Showing posts with label 0217 2nd Chapter 17th Sloka. Show all posts
Showing posts with label 0217 2nd Chapter 17th Sloka. Show all posts

Saturday, February 21, 2015

2nd Chapter 17th Sloka

अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् ।
विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति॥२.१७॥

avināśi tu tadviddhi yena sarvamidaṃ tatam |
vināśamavyayasyāsya na kaścitkartumarhati||2.17||

अविनाशि 2/1 तु 0 तद् 2/1 विद्धि II/1 येन 3/1 सर्वम् 1/1 इदम् 1/1 ततम् 1/1
विनाशम् 2/1 अव्ययस्य 6/1 अस्य 6/1 0 कश्चित् 0 कर्तुम् 0 अर्हति III/1॥२.१७॥

·       अविनाशि [avināśi] = indestructible = अविनाशिन् (n.) + 2/1
o   नञ् + वि + नश् + णिनिँ
·       तु [tu] = indeed = अव्ययम्
·       तद् [tad] = that = तद् (pron. n.) + 2/1
·       विद्धि [viddhi] = May you know = विद् (2P) to know + लोट्/कर्तरि/II/1
·       येन [yena] = by which = यद् (pron. n.) + कर्तरि to ततम् 3/1
·       सर्वम् [sarvam] = all = सर्व (pron. n.) + 1/1
·       इदम् [idam] = this [जगत्] = इदम् (pron. n.) + 1/1
·       ततम् [tatam] = pervaded = तत (n.) + 1/1
o   तन् (to pervade) + क्त (…ed)
·       विनाशम् [vināśam] = destruction = विनाश (n.) + 2/1
·       अव्ययस्य [avyayasya] = of the one that does not change = अव्यय (n.) + सम्बन्धे to विनाशम् 6/1
·       अस्य [asya] = this = इदम् (pron. n.) + 6/1
·       [na] = not = अव्ययम्
·       कश्चित् [kaścit] = anybody = अव्ययम्
o   कः + चित्
·       कर्तुम् [kartum] = to do = अव्ययम्
o   कृ + तुमुँन्
·       अर्हति [arhati] = is able = अर्ह् (1P) to be able + लट्/कर्तरि/III/1


Sentence 1:
तद् 2/1 अविनाशि 2/1 तु 0 विद्धि II/1
May you know (विद्धि II/1) indeed तु 0 () that (तद् 2/1) indestructible (अविनाशि 2/1)

Subordinate sentence of the Sentence 1:
येन 3/1 सर्वम् 1/1 इदम् 1/1 ततम् 1/1
By which (येन 3/1) all (सर्वम् 1/1) this (इदम् 1/1) is pervaded (ततम् 1/1).

Sentence 2:
कश्चित् 0 अस्य 6/1 अव्ययस्य 6/1 विनाशम् 2/1 कर्तुम् 0 0 अर्हति III/1॥२.१७॥
Anybody (कश्चित् 0) is not ( 0) able (अर्हति III/1) to do (कर्तुम् 0) the destruction (विनाशम् 2/1) of this (अस्य 6/1) one that which does not change (अव्ययस्य 6/1).





किम् 0 पुनः 0 तत् 1/1 यत् 1/1 सत् 1/1 एव 0 सर्वदा 0 इति 0; उच्यते III/1
अविनाशि 2/1 0 विनष्टुम् 0 शीलम् 1/1 यस्य 6/1 इति 0 तु 0 शब्दः 1/1 असतः 5/1 विशेषण-अर्थः 1/1 तद् 2/1 विद्धि II/1 विजानीहि II/1 किम् 0? येन 3/1 सर्वम् 1/1 इदम् 1/1 जगत् 1/1 ततम् 1/1 व्याप्तम् 1/1 सत्-आख्येन 3/1 ब्रह्मणा 3/1 स-आकाशम् 1/1, आकाशेनेव 3/1 घट-आदयः 1/3 विनाशम् 2/1 अदर्शनम् 2/1 अभावम् 2/1 अव्ययस्य 6/1 [ 0 व्येति वि + इण् + लट्/कर्तरि/III/1 उपचय-अपचयौ 2/2 0 याति III/1 इति 0 अव्ययम् 1/1] तस्य 6/1 अव्ययस्य 6/1 0 एतत् 1/1 सदाख्यम् 1/1 ब्रह्म 1/1 स्वेन 3/1 रूपेण 3/1 व्येति III/1 व्यभिचरति III/1, निरवयवत्वात् 5/1, देह-आदिवत् 0 0 अपि 0 आत्मीयेन 3/1, आत्मीय-अभावात् 5/1 यथा 0 देवदत्तः 1/1 धन-हान्या 3/1 व्येति III/1, 0 तु 0 एवम् 0 ब्रह्म 1/1 व्येति III/1 अतः 0 अव्ययस्य 6/1 अस्य 6/1 ब्रह्मणः 6/1 विनाशम् 2/1 0 कश्चित् 0 कर्तुम् 0 अर्हति III/1, 0 कश्चित् 0 अत्मानम् 2/1 विनाशयितुम् 0 शक्नोति III/1 ईश्वरः 1/1 अपि 0 आत्मा 1/1 हि 0 ब्रह्म 1/1, स्वात्मनि 7/1 0 क्रिया-विरोधात् 5/1


Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.