Showing posts with label 0308 3rd Chapter 8th Sloka. Show all posts
Showing posts with label 0308 3rd Chapter 8th Sloka. Show all posts

Wednesday, November 25, 2015

3rd Chapter 8th Sloka

नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः ।

शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः ॥३.८॥

 

niyataṃ kuru karma tvaṃ karma jyāyo hyakarmaṇaḥ |

śarīrayātrāpi ca te na prasiddhyedakarmaṇaḥ ||3.8||

 

नियतम् 2/1 कुरु II/1 कर्म 2/1 त्वम् 1/1 कर्म 1/1 ज्यायः 1/1 हि 0 अकर्मणः 5/1

शरीरयात्रा 1/1 अपि 0 0 ते 6/1 0 प्रसिद्ध्येत् III/1 अकर्मणः 5/1 ॥३.८॥

 

·       नियतम् [niyatam] = that is to be done = नियत (n.) + adj. to कर्म 2/1

·       कुरु [kuru] = do = डुकृञ् करणे (8U) to do + लोट्/कर्तरि/II/1

·       कर्म [karma] = action = कर्मन् (n.) + कर्मणि to कुरु 2/1

·       त्वम् [tvam] = you = युष्मद् (pron. m.) + कर्तरि to कुरु 1/1

·       कर्म [karma] = action = कर्मन् (n.) + कर्तरि to [भवति] 1/1

·       ज्यायः [jyāyaḥ] = superior = ज्यायस् (n.) + adj. to कर्म 1/1

·       हि [hi] = because = अव्ययम्

·       अकर्मणः [akarmaṇaḥ] = inaction = अकर्मन् (n.) + विभक्ते 5/1

·       शरीरयात्रा [śarīrayātrā] = maintenance of the body = शरीरयात्रा (f.) + कर्मणि to प्रसिद्ध्येत् 1/1

·       अपि [api] = even = अव्ययम्

·       [ca] = and = अव्ययम्

·       ते [te] = your = युष्मद् (pron. m.) + सम्बन्धे to शरीरयात्रा 6/1

·       [na] = not = अव्ययम्

·       प्रसिद्ध्येत् [prasiddhyet] = become possible = प्र + सिध् संराद्धे (4P) to accomplish + विधिलिङ्/कर्तरि/III/1

·       अकर्मणः [akarmaṇaḥ] =  due to inaction = अकर्मन् (n.) + हेतौ 5/1

 

Do action that is to be done because action is superior to inaction. And due to inaction, even the maintenance of your body would not become possible.

 

Sentence1:

त्वम् 1/1 नियतम् 2/1 कर्म 2/1 कुरु II/1 हि 0 कर्म 1/1 ज्यायः 1/1 अकर्मणः 5/1

Do (त्वम् 1/1 कुरु II/1) action (कर्म 2/1) that is to be done (नियतम् 2/1) because (हि 0) action (कर्म 1/1) is superior (ज्यायः 1/1) to inaction (अकर्मणः 5/1).

 

Sentence2:

शरीरयात्रा 1/1 अपि 0 0 ते 6/1 0 प्रसिद्ध्येत् III/1 अकर्मणः 5/1 ॥३.८॥

And ( 0) due to inaction (अकर्मणः 5/1), even (अपि 0) the maintenance of your body (ते 6/1 शरीरयात्रा 1/1) would not ( 0) become possible (प्रसिद्ध्येत् III/1).

 

 

यतः 0 एवम् 0 अतः 0 --

नियतम् 2/1 कुरु II/1 कर्म 2/1 त्वम् 1/1 कर्म 1/1 ज्यायः 1/1 हि 0 अकर्मणः 5/1

शरीरयात्रा 1/1 अपि 0 0 ते 6/1 0 प्रसिद्ध्येत् III/1 अकर्मणः 5/1 ॥३.८॥

नियतम् 1/1 = नित्यम् 1/1 = शास्त्र-उपदिष्टम् 1/1, यः 1/1 यस्मिन्  7/1 कर्मणि 7/1 अधिकृतः 1/1 फलाय 4/1 0 अश्रुतम् 1/1 (नित्यकर्म) तत् 1/1 नियतम् 1/1 कर्म 1/1,

तत् 2/1 (कर्म 2/1) कुरु II/1 त्वम् 1/1 हे 0 अर्जुन 8/1, यतः 0 कर्म 1/1 ज्यायः 1/1 अधिकतरम् 1/1 फलतः 0, हि 0 यस्मात् 5/1 अकर्मणः 5/1 अकरणात् 5/1 अनारम्भात् 5/1 कथम् 0? शरीरयात्रा 1/1 = शरीरस्थितिः 1/1 अपि 0 0 ते 6/1 तव 6/1 0 प्रसिध्येत् III/1 = प्रसिद्धिम् 2/1 0 गच्छेत् III/1 अकर्मणः H5/1 अकरणात् H5/1 अतः 0 दृष्टः 1/1 कर्माकर्मणोः 6/2 विशेषः 1/1 लोके 7/1

 

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.