विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि ।
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥५.१८॥
vidyāvinayasampanne brāhmaṇe gavi hastini |
śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ ||5.18||
विद्याविनयसम्पन्ने 7/1 ब्राह्मणे 7/1 गवि 7/1 हस्तिनि 7/1 ।
शुनि 7/1 च 0 एव 0 श्वपाके 7/1 च 0 पण्डिताः 1/3 समदर्शिनः 1/3 ॥५.१८॥
· विद्याविनयसम्पन्ने [vidyāvinayasampanne] = one who is endowed with knowledge and humility = विद्याविनयसम्पन्न (m.) + adjective to ब्राह्मणे 7/1
o विद्या च विनयः च विद्याविनयौ (ID), ताभ्यां सम्पन्नः विद्याविनयसम्पन्नः (3T), तस्मिन् ।
· ब्राह्मणे [brāhmaṇe] = in brāhmaṇa = ब्राह्मण (m.) + अधिकरणे to समदर्शिनः 7/1
· गवि [gavi] = in cow = गो (m. or f.) + अधिकरणे to समदर्शिनः 7/1
· हस्तिनि [hastini] = in elephant = हस्तिन् (m.) + अधिकरणे to समदर्शिनः 7/1
· शुनि [śuni] = in dog = श्वन् (m.) + अधिकरणे to समदर्शिनः 7/1
· च [ca] = and = अव्ययम्
· एव [eva] = indeed = अव्ययम्
· श्वपाके [śvapāke] = in dog eater = श्वपाक (m.) + अधिकरणे to समदर्शिनः 7/1
· च [ca] = and = अव्ययम्
· पण्डिताः [paṇḍitāḥ] = wise people = पण्डित (m.) + कर्तरि to (भवति) 1/3
· समदर्शिनः [samadarśinaḥ] = those who see the same (Brahman) = समदर्शिन् (m.) + complement to पण्डिताः 1/3
Wise people are indeed those who see the same (Brahman) in a br¡hma¸a who is endowed with knowledge and humility, in a cow, in an elephant, in a dog, and (even) in a dog eater.
Sentence 1:
पण्डिताः 1/3 विद्याविनयसम्पन्ने 7/1 ब्राह्मणे 7/1 गवि 7/1 हस्तिनि 7/1 शुनि 7/1 च 0 एव 0 श्वपाके 7/1 च 0 समदर्शिनः 1/3 ॥५.१८॥
Wise people (पण्डिताः 1/3) are indeed (एव 0) those who see the same (Brahman) (समदर्शिनः 1/3) in a brāhmaṇa (ब्राह्मणे 7/1) who is endowed with knowledge and humility (विद्याविनयसम्पन्ने 7/1), in a cow (गवि 7/1), in an elephant (हस्तिनि 7/1), in a dog (शुनि 7/1), and (च 0) (even) in a dog eater (श्वपाके 7/1).
येषाम् 6/3 ज्ञानेन 3/1 नाशितम् 1/1 आत्मनः 6/1 अज्ञानम् 1/1 ते 1/3 पण्डिताः 1/3 कथम् 0 तत्त्वम् 2/1 पश्यन्ति III/3 इत्युच्यते III/1 –
विद्याविनयसम्पन्ने 7/1 विद्या 1/1 च 0 विनयः 1/1 च 0 विद्या-विनयौ 1/2, विद्या 1/1 आत्मनः 6/1 बोधः 1/1 विनयः 1/1 उपशमः 1/1, ताभ्याम् 3/2 विद्याविनयाभ्याम् 3/2 संपन्नः 1/1 विद्याविनयसंपन्नः 1/1 विद्वान् 1/1 विनीतः 1/1 च 0 यः 1/1 ब्राह्मणः 1/1 तस्मिन् 7/1 ब्राह्मणे 7/1 गवि 7/1 हस्तिनि 7/1 शुनि 7/1 च 0 एव 0 श्वपाके 7/1 च 0 पण्डिताः 1/3 समदर्शिनः 1/3 । विद्याविनयसंपन्ने 7/1 उत्तम-संस्कारवति 7/1 ब्राह्मणे 7/1 सात्त्विके 7/1, मध्यमायाम् 7/1 च 0 राजस्याम् 7/1 गवि 7/1 संस्कारहीनायाम् 7/1, अत्यन्तम् 0 एव 0 केवलतामसे 7/1 हस्त्यादौ 7/1 च‑0, सत्त्वादिगुणैः 3/3 तज्जैः 3/3 च 0 संस्कारैः 3/3 तथा 0 राजसैः 3/3 तथा 0 तामसैः 3/3 च 0 संस्कारैः 3/3 अत्यन्तम् 0 एव 0 अस्पृष्टम् 2/1 समम् 2/1 एकम् 2/1 अविक्रियम् 2/1 तत् 2/1 ब्रह्म 2/1 द्रष्टुम् 0 0. 1/1 येषाम् 6/3 ते 1/3 पण्डिताः 1/3 समदर्शिनः 1/3॥