Showing posts with label 0269 2nd Chapter 69th Sloka. Show all posts
Showing posts with label 0269 2nd Chapter 69th Sloka. Show all posts

Friday, November 13, 2015

2nd Chapter 69th Sloka

या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।

यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥२.६९॥

 

yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī |

yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ ||2.69||

 

या 1/1 निशा 1/1 सर्वभूतानाम् 6/3 तस्याम् 7/1 जागर्ति III/1 संयमी 1/1

यस्याम् 7/1 जाग्रति III/3 भूतानि 1/3 सा 1/1 निशा 1/1 पश्यतः 6/1 मुनेः 6/1 ॥२.६९॥

 

·       या [] = which = यद् (pron. f.) + 1/1

·       निशा [niśā] = night = निशा (f.) + 1/1

·       सर्वभूतानाम् [sarvabhūtānām] = of all the beings = सर्वभूत (n.) + 6/3

·       तस्याम् [tasyām] = in that (night) = तद् (pron. f.) + 7/1

·       जागर्ति [jāgarti] = is awake = जागृ निद्राभावे (2P) to be awake + लट्/कर्तरि/III/1

·       संयमी [saṃyamī] = who has mastery over oneself = संयमिन् (m.) + 1/1

·       यस्याम् [yasyām] = in which (night) = यद् (pron. f.) + 7/1

·       जाग्रति [jāgrati] = are awake = जागृ निद्राभावे (2P) to be awake + लट्/कर्तरि/III/3

·       भूतानि [bhūtāni] = all the beings = भूत (n.) + 1/3

·       सा [sā] = that = तद् (pron. f.) + 1/1

·       पश्यतः [paśyataḥ] = of the one who sees = पश्यत् (m.) + 6/1

o   दृश् + शतृँ (लट्/कर्तरि) = पश्यत्

·       मुनेः [muneḥ] = wise person = मुनि (m.) + 6/1

 

In that which is night for all beings, the one who is wise, who has mastery over oneself, is awake. That, in which beings are awake, is night for the wise one who sees.

 

Sentence 1:

सर्वभूतानाम् 6/3 या 1/1 निशा 1/1 तस्याम् 7/1 संयमी 1/1 जागर्ति III/1

In that (तस्याम् 7/1) which (या 1/1) is night (निशा 1/1) for all beings (सर्वभूतानाम् 6/3), the one who is wise (), who has mastery over oneself (संयमी 1/1), is awake (जागर्ति III/1).

 

Sentence 2:

यस्याम् 7/1 जाग्रति III/3 भूतानि 1/3 सा 1/1 निशा 1/1 पश्यतः 6/1 मुनेः 6/1 ॥२.६९॥

That (सा 1/1), in which (यस्याम् 7/1) beings (भूतानि 1/3) are awake (जाग्रति III/3), is night (निशा 1/1) for the wise (मुनेः 6/1) one who sees (पश्यतः 6/1).

 

यः 1/1 अयम् 1/1 लौकिकः 1/1 वैदिकः 1/1 0 व्यवहारः 1/1 सः 1/1 उत्पन्नविवेकज्ञानस्य 6/1 स्थितप्रज्ञस्य 6/1 अविद्याकार्यत्वात् 5/1 अविद्यानिवृत्तौ 7/1 निवर्तते III/1, अविद्यायाः 6/1 विद्याविरोधात् 5/1 निवृत्तिः 1/1, इति 0 एतम् 2/1 अर्थम् 2/1 स्फुटीकुर्वन् 1/1 आह III/1

या निशा सर्वभूतानां तस्यां जागर्ति संयमी।

यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः।।2.69।।

या 1/1 निशा 1/1 रात्रिः 1/1 सर्व-पदार्थानाम् 6/3 अविवेककरी 1/1 तमःस्वभावत्वात् 5/1 सर्वभूतानां 6/3 सर्वेषां 6/3 भूतानाम् 6/3 किं 1/1 तत् 1/1 परमार्थतत्त्वं 1/1 स्थितप्रज्ञस्य 6/1 विषयः 1/1

यथा 0 नक्तञ्चराणाम् 6/3, अहः 1/1 एव 0 सत् 1/1अन्येषां 6/3, निशा 1/1 भवति III/1, तद्वत् 0 नक्तञ्चरस्थानीयानाम् 6/3 अज्ञानां 6/3 सर्वभूतानां 6/3 निशा 1/1 इव 0 निशा 1/1 परमार्थतत्त्वम् 1/1, अगोचरत्वात् 5/1 अतद्-बुद्धीनाम् 6/3

