Sunday, May 1, 2016

6th Chapter 2nd Sloka

यं सन्न्यासमिति प्राहुर्योगं तं विद्धि पाण्डव ।
न ह्यसन्न्यस्तसङ्कल्पो योगी भवति कश्चन ॥६.२॥

yaṃ sannyāsamiti prāhuryogaṃ taṃ viddhi pāṇḍava |
na hyasannyastasaṅkalpo yogī bhavati kaścana ||6.2||

यम् 2/1 सन्न्यासम् 2/1 इति 0 प्राहुः III/3 योगम् 2/1 तम् 2/1 विद्धि II/1 पाण्डव S/1
0 हि 0 असन्न्यस्तसङ्कल्पः 1/1 योगी 1/1 भवति III/1 कश्चन 0 ॥६.२॥

·         यम् [yam] = the one which= यद् (m.) + adjective to सन्न्यासम् 2/1
·         सन्न्यासम् [sannyāsam] = renounciation  = सन्न्यास (m.) + कर्मणि to प्राहुः 2/1
o   सम् + नि + अस् to renounce + घञ्
·         इति [iti] = thus = अव्ययम्
·         प्राहुः [prāhuḥ] = said = प्र + ब्रू (2U) to say + लिट्/कर्तरि/III/3
·         तम् [tam] = that = तद् (m.) + adjective to योगम् 2/1
·         योगम् [yogam] = yoga  = योग (m.) + कर्मणि to विद्धि 2/1
o   युज् to connect + घञ्
·         विद्धि [viddhi] = May you know = विद् (2P) to know + लोट्/कर्तरि/II/1
·         पाण्डव [pāṇḍava] = O! son of Pāṇḍu! = पाण्डव (m.) + सम्बोधने 1/1
·         [na] = not = अव्ययम्
·         हि [hi] = because = अव्ययम्
·         असन्न्यस्तसङ्कल्पः [asannyastasaṅkalpaḥ] = one who has not given up desires = असन्न्यस्तसङ्कल्प (m.) + 1/1
o   न सन्न्यस्ताः सङ्कल्पाः यस्य सः असन्न्यस्तसङ्कल्पः (N16B)
·         योगी [yogī] = yogī  = योगिन् (m.) + 1/1
·         भवति [bhavati] = is = भू (1P) to be + लट्/कर्तरि/III/1
·         कश्चन [kaścana] = any body = अव्ययम्
o   कः + चन

What they say as renunciation, know that to be karma yoga, O Pāṇḍava, because, any one who has not given up desires (for limited results like heaven, etc.) does not become a karma yogī.

Sentence 1:
यम् 2/1 सन्न्यासम् 2/1 इति 0 प्राहुः III/3 तम् 2/1 योगम् 2/1 विद्धि II/1 पाण्डव S/1
0 हि 0 कश्चन 0 असन्न्यस्तसङ्कल्पः 1/1 योगी 1/1 भवति III/1 ॥६.२॥
What (यम् 2/1) they say (प्राहुः III/3) as (इति 0) renunciation (सन्न्यासम् 2/1), know (विद्धि II/1) that (तम् 2/1) to be karma yoga (योगम् 2/1), O Pāṇḍava (पाण्डव S/1), because (हि 0), any one (कश्चन 0) who has not given up desires (असन्न्यस्तसङ्कल्पः 1/1) (for limited results like heaven, etc.) does not ( 0) become (भवति III/1) a karma yogī (योगी 1/1).


