Sunday, April 10, 2016

5th Chapter 18th Sloka

विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि ।

शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥५.१८॥

 

vidyāvinayasampanne brāhmaṇe gavi hastini |

śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ ||5.18||

 

विद्याविनयसम्पन्ने 7/1 ब्राह्मणे 7/1 गवि 7/1 हस्तिनि 7/1

शुनि 7/1 0 एव 0 श्वपाके 7/1 0 पण्डिताः 1/3 समदर्शिनः 1/3 ॥५.१८॥

 

·       विद्याविनयसम्पन्ने [vidyāvinayasampanne] = one who is endowed with knowledge and humility = विद्याविनयसम्पन्न (m.) + adjective to ब्राह्मणे 7/1

o   विद्या च विनयः च विद्याविनयौ (ID), ताभ्यां सम्पन्नः विद्याविनयसम्पन्नः (3T), तस्मिन्

·       ब्राह्मणे [brāhmaṇe] = in brāhmaṇa = ब्राह्मण (m.) + अधिकरणे to समदर्शिनः 7/1

·       गवि [gavi] = in cow = गो (m. or f.) + अधिकरणे to समदर्शिनः 7/1

·       हस्तिनि [hastini] = in elephant = हस्तिन् (m.) + अधिकरणे to समदर्शिनः 7/1

·       शुनि [śuni] = in dog = श्वन् (m.) + अधिकरणे to समदर्शिनः 7/1

·       [ca] = and = अव्ययम्

·       एव [eva] = indeed = अव्ययम्

·       श्वपाके [śvapāke] = in dog eater = श्वपाक (m.) + अधिकरणे to समदर्शिनः 7/1

·       [ca] = and = अव्ययम्

·       पण्डिताः [paṇḍitāḥ] = wise people = पण्डित (m.) + कर्तरि to (भवति) 1/3

·       समदर्शिनः [samadarśinaḥ] = those who see the same (Brahman) = समदर्शिन् (m.) + complement to पण्डिताः 1/3

 

 

Wise people are indeed those who see the same (Brahman) in a br¡hma¸a who is endowed with knowledge and humility, in a cow, in an elephant, in a dog, and (even) in a dog eater.

 

Sentence 1:

पण्डिताः 1/3 विद्याविनयसम्पन्ने 7/1 ब्राह्मणे 7/1 गवि 7/1 हस्तिनि 7/1 शुनि 7/1 0 एव 0 श्वपाके 7/1 0 समदर्शिनः 1/3 ॥५.१८॥

Wise people (पण्डिताः 1/3) are indeed (एव 0) those who see the same (Brahman) (समदर्शिनः 1/3) in a brāhmaṇa (ब्राह्मणे 7/1) who is endowed with knowledge and humility (विद्याविनयसम्पन्ने 7/1), in a cow (गवि 7/1), in an elephant (हस्तिनि 7/1), in a dog (शुनि 7/1), and ( 0) (even) in a dog eater (श्वपाके 7/1).

 

येषाम् 6/3 ज्ञानेन 3/1 नाशितम् 1/1 आत्मनः 6/1 अज्ञानम् 1/1 ते 1/3 पण्डिताः 1/3 कथम् 0 तत्त्वम् 2/1 पश्यन्ति III/3 इत्युच्यते III/1

विद्याविनयसम्पन्ने 7/1 विद्या 1/1 0 विनयः 1/1 0 विद्या-विनयौ 1/2, विद्या 1/1 आत्मनः 6/1 बोधः 1/1 विनयः 1/1 उपशमः 1/1, ताभ्याम् 3/2 विद्याविनयाभ्याम् 3/2 संपन्नः 1/1 विद्याविनयसंपन्नः 1/1 विद्वान् 1/1 विनीतः 1/1 0 यः 1/1 ब्राह्मणः 1/1 तस्मिन् 7/1 ब्राह्मणे 7/1 गवि 7/1 हस्तिनि 7/1  शुनि 7/1 0 एव 0 श्वपाके 7/1 0 पण्डिताः 1/3 समदर्शिनः 1/3 विद्याविनयसंपन्ने 7/1 उत्तम-संस्कारवति 7/1 ब्राह्मणे 7/1 सात्त्विके 7/1, मध्यमायाम् 7/1 0 राजस्याम् 7/1 गवि 7/1 संस्कारहीनायाम् 7/1, अत्यन्तम् 0 एव 0 केवलतामसे 7/1 हस्त्यादौ 7/1 ‑0, सत्त्वादिगुणैः 3/3 तज्जैः 3/3 0 संस्कारैः 3/3 तथा 0 राजसैः 3/3 तथा 0 तामसैः 3/3 0 संस्कारैः 3/3 अत्यन्तम् 0 एव 0 अस्पृष्टम् 2/1 समम् 2/1 एकम् 2/1 अविक्रियम् 2/1 तत् 2/1 ब्रह्म 2/1 द्रष्टुम् 0 0. 1/1 येषाम् 6/3 ते 1/3 पण्डिताः 1/3 समदर्शिनः 1/3

 

 

4 comments:

  1. This entry is supposed to contain verse 18, but it contains verse 17.

    ReplyDelete
  2. Namaste Michika. I'm still seeing verse 17 in here rather than verse 18. It says 18 at the top, but the contents are 17.

    ReplyDelete
    Replies
    1. Yes. I just updated now and checked on this page. Thank you for your help. I really appreciate it.

      Delete

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.