ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ।
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥४.११॥
ye yathā māṃ prapadyante tāṃstathaiva bhajāmyaham |
mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ ||4.11||
ये 1/3 यथा 0 माम् 2/1 प्रपद्यन्ते III/3 तान् 2/3 तथा 0 एव 0 भजामि I/1 अहम् 1/1 ।
मम 6/1 वर्त्म 2/1 अनुवर्तन्ते III/3 मनुष्याः 1/3 पार्थ S/1 सर्वशः ॥४.११॥
·
ये [ye] = those who = यद् (pron. m.) + कर्तरि to प्रपद्यन्ते 1/3
·
यथा [yathā] = as = अव्ययम्
·
माम् [me] = me = अस्मद् (pron. m.)
+ कर्मणि to प्रपद्यन्ते
2/1
·
प्रपद्यन्ते [prapadyante] = worship = प्र + पद् to worship + लट्/कर्तरि/III/3
·
तान् [tān] = them = तद् (pron. m.) + कर्मणि to भजामि 2/3
·
तथा [tathā] = in the same way = अव्ययम्
·
एव [eva] = only = अव्ययम्
·
भजामि [bhajāmi]
= I bless = भज् to bless + लट्/कर्तरि/I/1
·
अहम् [aham] = I = अस्मद् (pron. m.) + कर्तरि to भजामि
1/1
·
मम [mama] = my = अस्मद् (pron. m.) + 6/1
·
वर्त्म [vartma] = path = वर्त्मन् (n.) + कर्मणि to अनुवर्तन्ते
2/1
·
अनुवर्तन्ते [anuvartante] = follow = अनु + वृत् to follow + लट्/कर्तरि/III/3
·
मनुष्याः [manuṣyāḥ] = people = मनुष्य (m.) + 1/3
·
पार्थ [pārtha] = Oh! Arjuna = पार्थ (n.) + सम्बोधने
1/1
·
सर्वशः [sarvaśaḥ] = in all ways = अव्ययम्
Those who worship me, in whatever
way, I bless them in the same way. O Arjuna, people follow my path in all ways.
Sentence 1:
यथा 0 ये 1/3 माम् 2/1 प्रपद्यन्ते III/3 तथा 0 एव 0 अहम् 1/1 तान् 2/3 भजामि I/1 ।
Those (ये 1/3) who worship (प्रपद्यन्ते III/3) me (माम् 2/1), in whatever way (यथा 0), I (अहम् 1/1) bless (भजामि I/1) them (तान् 2/3) in the same way (तथा 0 एव 0).
Sentence 2:
पार्थ S/1 मनुष्याः 1/3 मम 6/1 वर्त्म 2/1 सर्वशः अनुवर्तन्ते III/3 ॥४.११॥
O Arjuna (पार्थ S/1), people (मनुष्याः 1/3) follow (अनुवर्तन्ते III/3) my (मम 6/1) path (वर्त्म 2/1) in all ways (सर्वशः).
तव 6/1 तर्हि 0 राग-द्वेषौ
1/2 स्तः III/2, येन 3/1 केभ्यश्चित् 0
(4/3) एव 0 आत्म-भावम् 2/1 प्रयच्छसि II/1 न 0 सर्वेभ्यः 4/3
इति 0 उच्यते III/1 –
ये 1/3 यथा 0 येन 3/1 प्रकारेण 3/1 येन 3/1 प्रयोजनेन 3/1 यत्फलार्थितया 3/1 माम् 2/1 प्रपद्यन्ते III/3 तान् 2/3 तथा 0 एव 0 तत्फलदानेन 3/1 भजामि I/1 अनुगृह्णामि I/1 अहम् 1/1 इत्येतत् 1/1 । तेषाम् 6/3 मोक्षम् 2/1 प्रति 0 अनर्थित्वात् 5/1 । न 0 हि 0 एकस्य 6/1 मुमुक्षुत्वम् 1/1 फलार्थित्वम् 1/1 च 0 युगपत् 0 संभवति III/1 । अतः 0 ये 1/3 फलार्थिनः
1/3 तान् 2/3 फल-प्रदानेन 3/1, ये 1/3 यथोक्त-कारिणः
1/3 तु 0 अफलार्थिनः 1/3 मुमुक्षवः
1/3 च 0 तान् 2/3 ज्ञान-प्रदानेन
3/1, ये 1/3 ज्ञानिनः 1/3 संन्यासिनः
1/3 मुमुक्षवः 1/3 च 0 तान् 2/3 मोक्ष-प्रदानेन
3/1, तथा 0 आर्तान् 2/3 आर्ति-हरणेन
3/1 इति 0 एवम् 0 यथा 0 प्रपद्यन्ते III/3 ये 1/3 तान् 2/3 तथा 0
एव 0 भजामि I/1 इत्यर्थः 1/1
। न 0 पुनः 0 राग-द्वेष-निमित्तम् 0 मोह-निमित्तम्
0 वा 0 कञ्चित् 0 (2/1) भजामि I/1 । सर्वथा 0 अपि 0 सर्वावस्थस्य
6/1 मम 6/1 ईश्वरस्य 6/1 वर्त्म 2/1 मार्गम् 2/1 अनुवर्तन्ते III/3 मनुष्याः 1/3 । यत्फलार्थितया 3/1 यस्मिन् 7/1 कर्मणि 7/1 अधिकृताः 1/3 ये 1/3 प्रयतन्ते 1/3 ते 1/3 मनुष्याः 1/3 अत्र 0 उच्यन्ते III/3 । हे 0 पार्थ S/1 सर्वशः 0 सर्वप्रकारैः 3/3 ॥