एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः ।
त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते ॥६.३९॥
etanme saṃśayaṃ kṛṣṇa
chettumarhasyaśeṣataḥ |
tvadanyaḥ saṃśayasyāsya chettā na
hyupapadyate ||6.39||
एतत् 2/1 मे 6/1 संशयम् 2/1 कृष्ण S/1 छेत्तुम् 0 अर्हसि II/1 अशेषतः 0।
त्वत् 5/1 अन्यः 1/1
संशयस्य 6/1 अस्य 6/1 छेत्ता 1/1 न 0
हि 0 उपपद्यते III/1 ॥६.३९॥
·
एतत् [etat] = this = एतद् n. + adj to संशयम् 2/1
(एतम्
[etam] = this = एतद् m. + adj to संशयम् 2/1)
·
मे [me] = my = अस्मद् m. + सम्बन्धे to संशयम् 6/1
·
संशयम् [saṃśayam] = doubt = संशय (m.) + कर्मणि to छेत्तुम् 2/1
·
कृष्ण [kṛṣṇa] = Kṛṣṇa = कृष्ण
(m.) + सम्बोधने 1/1
·
छेत्तुम् [chettum] = to eliminate = अव्ययम्
छिद् to cut + तुमुन्
·
अर्हसि [arhasi] = you should = अर्ह् to be able +
लट्/कर्तरि/II/1
·
अशेषतः [aśeṣataḥ] = totally = अव्ययम्
·
त्वत् [tvat] = than you = युष्मद्
m. + विभक्ते to अन्यः 5/1
·
अन्यः [anyaḥ] = other (person) = अन्य m. + कर्तरि to उपपद्यते 1/1
·
संशयस्य [saṃśayasya] = of doubt = संशय (m.) + कर्मणि to छेत्ता 6/1
·
अस्य [asya] = this = इदम् m. + adj. to संशयस्य 6/1
·
छेत्ता [chettā] = remover = छेत्तृ m. + S.C. to अन्यः 1/1
छिद् to cut + तृच्
(कर्तरि)
·
न [na] = not = अव्ययम्
·
हि [hi] = for (because) = अव्ययम्
·
उपपद्यते [upapadyate] = is available = उप + पद् to be able +
लट्/कर्तरि/III/1
Kṛṣṇa! You
should eliminate this doubt of mine totally. For, other than you, there is no
one who can be the remover of this doubt.
Sentence 1:
Kṛṣṇa (कृष्ण S/1)! You should (अर्हसि II/1) eliminate (छेत्तुम् 0) this (एतत् 2/1) doubt (संशयम् 2/1) of mine (मे 6/1) totally (अशेषतः 0).
Sentence 2:
For (हि 0), other (अन्यः 1/1) than you (त्वत् 5/1), there is no one who can be (न 0 उपपद्यते III/1) the remover (छेत्ता 1/1) of this (अस्य 6/1) doubt (संशयस्य 6/1).
एतत् 2/1 मे 6/1 मम 6/1 संशयम् 2/1 कृष्ण S/1 छेत्तुम्
0 अपनेतुम् 0 अर्हसि II/1 अशेषतः 0 । त्वत् 5/1 अन्यः
1/1 त्वत्तः 0 अन्यः 1/1 ऋषिः 1/1 देवः 1/1 वा 0 छेत्ता 1/1 नाशयिता 1/1 संशयस्य 6/1 अस्य 6/1 न 0 हि 0 यस्मात् 5/1 उपपद्यते III/1 न 0 संभवति III/1। अतः 0 त्वम् 1/1 एव 0 छेत्तुम् 0 अर्हसि II/1 इत्यर्थः 1/1 ॥