासनम् 1/1 शौचम् 1/1 स्थैर्यम् 1/1 आत्मविनिग्रहः 1/1 ॥ १३.७ ॥
· अमानित्वम् [amānitvam] = absence of conceit = अमानित्व (n.) + प्रातिपदिकार्थमात्रे 1/1
o मानः अस्य अस्ति इति मानी । (मान + सुँ + इनिँ 5.2.115 अत इनिठनौ।)
o मानिनः भावः मानित्वम् (मानिन् + ङस् + त्व 5.1.119 तस्य भावस्त्वतलौ ।)
o न मानित्वम् अमानित्वम् (NT)
· अदम्भित्वम् [adambhitvam] = absence of pretension = प्रातिपदिकार्थमात्रे 1/1
o दम्भः अस्य अस्ति इति दम्भी । (दम्भ + सुँ + इनिँ 5.2.115 अत इनिठनौ।)
o दम्भिनः भावः दम्भित्वम् (दम्भिन् + ङस् + त्व 5.1.119 तस्य भावस्त्वतलौ ।)
o न दम्भित्वम् अदम्भित्वम् (NT)
· अहिंसा [ahiṃsā] = not hurting = प्रातिपदिकार्थमात्रे 1/1
o हिंस् + अ 3.3.103 गुरोश्च हलः । ~ अ
o हिंस + टाप् = हिंसा
o न हिंसा अहिंसा
· क्षान्तिः [kṣāntiḥ] = accommodation = प्रातिपदिकार्थमात्रे 1/1
o क्षम् + क्तिन् 3.3.94 स्त्रियां क्तिन् ।
o क्षाम् + ति 6.4.15 अनुनासिकस्य क्विझलोः क्ङिति
· आर्जवम् [ārjavam] = straight-forwardness = प्रातिपदिकार्थमात्रे 1/1
o ऋजोः भावः आर्जवम् (ऋजु + ङस् + अण् 5.1.131 इगन्ताच्च लघुपूर्वात्।)
o आर्जु + अ 7.2.117 तद्धितेष्वचामादेः । ~ ञ्णिति वृद्धिः
o आर्जो + अ 6.4.146 ओर्गुणः । ~ तद्धिते भस्य
o आर्जव् + अ 6.1.78 एचोऽयवायावः । ~ अचि संहितायाम्
· आचार्योपासनम् [ācāryopāsanam] = service to the teacher = प्रातिपदिकार्थमात्रे 1/1
o आचार्यस्य उपासनम् आचार्योपासनम् (6T)
· शौचम् [śaucam] = inner and outer purity = प्रातिपदिकार्थमात्रे 1/1
o शुचिर् पूतीभावे (4U) to be pure or clean + कित् (उणादि) = शुचि
o शुचेः भावः शौचम् (शुचि + ङस् + अण् 5.1.131 इगन्ताच्च लघुपूर्वात्।)
o शौचि + अ 7.2.117 तद्धितेष्वचामादेः । ~ ञ्णिति वृद्धिः
o शौच् + अ 6.4.148 यस्येति च । ~ लोपः तद्धिते भस्य
· स्थैर्यम् [sthairyam] = steadfastness = प्रातिपदिकार्थमात्रे 1/1
o स्था + किरच् (उणादि)
o स्थिरस्य भावः स्थैर्यम् (स्थिर + ङस् + ष्यञ् 5.1.123 वर्णदृढादिभ्यः ष्यञ् च ।)
o स्थैर + य 7.2.117 तद्धितेष्वचामादेः । ~ ञ्णिति वृद्धिः
o स्थैर् + य 6.4.148 यस्येति च । ~ लोपः तद्धिते भस्य
· आत्मविनिग्रहः [ātmavinigrahaḥ] = mastery over the mind = प्रातिपदिकार्थमात्रे 1/1
o आत्मनः विनिग्रहः आत्मविनिग्रहः (6T)
Absence of conceit, absence of pretension, not hurting, accommodation, straight-forwardness, service to the teacher, inner and outer purity, steadfastness, mastery over the mind…
Absence of conceit (अमानित्वम् 1/1), absence of pretension (अदम्भित्वम् 1/1), not hurting (अहिंसा 1/1), accommodation (क्षान्तिः 1/1), straight-forwardness (आर्जवम् 1/1), service to the teacher (आचार्योपासनम् 1/1), inner and outer purity (शौचम् 1/1), steadfastness (स्थैर्यम् 1/1), mastery over the mind (आत्मविनिग्रहः 1/1)…
क्षेत्रज्ञः वक्ष्यमाणविशेषणः — यस्य सप्रभावस्य क्षेत्रज्ञस्य परिज्ञानात् अमृतत्वं भवति, तम् ‘ज्ञेयं यत्तत्प्रवक्ष्यामि’ (भ. गी. १३ । १२) इत्यादिना सविशेषणं स्वयमेव वक्ष्यति भगवान् । अधुना तु तज्ज्ञानसाधनगणममानित्वादिलक्षणम् , यस्मिन् सति तज्ज्ञेयविज्ञाने योग्यः अधिकृतः भवति, यत्परः संन्यासी ज्ञाननिष्ठः उच्यते, तम् अमानित्वादिगणं ज्ञानसाधनत्वात् ज्ञानशब्दवाच्यं विदधाति भगवान् —
अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् ।
आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥ १३.७ ॥
अमानित्वं मानिनः भावः मानित्वमात्मनः श्लाघनम् , तदभावः अमानित्वम् । अदम्भित्वं स्वधर्मप्रकटीकरणं दम्भित्वम् , तदभावः अदम्भित्वम् । अहिंसा अहिंसनं प्राणिनामपीडनम् । क्षान्तिः परापराधप्राप्तौ अविक्रिया । आर्जवम् ऋजुभावः अवक्रत्वम् । आचार्योपासनं मोक्षसाधनोपदेष्टुः आचार्यस्य शुश्रूषादिप्रयोगेण सेवनम् । शौचं कायमलानां मृज्जलाभ्यां प्रक्षालनम् ; अन्तश्च मनसः प्रतिपक्षभावनया रागादिमलानामपनयनं शौचम् । स्थैर्यं स्थिरभावः, मोक्षमार्गे एव कृताध्यवसायत्वम् । आत्मविनिग्रहः आत्मनः अपकारकस्य आत्मशब्दवाच्यस्य कार्यकरणसङ्घातस्य विनिग्रहः स्वभावेन सर्वतः प्रवृत्तस्य सन्मार्गे एव निरोधः आत्मविनिग्रहः ॥ ७ ॥