Saturday, April 30, 2016

6th Chapter 1st Sloka

श्रीभगवान् उवाच ।
अनाश्रितः कर्मफलं कार्यं कर्म करोति यः ।
स सन्न्यासी च योगी च न निरग्निर्न चाक्रियः ॥६.१॥

śrībhagavān uvāca |
anāśritaḥ karmaphalaṃ kāryaṃ karma karoti yaḥ |
sa sannyāsī ca yogī ca na niragnirna cākriyaḥ ||6.1||

श्रीभगवान् 1/1 उवाच III/1
अनाश्रितः 1/1 कर्मफलम् 2/1 कार्यम् 2/1 कर्म 2/1 करोति III/1 यः 1/1
सः 1/1 सन्न्यासी 1/1 0 योगी 1/1 0 0 निरग्निः 1/1 0 0 अक्रियः 1/1 ॥६.१॥

·         श्रीभगवान् [śrībhagavān] = Bhagavān = भगवत् (m.) + कर्तरि to उवाच 1/1
o   भगः अस्य अस्ति इति भगवान् ।
o   श्रिया सहित भगवान् श्रीभगवान् ।
·         उवाच [uvāca] = said = वच् (2P) to say + लिट्/कर्तरि/III/1

·         अनाश्रितः [anāśritaḥ] = one without dependance = अनाश्रित (m.) + 1/1
·         कर्मफलम् [karmaphalam] = the result of action = कर्मफल (n.) + कर्मणि to अनाश्रितः 2/1
o   कर्मणः फलं कर्मफलम् (6T)
·         कार्यम् [kāryam] = to be done = कार्य (n.) + adjective to कर्म 2/1
·         कर्म [karma] = action = कर्मन् (n.) + कर्मणि to करोति 2/1
·         करोति [karoti] = does = कृ (8U) to do + लट्/कर्तरि/III/1
·         यः [yaḥ] = one who = यद् (m.) + 1/1
·         सः [saḥ] = he = तद् (m.) + 1/1
·         सन्न्यासी [sannyāsī] = sannyāsī  = सन्न्यासिन् (m.) + 1/1
·         [ca] = and = अव्ययम्
·         योगी [yogī] = yogī  = योगिन् (m.) + 1/1
·         [ca] = and = अव्ययम्
·         [na] = not = अव्ययम्
·         निरग्निः [niragniḥ] = one who has renounced all fire rituals  = निरग्नि (m.) + 1/1
o   निर्गताः अग्नयः यास्मात् सः निरग्निः (P15B)
·         [na] = not = अव्ययम्
·         [ca] = and = अव्ययम्
·         अक्रियः [akriyaḥ] = one who does not perform any other action  = अक्रिय (m.) + 1/1
o   अविद्यमानाः क्रियाः यस्य सः अक्रियः (N16B)



Śrī Bhagavān said:
The one who performs action that is to be done without depending on the result of action, he is also a sannyāsī and a yogī, and not just the sannyāsī who has renounced all fire rituals and who does not perform any other action.



Sentence 1:
श्रीभगवान् 1/1 उवाच III/1
Śrī Bhagavān (श्रीभगवान् 1/1) said (उवाच III/1).

Sentence 2:
अनाश्रितः 1/1 कर्मफलम् 2/1 कार्यम् 2/1 कर्म 2/1 करोति III/1 यः 1/1
सः 1/1 सन्न्यासी 1/1 0 योगी 1/1 0 0 निरग्निः 1/1 0 0 अक्रियः 1/1 ॥६.१॥
The one who () performs (करोति III/1) action (कर्म 2/1) that is to be done (कार्यम् 2/1) without depending (अनाश्रितः 1/1) on the result of action (कर्मफलम् 2/1), he (सः 1/1) is also ( 0) a sannyāsī (सन्न्यासी 1/1) and ( 0) a yogī (योगी 1/1), and ( 0) not ( 0) just the sannyāsī who has renounced all fire rituals (निरग्निः 1/1) and ( 0) who does not perform any other action (अक्रियः 1/1).

