योगिनामपि सर्वेषां मद्गतेनान्तरात्मना ।
श्रद्धावान्भजते यो मां स मे युक्ततमो मतः ॥६.४७॥
yogināmapi sarveṣāṃ
madgatenāntarātmanā |
śraddhāvānbhajate yo māṃ sa me
yuktatamo mataḥ ||6.47||
योगिनाम् 6/3 अपि 0
सर्वेषाम् 6/3 मद्गतेन 3/1 अन्तरात्मना 3/1 ।
श्रद्धावान् 1/1 भजते III/1 यः 1/1 माम् 2/1 सः 1/1 मे 6/1 युक्ततमः 1/1 मतः 1/1 ॥६.४७॥
·
योगिनाम् [yoginām] = among yogīs = योगिन् m. + निर्धारणे 6/3
·
अपि [api] = even = अव्ययम्
·
सर्वेषाम् [sarveṣām] = among all = सर्व m. + adj. to
योगिनाम् 6/3
·
मद्गतेन [madgatena] = by which obtains in me = मद्गत m. + 3/1
मयि गतः मद्गतः (7T), तेन ।
·
अन्तरात्मना [antarātmanā] = with a mind absorbed = अन्तरात्मन् (m.) + 3/1
·
श्रद्धावान् [śraddhāvān] = one who has śraddhā = श्रद्धावत् m. + adj. to
यः 1/1
·
भजते [bhajate] = contemplates = भज् (1U) to take recourse
to + लट्/कर्तरि/III/1
·
यः [yaḥ] = one who = यद् m. + कर्तरि to भजते 1/1
·
माम् [mām] = on me = अस्मद्
m. + कर्मणि to भजते 2/1
·
सः [saḥ] = he = तद् m. + कर्तरि to (भवति) 1/1
·
मे [me] = my = अस्मद् m. + सम्बन्धे to मतः 6/1
·
युक्ततमः [yuktatamaḥ] = the most exalted = युक्ततम m. + S.C.
to सः 1/1
·
मतः [mataḥ] = is considered = मत m. + S.C. to सः 1/1
The one who has śraddhā, who with a mind absorbed in
me, contemplates upon me, he is the most exalted among all yogīs. (This is) my vision.
Sentence 1:
The one (यः 1/1) who
has śraddhā (श्रद्धावान् 1/1), who with a mind absorbed (अन्तरात्मना 3/1) in me (मद्गतेन
3/1), contemplates (भजते III/1) upon me, (माम् 2/1), he (सः 1/1) is considered (मतः
1/1) by me (मे 6/1) to be the
most exalted (युक्ततमः 1/1) among all (सर्वेषाम्
6/3) yogīs (योगिनाम् 6/3 अपि 0).
योगिनाम् 6/3 अपि 0 सर्वेषाम् 6/3 रुद्र-आदित्य-आदि-ध्यान-पराणाम् 6/3 मध्ये 7/1 मद्गतेन 3/1 मयि 7/1 वासुदेवे 7/1 समाहितेन 3/1 अन्तरात्मना 3/1 अन्तःकरणेन 3/1 श्रद्धावान् 1/1 श्रद्दधानः 1/1 सन् 1/1 भजते III/1 सेवते III/1 यः 1/1 माम् 2/1, सः 1/1 मे 6/1 मम 6/1 युक्ततमः 1/1 अतिशयेन 3/1 युक्तः 1/1 मतः 1/1 अभिप्रेतः 1/1 इति 0 ॥