Tuesday, May 19, 2020

6th Chapter 47th Sloka


योगिनामपि सर्वेषां मद्गतेनान्तरात्मना ।
श्रद्धावान्भजते यो मां स मे युक्ततमो मतः ॥६.४७॥

yogināmapi sarveṣāṃ madgatenāntarātmanā |
śraddhāvānbhajate yo māṃ sa me yuktatamo mataḥ ||6.47||

योगिनाम् 6/3 अपि 0 सर्वेषाम् 6/3 मद्गतेन 3/1 अन्तरात्मना 3/1
श्रद्धावान् 1/1 भजते III/1 यः 1/1 माम् 2/1 सः 1/1 मे 6/1 युक्ततमः 1/1 मतः 1/1 ॥६.४७॥
           
·       योगिनाम् [yoginām] = among yogīs = योगिन् m. + निर्धारणे 6/3
·       अपि [api] = even = अव्ययम्
·       सर्वेषाम् [sarveṣām] = among all = सर्व m. + adj. to योगिनाम् 6/3
·       मद्गतेन [madgatena] = by which obtains in me = मद्गत m. + 3/1
मयि गतः मद्गतः (7T), तेन ।
·       अन्तरात्मना [antarātmanā] = with a mind absorbed = अन्तरात्मन् (m.) + 3/1
·       श्रद्धावान् [śraddhāvān] = one who has śraddhā = श्रद्धावत् m. + adj. to यः 1/1
·       भजते [bhajate] = contemplates = भज् (1U) to take recourse to + लट्/कर्तरि/III/1
·       यः [yaḥ] = one who = यद् m. + कर्तरि to भजते 1/1
·       माम् [mām] = on me = अस्मद् m. + कर्मणि to भजते 2/1
·       सः [saḥ] = he = तद् m. + कर्तरि to (भवति) 1/1
·       मे [me] = my = अस्मद् m. + सम्बन्धे to मतः 6/1
·       युक्ततमः [yuktatamaḥ] = the most exalted = युक्ततम m. + S.C. to सः 1/1
·       मतः [mataḥ] = is considered = मत m. + S.C. to सः 1/1


The one who has śraddhā, who with a mind absorbed in me, contemplates upon me, he is the most exalted among all yogīs. (This is) my vision.

Sentence 1:
The one (यः 1/1) who has śraddhā (श्रद्धावान् 1/1), who with a mind absorbed (अन्तरात्मना 3/1) in me (मद्गतेन 3/1), contemplates (भजते III/1) upon me, (माम् 2/1), he (सः 1/1) is considered (मतः 1/1) by me (मे 6/1) to be the most exalted (युक्ततमः 1/1) among all (सर्वेषाम् 6/3) yogīs (योगिनाम् 6/3 अपि 0).


योगिनाम् 6/3 अपि 0 सर्वेषाम् 6/3 रुद्र-आदित्य-आदि-ध्यान-पराणाम् 6/3 मध्ये 7/1 मद्गतेन 3/1 मयि 7/1 वासुदेवे 7/1 समाहितेन 3/1 अन्तरात्मना 3/1 अन्तःकरणेन 3/1 श्रद्धावान् 1/1 श्रद्दधानः 1/1 सन् 1/1 भजते III/1 सेवते III/1 यः 1/1 माम् 2/1, सः 1/1 मे 6/1 मम 6/1 युक्ततमः 1/1 अतिशयेन 3/1 युक्तः 1/1 मतः 1/1 अभिप्रेतः 1/1 इति 0

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.