अतीत-अनन्तर-अध्याय-अन्ते 7/1 ध्यानयोगस्य 6/1 सम्यग्दर्शनम् 2/1 प्रति 0 अन्तरङ्गस्य 6/1 सूत्रभूताः 1/3 श्लोकाः 1/3 स्पर्शान् कृत्वा बहिः” (भ. गी. ५ । २७) इत्यादयः 1/3 उपदिष्टाः 1/3
At the end of the previous chapter, ślokas (5.27 - 29) which are in the form of short summary for dhyāna, the internal means in order to get mokṣa, were taught.
तेषाम् 6/3 वृत्तिस्थानीयः 1/1 अयम् 1/1 षष्ठः 1/1 अध्यायः 1/1 आरभ्यते III/1
This sixth chapter as an explanatory exposition for these (ślokas) is begun.
तत्र 0 ध्यानयोगस्य 6/1 बहिरङ्गम् 1/1 कर्म 1/1 इति 0, यावत् 0 ध्यान-योग-आरोहण-असमर्थः 1/1 तावत् 0 गृहस्थेन 3/1 अधिकृतेन 3/1 कर्तव्यम् 1/1 कर्म 1/1 इत्यतः 0 तत् 2/1 स्तौति III/1 — “अनाश्रितः” इति 0
In the sixth chapter, (Bhagavān) praises karma because of the reason as follows:  since karma is the external means for dhyāna-yoga, as long as one is not capable of raising to dhyāna-yoga, there will be to-be-done karma by eligible house-holder,
ननु 0 किमर्थम् 1/1 ध्यान-योग-आरोहण-सीमा-करणम् 1/1, यावता 0 अनुष्ठेयम् 1/1 एव 0 विहितम् 1/1 कर्म 1/1 यावज्जीवम् 1/1
(Objection 1) Why (do you take that) there is the boundary for raising to dhyāna-yoga? As long as one is alive, enjoined karma has to be performed.
0, “आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते”(भ. गी. ६ । ३) इति 0 विशेषणात् 5/1, आरूढस्य 6/1 0 शमेनैव 3/1 सम्बन्ध-करणात् 5/1
(Resolusion 1) This is not so, because of the adjective “आरुरुक्षु” for karma, and “आरूढ” for renunciation of karma.
आरुरुक्षोः 6/1 आरूढस्य 6/1 0 शमः 1/1 कर्म 1/1 0 उभयम् 1/1 कर्तव्यत्वेन 3/1 अभिप्रेतम् 1/1 चेत् 0 स्यात् 1/1, तदा 0 आरुरुक्षोः 6/1” “आरूढस्य 6/1 0इति 0 शम-कर्म-विषय-भेदेन 3/1 विशेषणम् 1/1 विभाग-करणम् 1/1 0 अनर्थकम् 1/1 स्यात् III/1
If both renunciation and karma are intended as to be done for both “आरुरुक्षु”and “आरूढ”, then adjective “आरुरुक्षु”and “आरूढ” for renunciation and karma, and their division would be meaningless.
आङ् + रुह् + सन् = आरुरुक्ष, + उ = आरुरुक्षु । आङ् + रुह् + त = आरूढ
तत्र 0 आश्रमिणाम् 6/3 कश्चित् 0 योगम् 2/1 आरुरुक्षुः 1/1 भवति III/1, आरूढः 1/1 0 कश्चित् 0 , अन्ये 1/3 0 आरुरुक्षवः 1/3 0 0 आरूढाः 1/3; तान् 2/3 अपेक्ष्य 0 आरुरुक्षोः 6/1” “आरूढस्य 6/1 0इति 0 शम-कर्म-विषय-भेदेन 3/1 विशेषणम् 1/1 विभाग-करणम् 1/1 0 उपपद्यते III/1 एव 0 इति 0 चेत् 0  
(Objection 2 – Both आरुरुक्षु and आरूढ are for distinguishing from ordinal people. Thus आरूढ is not exempted from कर्म. Both आरुरुक्षु and आरूढ have to do यावज्जीव-कर्म (as well as शम). This is the idea.) Among those who follow आश्रम-system, some are आरुरुक्षु, some are आरूढ, and others are neither of them. Considering those other people, qualification and division “आरुरुक्षु”and “आरूढ” are tenable.
0, “तस्यैवइति 0 वचनात् 5/1
(Resolution 2-1 आरुरुक्षु doing कर्म became आरूढ. And now he is for शम of कर्म as seen in 6-3 योगम् आरुरुक्षोः कर्म कारणं [साधनम्] उच्यते । तस्य [योगारुरुक्षोः] एव [now] योगारूढस्य शमः कारणम् उच्यते।) This is not so, because “तस्यैव (that योगम् आरुरुक्षोः only)” is said.
पुनः 0 योगग्रहणात् 5/1 0 योगारूढस्य 6/1इति 0; यः 1/1 आसीत् III/1 पूर्वम् 0 योगम् 2/1 आरुरुक्षुः 1/1, तस्य 6/1 एव 0 आरूढस्य 6/1 शमः 1/1 एव 0 कर्तव्यः 1/1 कारणम् 1/1 योगफलम् 2/1 प्रति 0 उच्यते III/1 इति 0 । अतः 0 0 यावज्जीवंकर्तव्यत्व-प्राप्तिः1/1 कस्य-चित् 0 अपि 0 कर्मणः 6/1
