योगसन्न्यस्तकर्माणं ज्ञानसंच्छिन्नसंशयम् ।
आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्चय ॥४.४१॥
yogasannyastakarmāṇaṃ jñānasaṃcchinnasaṃśayam |
ātmavantaṃ na karmāṇi nibadhnanti dhanañcaya ||4.41||
योगसन्न्यस्तकर्माणम् 2/1 ज्ञानसंच्छिन्नसंशयम् 2/1 ।
आत्मवन्तम् 2/1 न 0 कर्माणि 1/3 निबध्नन्ति III/3 धनञ्चय S/1 ॥४.४१॥
·
योगसन्न्यस्तकर्माणम् [yogasannyastakarmāṇam] = one who has renounced
action through yoga = योगसन्न्यस्तकर्मन् (m.) + कर्मणि to निबध्नन्ति
2/1
o
योगेन सन्न्यस्तानि
कर्माणि येन सः योगसन्न्यस्तकर्मा (113B)।
·
ज्ञानसंच्छिन्नसंशयम् [jñānasaṃcchinnasaṃśayam] = one whose
doubts have been completely severed = ज्ञानसंच्छिन्नसंशय
(m.) + कर्मणि to निबध्नन्ति
2/1
o
ज्ञानेन संच्छिन्नः
संशयः यस्य सः ज्ञानसंच्छिन्नसंशयः (116B)।
·
आत्मवन्तम् [ātmavantam] = one who is together = आत्मवत् (m.) + कर्मणि to निबध्नन्ति 2/1
o
आत्मा कार्यकरणसङ्घातः
अस्य वशे अस्ति इति आत्मवान् ।
·
न [na] = not
= अव्ययम्
·
कर्माणि [karmāṇi]
= actions = कर्मन् (m.) + कर्तरि to निबध्नन्ति 1/3
·
निबध्नन्ति [nibadhnanti] = bind = नि + बध् (9P) to bind + लट्/कर्तरि/III/3
·
धनञ्चय [dhanañcaya]
= O! Arjuna = धनञ्चय (m.) + सम्बोधने 1/1
O
Arjuna, actions do not bind the one who has renounced action through yoga,
whose doubts have been completely severed by knowledge and the one who is
together.
Sentence 1:
धनञ्चय S/1 कर्माणि 1/3 योगसन्न्यस्तकर्माणम् 2/1 ज्ञानसंच्छिन्नसंशयम् 2/1 आत्मवन्तम् 2/1 न 0 निबध्नन्ति III/3 ॥४.४१॥
O
Arjuna (धनञ्चय S/1), actions (कर्माणि 1/3) do not (न 0) bind (निबध्नन्ति
III/3) the one who has renounced action
through yoga (योगसन्न्यस्तकर्माणम् 2/1), whose doubts have
been completely severed by knowledge (ज्ञानसंच्छिन्नसंशयम् 2/1) and the one who is
together (आत्मवन्तम् 2/1).
कस्मात् 5/1? यस्मात् 5/1 –
योग-सन्न्यस्त-कर्माणम् 2/1 परमार्थ-दर्शन-लक्षणेन 3/1 योगेन 3/1 संन्यस्तानि 1/3 कर्माणि 1/3 येन 3/1 परमार्थदर्शिना
3/1 धर्माधर्माख्यानि 1/3 (सः 1/1 योगसन्न्यस्तकर्मा 1/1,
3113B) तम् 2/1 योगसंन्यस्तकर्माणम् 2/1 । कथम् 0 योगसंन्यस्तकर्मा
1/1 इति 0 आह III/1 – ज्ञान-संच्छिन्न-संशयम् 2/1 ज्ञानेन 3/1 आत्मेश्वरैकत्वदर्शनलक्षणेन 3/1 संछिन्नः 1/1 संशयः 1/1 यस्य 6/1 सः 1/1 ज्ञानसंछिन्नसंशयः
1/1 3116B । यः 1/1 एवम् 0
योगन्न्यस्तकर्मा 1/1 तम् 2/1 आत्मवन्तम् 2/1 अप्रमत्तम् 2/1 गुणचेष्टारूपेण 3/1 दृष्टानि 1/3 कर्माणि 1/3 न 0 निबध्नन्ति III/3 अनिष्टादिरूपम् 2/1 फलम् 2/1 न 0 आरभन्ते III/3 हे 0 धनञ्चय S/1 ॥