तस्याम् 7/1 परमार्थ-तत्त्व-लक्षणायाम् 7/1  अज्ञाननिद्रायाः 5/1 प्रबुद्धः 1/1 जागर्ति III/1 संयमी 1/1 संयमवान् 1/1, जितेन्द्रियः 1/1 योगी 1/1 इत्यर्थः 1/1

यस्याम् 7/1 ग्राह्य-ग्राहक-भेद-लक्षणायाम् 7/1 अविद्यानिशायाम् 7/1 प्रसुप्तानि 1/3 एव 0 भूतानि 1/3 जाग्रति III/3 इति 0 उच्यन्ते III/3, यस्याम् 7/1 निशायाम् 7/1 प्रसुप्ताः 1/3 इव 0 स्वप्नदृशः 1/3, सा 1/1 निशा 1/1 अविद्यारूपत्वात् H5/1 परमार्थतत्त्वम् 2/1 पश्यतः 6/1 मुनेः 6/1

अतः 0 कर्माणि 1/3 अविद्यावस्थायाम् 7/1 एव 0 चोद्यन्ते III/3, 0 विद्यावस्थायाम् 7/1

विद्यायाम् 7/1 हि 0 सत्याम् 7/1 उदिते 7/1 सवितरि 7/1 शार्वरम् 1/1 इव 0 तमः 1/1 प्रणाशम् 2/1 उपगच्छति III/1 अविद्या 1/1

प्राक् 0 विद्योत्पत्तेः 5/1 अविद्या 1/1 प्रमाण-बुद्ध्या 3/1 गृह्यमाणा 1/1 क्रिया-कारक-फल-भेद-रूपा 1/1 सती 1/1 सर्वकर्महेतुत्वम् 2/1 प्रतिपद्यते III/1

0 अप्रमाणबुद्ध्या 3/1 गृह्यमाणायाः 6/1 (अविद्यायाः 6/1) कर्महेतुत्व-उपपत्तिः 1/1

प्रमाणभूतेन 3/1 वेदेन 3/1मम 6/1 चोदितं 1/1 कर्तव्यं 1/1 कर्म 1/1इति 0 हि 0 कर्मणि 7/1 कर्ता 1/1 प्रवर्तते III/1, 0 'अविद्यामात्रम् 1/1 इदं 1/1 सर्वं 1/1 निशा 1/1 इव 0इति 0

यस्य 6/1 पुनः 0निशा 1/1 इव 0 अविद्यामात्रम् 1/1 इदं 1/1 सर्वं 1/1 भेदजातम् 1/1इति 0 ज्ञानं 1/1 तस्य 6/1 आत्मज्ञस्य 6/1 सर्वकर्मसंन्यासे 7/1 एव 0 अधिकारः 1/1 0 प्रवृत्तौ 7/1

तथा 0 0 दर्शयिष्यति III/1 – “तद्बुद्धयस्तदात्मानः (-१७)इत्यादिना 3/1 ज्ञाननिष्ठायाम् 7/1 एव 0 तस्य 6/1 अधिकारम् 1/1

(पूर्वपक्षी) तत्र (ज्ञाननिष्ठायाम् 7/1) अपि प्रवर्तक-प्रमाण-अभावे 7/1 प्रवृत्ति-अनुपपत्तिः 1/1 इति चेत्

(सिद्धान्ती) 0; स्वात्म-विषयत्वात् 5/1 आत्मविज्ञानस्य 6/1 0 हि 0 आत्मनः 6/1 स्वात्मनि 7/1 प्रवर्तक-प्रमाण-अपेक्षता 1/1, आत्मत्वात् 5/1 एव 0

तदन्तत्वात् 5/1 0 सर्वप्रमाणानाम् 6/3 प्रमाणत्वस्य 6/1 0 हि 0 आत्मस्वरूपाधिगमे 7/1 सति 7/1 पुनः 0 प्रमाणप्रमेयव्यवहारः 1/1 संभवति III/1

प्रमातृत्वम् 2/1 हि 0 आत्मनः 6/1 निवर्तयति III/1 अन्त्यम् 1/1 प्रमाणम् 1/1; निवर्तयत् 1/1 एव 0 0 अप्रमाणीभवति III/1, स्वप्नकाल-प्रमाणम् 1/1 इव 0 प्रबोधे 7/1

लोके 7/1 0 वस्तु-अधिगमे S7/1 प्रवृत्ति-हेतुत्व-अदर्शनात् 5/1 प्रमाणस्य 6/1

तस्मात् 5/1 0 आत्मविदः 6/1 कर्मणि 7/1 अधिकारः 1/1 इति 0 सिद्धम् 1/1

अन्ते भवम् अन्त्यम् that which exists at the end = the last

 

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.