(Resolution 2-2) And also, the same योग word is used again in ”योगारूढस्य”. Thus one was before योगम् आरुरुक्षु, for him only, now the renunciation of कर्म has to be done as साधन for योग-फल, which is mokṣa. Therefore, there is no possibility of being to-be-done for a lifetime for any karma.
योग-विभ्रष्ट-वचनात् 5/1 0 गृहस्थस्य 6/1 चेत् 0 कर्मिणः 6/1 योगः 1/1 विहितः 1/1 षष्ठे 7/1 अध्याये 7/1, सः 1/1 योग-विभ्रष्टः 1/1 अपि 0 कर्मगतिम् 2/1 कर्मफलम् 2/1 प्राप्नोति III/1 इति 0 तस्य 6/1 नाश-आशङ्का 1/1 अनुपपन्ना 1/1 स्यात् III/1
(Resolution 2-3) (आरूढ is given शम is understood) because of the word “योगविभ्रष्ट”.  In the sixth chapter, if dhyāna-yoga is enjoined to गृहस्थ who performes karma, even if he fails in dhyāna-yoga, he gains the result of karma. Thus, the doubt in destruction for such person is not tenable.
अवश्यम् 0 हि 0 कृतम् 1/1 कर्म 1/1 काम्यम् 1/1 नित्यम् 1/1 वा 0 मोक्षस्य 6/1 नित्यत्वात् 5/1 अनारभ्यत्वे 7/1 स्वम् 2/1 फलम् 2/1 आरभते III/1 एव 0
Either काम्य or नित्य, karma which has been done will definetely create its own result, when mokṣa, being eternal, is not initiated.
नित्यस्य 6/1 0 कर्मणः 6/1 वेद-प्रमाण-अवबुद्धत्वात् 5/1 फलेन 3/1 भवितव्यम् 1/1 इति 0 अवोचाम I/3 । अन्यथा 0 वेदस्य 6/1 आनर्थक्य-प्रसङ्गात् 5/1 इति 0
Because नित्यकर्म is known by वेदप्रमाण, we have said that there will definitely be the result. Otherwise, the Veda would be meaningless.
0 0 कर्मणि 7/1 सति 7/1 उभय-विभ्रष्ट-वचनम् 1/1 अर्थवत् 1/1 कर्मणः 6/1 विभ्रंश-कारण-अनुपपत्तेः 5/1
And, when there is कर्म, the word उभयविभ्रष्ट is not meaningful because of there is no  destruction of कर्म.
कर्म 2/1 कृतम् 2/1 ईश्वरे 7/1 संन्यस्य 0 इत्यतः 0 कर्तुः 6/1 कर्म 1/1 फलम् 2/1 0 आरभते III/1 इति 0 चेत् 0
(Objection 3) The कर्म done having renounced in ईश्वर will not produce result for the doer.
0; ईश्वरे 7/1 संन्यासस्य 6/1 अधिकतर-फल-हेतुत्व-उपपत्तेः 5/1
(Resolution 3) This is not so, because such कर्म will yields more results.
मोक्षाय 4/1 एव 0 इति 0 चेत् 0, स्वकर्मणाम् 6/3 कृतानाम् 6/3 ईश्वरे 7/1 संन्यासः 1/1 मोक्षाय 4/1 एव 0, 0 फलान्तराय 4/1 योगसहितः 1/1 । योगात् 5/1 0 विभ्रष्टः 1/1, इत्यतः 0 तम् 2/1 प्रति 0 नाश-आशङ्का 1/1 युक्ता 1/1 एव 0 इति 0 चेत् 0
(Objection 4 – One does कर्म along with ध्यानयोग. कर्म is given up to ईश्वर for the sake of मोक्ष. If he failed with ध्यानयोग, he would lose both ध्यानयोग and कर्मफल. That is उभयभ्रष्ट.) Along with dhyāna-yoga, Renuncitaion of one’s कर्म being done to ईश्वर is only for मोक्ष, not for any other results. If that failed from dhyāna-yoga, the doubt of destructoin of that renounciation is tenable.
0, “एकाकी यतचित्तात्मा निराशीरपरिग्रहः” (भ. गी. ६ । १०) “ब्रह्मचारिव्रते स्थितः” (भ. गी. ६ । १४) इति 0 कर्म-संन्यास-विधानात् 5/1 । न 0 0 अत्र 0 ध्यानकाले 7/1 स्त्री-सहायत्व-आशङ्का 1/1, येन 3/1 एकाकित्वम् 1/1 विधीयते III/1 । न 0 0 गृहस्थस्य 6/1 “निराशीरपरिग्रहः” इत्यादि-वचनम् 1/1 अनुकूलम् 1/1
(Resolution 4-1 कर्म is for गृहस्थ, and ध्यान is done alone. Thus they cannot be practised by one person.) This is not so, because of the mentioning of renunciation of कर्म such as “Being alone (thus कर्म cannot be done)”, etc. And there is no doubt of having the help of wife at the time of meditation, because of which (because there is a doubt of having wife as help in meditation,) being alone is enjoined. And also, the sentence “having no hope, having no posession” is not helpful for गृहस्थ.
