एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः ।
कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ॥४.१५॥
evaṃ jñātvā kṛtaṃ karma pūrvairapi mumukṣubhiḥ |
kuru karmaiva tasmāttvaṃ pūrvaiḥ pūrvataraṃ kṛtam ||4.15||
एवम् 0 ज्ञात्वा 0 कृतम् 1/1 कर्म 1/1 पूर्वैः 3/3 अपि 0 मुमुक्षुभिः 3/3 ।
कुरु II/1 कर्म 2/1 एव 0 तस्मात् 5/1 त्वम् 1/1 पूर्वैः 3/3 पूर्वतरम् 2/1 कृतम् 2/1 ॥४.१५॥
·
एवम् [evam] = in this manner = अव्ययम्
·
ज्ञात्वा [jñātvā] = having known = अव्ययम्
·
कृतम् [kṛtam] =
done = कृत (n.) + 1/1
·
कर्म [karma] =
action = कर्मन् (n.) + 1/1
·
पूर्वैः [pūrvaiḥ]
= of ancient time = पूर्व (pron. m.)
+ adj. to मुमुक्षुभिः 3/3
·
अपि [api] = even = अव्ययम्
·
मुमुक्षुभिः [mumukṣubhiḥ] = by the seekers = मुमुक्षु (m.) + कर्तरि to कृतम् 3/3
·
कुरु [kuru] = do
= कृ (8U) to do + लोट्/कर्तरि/II/1
·
कर्म [karma] =
action = कर्मन् (n.) + कर्मणि to कुरु 2/1
·
एव [eva] = indeed = अव्ययम्
·
तस्मात् [tasmāt] = he = तद्
(pron. n.) + हेतौ 5/1
·
त्वम् [tvam] = you
= युष्मद् (pron. m.) + कर्तरि to कुरु 1/1
·
कर्माणि [karmāṇi]
= actions = कर्मन् (n.) + 1/3
·
पूर्वैः [pūrvaiḥ]
= by those who came beforee = पूर्व (pron. m.)
+ कर्तरि to कृतम् 3/3
·
पूर्वतरम् [pūrvataram] = in the ancient past = कृत (n.) + adj. to कृतम् 2/1
·
कृतम् [kṛtam] =
done = कृत (n.) + adj. to कर्म
2/1
Knowing me in this manner, even
seekers of ancient times performed action. Therefore, indeed, perform action
(just as it) was done by those who came before in the ancient past.
Sentence 1:
एवम् 0 ज्ञात्वा 0 कृतम् 1/1 कर्म 1/1 पूर्वैः 3/3 अपि 0 मुमुक्षुभिः 3/3 ।
Knowing (ज्ञात्वा 0) me in this manner (एवम् 0), even (अपि 0) seekers (मुमुक्षुभिः 3/3) of ancient times (पूर्वैः 3/3) performed (कृतम् 1/1) action (कर्म 1/1).
Sentence 2:
कुरु II/1 कर्म 2/1 एव 0 तस्मात् 5/1 त्वम् 1/1 पूर्वैः 3/3 पूर्वतरम् 2/1 कृतम् 2/1 ॥४.१५॥
Therefore (तस्मात् 5/1), indeed (एव 0), perform (त्वम् 1/1 कुरु II/1) action
(कर्म 2/1) (just as it) was
done (कृतम् 2/1) by those who came
before (पूर्वैः 3/3) in the ancient past
(पूर्वतरम् 2/1).
“नाहं कर्ता न मे कर्मफले स्पृहा” इति 0 --
एवम् 0 ज्ञात्वा 0 कृतम् 1/1 कर्म 1/1 पूर्वैः 3/3 अपि 0 अतिक्रान्तैः 3/3 मुमुक्षुभिः 3/3 । कुरु II/1 तेन 3/1 (हेतुना 3/1) कर्म 2/1 एव 0 त्वम् 1/1, न 0 तूष्णीम् 0
आसनम् 2/1 न 0 अपि 0 संन्यासः 1/1 कर्तव्यः 1/1।
तस्मात् 5/1 त्वम् 1/1 पूर्वैः 3/3 अपि 0 अनुष्ठितत्वात् 5/1, यदि 0 अनात्मज्ञः
1/1 त्वम् 1/1 तदा 0 आत्मशुद्ध्यर्थम्
0, तत्त्ववित् 1/1 चेत् 0 लोक-संग्रहार्थम्
0 पूर्वैः 3/3 जनकादिभिः
3/3 पूर्वतरम् 2/1 कृतम् 2/1 न 0 अधुनातनम् 2/1 कृतम् 2/1
= निर्वर्तितम् 2/1 ॥