Tuesday, April 21, 2020

6th Chapter 46th Sloka


तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः ।
कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥६.४६॥

tapasvibhyo'dhiko yogī jñānibhyo'pi mato'dhikaḥ |
karmibhyaścādhiko yogī tasmādyogī bhavārjuna ||6.46||

तपस्विभ्यः 5/3 अधिकः 1/1 योगी 1/1 ज्ञानिभ्यः 5/3 अपि 0 मतः 1/1 अधिकः 1/1
कर्मिभ्यः 5/3 0 अधिकः 1/1 योगी 1/1 तस्मात् 5/1 योगी 1/1 भव II/1 अर्जुन S/1 ॥६.४६॥
           
·       तपस्विभ्यः [tapasvibhyaḥ] = to those who live a life of meditation = तपस्विन् m. + विभक्ते 5/3
·       अधिकः [adhikaḥ] = superior = अधिक m. + S.C. to मतः 1/1
·       योगी [yogī] = yogī = योगिन् m. + कर्तरि to (भवति) 1/1
·       ज्ञानिभ्यः [jñānibhyaḥ] = to scholoars = ज्ञानिन् m. + विभक्ते 5/3
·       अपि [api] = even =  अव्ययम्
·       मतः [mataḥ] = considered = मत m. + S.C. to योगी 1/1
·       अधिकः [adhikaḥ] = superior = अधिक m. + S.C. to मतः 1/1
·       कर्मिभ्यः [karmibhyaḥ] = to those who perfrom action = कर्मिन् + विभक्ते 5/3
·       [ca] = and =  अव्ययम्
·       अधिकः [adhikaḥ] = superior = अधिक m. + S.C. to मतः 1/1
·       योगी [yogī] = yogī = योगिन् m. + कर्तरि to (भवति) 1/1
·       तस्मात् [tasmāt] = therefore = तद् m. + हेतौ 5/1
·       योगी [yogī] = yogī = योगिन् m. + S.C to (त्वम्) 1/1
·       भव [bhava] = be = भू (1P) to be + लोट्/कर्तरि/II/1
·       अर्जुन [arjuna] = Arjuna! = अर्जुन (m.) + सम्बोधने 1/1


A yogī is considered superior to those who live a life of meditation, superior even to the scholoars, and superior to those who perfrom action. Therefore, Arjuna! Be a yogī.

Sentence 1:
A yogī (योगी 1/1) is considered (मतः 1/1) superior (अधिकः 1/1) to those who live a life of meditation (तपस्विभ्यः 5/3), superior (अधिकः 1/1) even (अपि 0) to the scholoars (ज्ञानिभ्यः 5/3), and ( 0) superior (अधिकः 1/1) to those who perfrom action (कर्मिभ्यः 5/3).

Sentence 2:
Therefore (तस्मात् 5/1), Arjuna! (अर्जुन S/1) Be (भव II/1) a yogī (योगी 1/1).


यस्मात् 5/1 एवम् 0 तस्मात् 5/1
तपस्विभ्यः 5/3 अधिकः 1/1 योगी 1/1, ज्ञानिभ्यः 5/3 अपि 0, ज्ञानम् 1/1 अत्र 0 शास्त्र-अर्थ-पाण्डित्यम् 1/1, तद्-वद्भ्यः 5/3 अपि 0 मतः 1/1 ज्ञातः 1/1 अधिकः 1/1 श्रेष्ठः 1/1 इति 0 कर्मिभ्यः 5/3, अग्निहोत्र-आदि 1/1 कर्म 1/1, तद्-वद्भ्यः 5/3 अधिकः 1/1 योगी 1/1 विशिष्टः 1/1 यस्मात् 5/1 तस्मात् 5/1 योगी 1/1 भव II/1 अर्जुन S/1

No comments:

Post a Comment

Please use this form to report typos, make suggestions, ask questions on grammatical points.
For English translation, interpretation, etc. Please refer to Bhagavad Gita Home Study Course.
Please note that this website is meant for grammar.
Thank you.

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.