उभय-विभ्रष्ट-प्रश्न-अनुपपत्तेः 5/1 0
(Resolution 4-2) Also, it is untenable to ask about उभयविभ्रष्ट (when कर्म is for गृहस्थ and ध्यान is for renunciate.)
“अनाश्रितः (6-1)” इत्यनेन 3/1 कर्मिणः 6/1 एव 0 संन्यासित्वम् 1/1 योगित्वम् 1/1 0 उक्तम् 1/1, प्रतिषिद्धम् 1/1 0 निरग्नेः 6/1 अक्रियस्य 6/1 0 संन्यासित्वम् 1/1 योगित्वम् 1/1 0 इति 0 चेत् 0
(Objection 5) In verse 6-1, one who performs कर्म is सन्न्यासिन् and कर्मयोगिन्. One who does not perform कर्म is prohibited to be called सन्न्यासिन् or कर्मयोगिन्. (सन्न्यासिन् is the one who does कर्म. Renunciation of कर्म is prohibited by भगवान्.)
0, ध्यान-योगम् 2/1 प्रति 0 बहिरङ्गस्य 6/1 सतः 6/1 कर्मणः 6/1 फल-आकाङ्क्षा-संन्यास-स्तुति-परत्वात् 5/1
(Resolution 5) This is not so, because 6-1 is meant for praising कर्मयोग, renunciation of expectation of कर्मफल for the कर्म being external means (compared to internal means which is) ध्यानयोग.
0 केवलम् 0 निरग्निः 1/1 अक्रियः 1/1 एव 0 संन्यासी 1/1 योगी 1/1 0
Just by giving fire rituals and actions, one does not become a renunciate or yogin.
किम् 0 तर्हि 0? कर्मी 1/1 अपि 0, कर्म-फल-आसङ्गम् 2/1 संन्यस्य 0 कर्मयोगम् 2/1 अनुतिष्ठन् 1/1 सत्त्वशुद्ध्यर्थम् 0, “स संन्यासी च योगी च भवतिइति 0 स्तूयते III/1
Then what (makes one renunciate or yogin)? Even the one committed to action, having given up the result of action, performing what is to be done for the sake of purification of the mind, is praised as “he is a renunciate and a yogin”.
0 0 एकेन 3/1 वाक्येन 3/1 कर्मफल-आसङ्ग-संन्यास-स्तुतिः 1/1 चतुर्थ-आश्रम-प्रतिषेधः 1/1 0 उपपद्यते III/1
And, by one sentence, praise of the renunciation of the result of action and prohibition of renunciation cannot be done.
0 0 प्रसिद्धम् 2/1 निरग्नेः 6/1 अक्रियस्य 6/1 परमार्थ-संन्यासिनः 6/1 श्रुति-स्मृति-पुराण-इतिहास-योगशास्त्रेषु 7/3 विहितम् 2/1 संन्यासित्वम् 2/1 योगित्वम् 2/1 0 प्रतिषेधति III/1 भगवान् 1/1
And also, Bhagavān does not negate the well-known the status of renunciate and yogin which is enjoined in the Vida, smṛti, purāṇa, itihāsa, and scriptures of yoga,  for the real sannyāsin who is free from the fire rituals and actions.
स्ववचन-विरोधात् 5/1 0
And also, Bhagavān will contradict with his words.
सर्वकर्माणि मनसा संन्सस्य . . . नैव कुर्वन्न कारयन् आस्ते” (भ. गी. ५ । १३) मौनी सन्तुष्टो येन केनचित् अनिकेतः स्थिरमतिः” (भ. गी. १२ । १९) विहाय कामान्यः सर्वान् पुमांश्चरति निःस्पृहः“ (भ. गी. २ । ७१) सर्वारम्भपरित्यागी“ (भ. गी. १२ । १६) इति 0 0 तत्र 0 तत्र 0 भगवता 3/1 स्ववचनानि 1/3 दर्शितानि 1/3; तैः 3/3 विरुध्येत III/1 चतुर्थ-आश्रम-प्रतिषेधः 1/1
Negation of the fourth stage of life is contradicted by these words.
तस्मात् 5/1 मुनेः 6/1 योगम् 2/1 आरुरुक्षोः 6/1 प्रतिपन्न-गार्हस्थ्यस्य 6/1 अग्निहोत्रादि-कर्मफल-निरपेक्षम् 1/1 अनुष्ठीयमानम् 1/1 ध्यानयोग-आरोहण-साधनत्वम् 2/1 सत्त्व-शुद्धि-द्वारेण 3/1 प्रतिपद्यते III/1 इति 0 स संन्यासी च योगी चइति 0 स्तूयते III/1
Therefore, for the one who is well established as householder, who is desirous of rising to meditation, and who is mumukṣu, the action being performed.

