Showing posts with label 0411 4th Chapter 11th Sloka. Show all posts
Showing posts with label 0411 4th Chapter 11th Sloka. Show all posts

Tuesday, January 19, 2016

4th Chapter 11th Sloka

ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ।
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥४.११॥

ye yathā māṃ prapadyante tāṃstathaiva bhajāmyaham |
mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ ||4.11||

ये 1/3 यथा 0 माम् 2/1 प्रपद्यन्ते III/3 तान् 2/3 तथा 0 एव 0 भजामि I/1 अहम् 1/1
मम 6/1 वर्त्म 2/1 अनुवर्तन्ते III/3 मनुष्याः 1/3 पार्थ S/1 सर्वशः ॥४.११॥


·         ये [ye] = those who = यद् (pron. m.) + कर्तरि to प्रपद्यन्ते 1/3
·         यथा [yathā] = as = अव्ययम्     
·         माम् [me] = me = अस्मद् (pron. m.) + कर्मणि to प्रपद्यन्ते 2/1  
·         प्रपद्यन्ते [prapadyante] = worship = प्र + पद् to worship + लट्/कर्तरि/III/3          
·         तान् [tān] = them = तद् (pron. m.) + कर्मणि to भजामि 2/3     
·         तथा [tathā] = in the same way = अव्ययम्     
·         एव [eva] = only = अव्ययम्      
·         भजामि [bhajāmi] = I bless = भज् to bless + लट्/कर्तरि/I/1 
·         अहम् [aham] = I = अस्मद् (pron. m.) + कर्तरि to भजामि 1/1  
·         मम [mama] = my = अस्मद् (pron. m.) + 6/1           
·         वर्त्म [vartma] = path = वर्त्मन् (n.) + कर्मणि to अनुवर्तन्ते 2/1   
·         अनुवर्तन्ते [anuvartante] = follow = अनु + वृत् to follow + लट्/कर्तरि/III/3
·         मनुष्याः [manuṣyāḥ] = people = मनुष्य (m.) + 1/3
·         पार्थ [pārtha] = Oh! Arjuna = पार्थ (n.) + सम्बोधने 1/1           
·         सर्वशः [sarvaśaḥ] = in all ways = अव्ययम्    


Those who worship me, in whatever way, I bless them in the same way. O Arjuna, people follow my path in all ways.


Sentence 1:
यथा 0 ये 1/3 माम् 2/1 प्रपद्यन्ते III/3 तथा 0 एव 0 अहम् 1/1 तान् 2/3 भजामि I/1
Those (ये 1/3) who worship (प्रपद्यन्ते III/3) me (माम् 2/1), in whatever way (यथा 0), I (अहम् 1/1) bless (भजामि I/1) them (तान् 2/3) in the same way (तथा 0 एव 0).


Sentence 2:
पार्थ S/1 मनुष्याः 1/3 मम 6/1 वर्त्म 2/1 सर्वशः अनुवर्तन्ते III/3 ॥४.११॥
O Arjuna (पार्थ S/1), people (मनुष्याः 1/3) follow (अनुवर्तन्ते III/3) my (मम 6/1) path (वर्त्म 2/1) in all ways (सर्वशः).

तव 6/1 तर्हि 0 राग-द्वेषौ 1/2 स्तः III/2, येन 3/1 केभ्यश्चित् 0 (4/3) एव 0 आत्म-भावम् 2/1 प्रयच्छसि II/1 0 सर्वेभ्यः 4/3 इति 0 उच्यते III/1
ये 1/3 यथा 0 येन 3/1 प्रकारेण 3/1 येन 3/1 प्रयोजनेन 3/1 यत्फलार्थितया 3/1 माम् 2/1 प्रपद्यन्ते III/3 तान् 2/3 तथा 0 एव 0 तत्फलदानेन 3/1 भजामि I/1 अनुगृह्णामि I/1 अहम् 1/1 इत्येतत् 1/1 तेषाम् 6/3 मोक्षम् 2/1 प्रति 0 अनर्थित्वात् 5/1 0 हि 0 एकस्य 6/1 मुमुक्षुत्वम् 1/1 फलार्थित्वम् 1/1 0 युगपत् 0 संभवति III/1 अतः 0 ये 1/3 फलार्थिनः 1/3 तान् 2/3 फल-प्रदानेन 3/1, ये 1/3 यथोक्त-कारिणः 1/3 तु 0 अफलार्थिनः 1/3 मुमुक्षवः 1/3 0 तान् 2/3 ज्ञान-प्रदानेन 3/1, ये 1/3 ज्ञानिनः 1/3 संन्यासिनः 1/3 मुमुक्षवः 1/3 0 तान् 2/3 मोक्ष-प्रदानेन 3/1, तथा 0 आर्तान् 2/3 आर्ति-हरणेन 3/1 इति 0 एवम् 0 यथा 0 प्रपद्यन्ते III/3 ये 1/3 तान् 2/3 तथा 0 एव 0 भजामि I/1 इत्यर्थः 1/1 0 पुनः 0 राग-द्वेष-निमित्तम् 0 मोह-निमित्तम् 0 वा 0 कञ्चित् 0 (2/1) भजामि I/1 सर्वथा 0 अपि 0 सर्वावस्थस्य 6/1 मम 6/1 ईश्वरस्य 6/1 वर्त्म 2/1 मार्गम् 2/1 अनुवर्तन्ते III/3 मनुष्याः 1/3 । यत्फलार्थितया 3/1 यस्मिन् 7/1 कर्मणि 7/1 अधिकृताः 1/3 ये 1/3 प्रयतन्ते 1/3 ते 1/3 मनुष्याः 1/3 अत्र 0 उच्यन्ते III/3  हे 0 पार्थ S/1 सर्वशः 0 सर्वप्रकारैः 3/3


Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.