ननु 0 0 निरग्नेः 6/1 अक्रियस्य 6/1 0 श्रुति-स्मृति-योगशास्त्रेषु 7/3 संन्यासित्वम् 1/1 योगित्वम् 1/1 0 प्रसिद्धम् 1/1 कथम् 0 इह 0 साग्नेः 6/1 सक्रियस्य 6/1 0 संन्यासित्वम् 1/1 योगित्वम् 1/1 0 अप्रसिद्धम् 1/1च्यते III/1 इति 0 0 एषः 1/1 दोषः 1/1, कयाचित् 0 गुणवृत्त्या 3/1 उभयस्य 6/1 संपिपादयिषितत्वात् 5/1 तत् 1/1 कथम् 1/1? कर्मफल-संकल्प-संन्यासात् 5/1 संन्यासित्वम् 1/1, योग-अङ्गत्वेन 3/1 0 कर्म-अनुष्ठानात् 5/1 कर्मफल-संकल्पस्य 6/1 0 चित्त-विक्षेप-हेतोः 6/1 परित्यागात् 5/1 योगित्वम् 1/1 0 इति 0 गौणम् 1/1 उभयम् 1/1; 0 पुनः 0 मुख्यम् 1/1 संन्यासित्वम् 1/1 योगित्वम् 1/1 0 अभिप्रेतम् 1/1 इति 0 एतम् 2/1 अर्थम् 2/1 दर्शयितुम् 0 आह III/1

यम् 2/1 सर्वकर्म-तत्फल-परित्याग-लक्षणम् 2/1 परमार्थसंन्यासम् 2/1 सन्न्यासम् 2/1 इति 0 प्राहुः III/3 श्रुतिस्मृतिविदः 1/3, योगम् 2/1 कर्म-अनुष्ठान-लक्षणम् 2/1 तम् 2/1 परमार्थसंन्यासम् 2/1 विद्धि II/1 जानीहि II/1 हे 0 पाण्डव S/1 कर्मयोगस्य 6/1 प्रवृत्तिलक्षणस्य 6/1 तद्विपरीतेन 3/1 निवृत्तिलक्षणेन 3/1 परमार्थसंन्यासेन 3/1 कीदृशम् 2/1 सामान्यम् 2/1 अङ्गीकृत्य 0 तद्भावः 1/1 उच्यते III/1 इति 0 अपेक्षायाम् 7/1 इदम् 1/1 उच्यते III/1 अस्ति III/1 हि 0 परमार्थसंन्यासेन 3/1 सादृश्यम् 1/1 कर्तृद्वारकम् 1/1 कर्मयोगस्य 6/1 यः 1/1 हि 0 परमार्थसंन्यासी 1/1 सः 1/1 त्यक्तसर्वकर्मसाधनतया 3/1 सर्वकर्मतत्फलविषयम् 2/1 संकल्पम् 2/1 प्रवृत्ति-हेतु-काम-कारणम् 2/1 संन्यस्यति III/1 अयम् 1/1 अपि 0 कर्मयोगी 1/1 कर्म 2/1 कुर्वाणः 1/1 एव 0 फलविषयम् 2/1 संकल्पंम् 2/1 संन्यस्यति III/1 इति 0 एतम् 2/1 अर्थम् 2/1 दर्शयिष्यन् 1/1 आह III/1 0 हि 0 यस्मात् 5/1 असन्न्यस्तसङ्कल्पः 1/1 असंन्यस्तः 1/1 अपरित्यक्तः 1/1 फलविषयः 1/1 संकल्पः 1/1 अभिसंधिः 1/1 येन 3/1 सः 1/1 असंन्यस्तसंकल्पः 1/1 कश्चन 0 कश्चित् 0 अपि 0 कर्मी 1/1 योगी 1/1 समाधानवान् 1/1 भवति III/1 0 संभवति III/1 इत्यर्थः 1/1, फलसंकल्पस्य 6/1 चित्त-विक्षेप-हेतुत्वात् 5/1 तस्मात् 5/1 यः 1/1 कश्चन 0 कर्मी 1/1 संन्यस्त-फल-संकल्पः 1/1 भवेत् III/1 सः 1/1 योगी 1/1 समाधानवान् 1/1 अविक्षिप्त-चित्तः 1/1 भवेत् III/1, चित्तविक्षेपहेतोः 6/1 फलसंकल्पस्य 6/1 संन्यस्तत्वात् 5/1 इति 0 अभिप्रायः 1/1



No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.