॥६.१॥
अनाश्रितः 1/1 0 आश्रितः 1/1 अनाश्रितः 1/1 किम् 2/1? कर्मफलम् 2/1 कर्मणाम् 6/3 फलम् 1/1 कर्मफलम् 1/1 यत् 1/1, तत् 2/1 अनाश्रितः 1/1, कर्मफल-तृष्णा-रहितः 1/1 इत्यर्थः 1/1 यः 1/1 हि 0 कर्मफले 7/1 तृष्णावान् 1/1 सः 1/1 कर्मफलम् 2/1 आश्रितः 1/1 भवति III/1, अयम् 1/1 तु 0 तद्विपरीतः 1/1, अतः 0 अनाश्रितः 1/1 कर्मफलम् 2/1 एवंभूतः 1/1 सन् 1/1 कार्यम् 2/1 कर्तव्यम् 2/1 नित्यम् 2/1 काम्य-विपरीतम् 2/1 अग्निहोत्रादिकम् 2/1 कर्म 2/1 करोति III/1 निर्वर्तयति III/1 यः 1/1 कश्चित् 0 ईदृशः 1/1 कर्मी 1/1 सः 1/1 कर्म्यन्तरेभ्यः 5/3 विशिष्यते III/1 इत्येवमर्थम् 2/1 आह III/1 -- सः 1/1 सन्न्यासी 1/1 0 योगी 1/1 0 इति 0 संन्यासः 1/1 परित्यागः 1/1 सः 1/1 यस्य 6/1 अस्ति III/1 सः 1/1 संन्यासी 1/1 0, योगी 1/1 0 योगः 1/1 चित्तसमाधानम् 1/1 सः 1/1 यस्य 6/1 अस्ति III/1 सः 1/1 योगी 1/1 0 इति 0 एवंगुणसंपन्नः 1/1 अयम् 1/1 मन्तव्यः 1/1; 0 केवलम् 0 निरग्निः 1/1 अक्रियः 1/1 एव 0 संन्यासी 1/1 योगी 1/1 0 इति 0 मन्तव्यः 1/1। निर्गताः 1/3 अग्नयः 1/3 कर्म-अङ्ग-भूताः 1/3 यस्मात् 5/1 सः 1/1 निरग्निः 1/1, अक्रियः 1/1 0 अनग्नि-साधनाः 1/3 अपि 0 अविद्यमानाः 1/3 क्रियाः 1/3 तपः-दान-आदिकाः 1/3 यस्य 6/1 असौ 1/1 अक्रियः 1/1




No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.