यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः ।
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ १३.३३ ॥
yathā prakāśayatyekaḥ kṛtsnaṃ lokamimaṃ raviḥ |
kṣetraṃ kṣetrī tathā kṛtsnaṃ prakāśayati bhārata || 13.33 ||
यथा 0 प्रकाशयति III/1 एकः 1/1 कृत्स्नम् 2/1 लोकम् 2/1 इमम् 2/1 रविः 1/1 ।
क्षेत्रम् 2/1 क्षेत्री 1/1 तथा 0 कृत्स्नम् 2/1 प्रकाशयति III/1 भारत S/1 ॥ १३.३३ ॥
Bhārata! Just as one sun illumines this entire world, so too, the kṣetrī, one who obtains in the kṣetra, illumines the entire kṣetra.
Bhārata! (भारत S/1) Just as (यथा 0) one (एकः 1/1) sun (रविः 1/1) illumines (प्रकाशयति III/1) this (इमम् 2/1) entire (कृत्स्नम् 2/1) world (लोकम् 2/1), so too (तथा 0), the kṣetrī, one who obtains in the kṣetra (क्षेत्री 1/1), illumines (प्रकाशयति III/1) the entire (कृत्स्नम् 2/1) kṣetra (क्षेत्रम् 2/1).
· यथा [yathā] = just as = अव्ययम्
· प्रकाशयति [prakāśayati] = illumines = प्र + काश् (1P) to shine + णिच् causal + लट्/कर्तरि?III/1
· एकः [ekaḥ] = one = एक m. + adj. to रविः 1/1
· कृत्स्नम् [kṛtsnam] = entire = कृत्स्न m. + adj. to लोकम् 2/1
· लोकम् [lokam] = the world = लोक (m.) + कर्मणि to प्रकाशयति 2/1
· इमम् [imam] = this = इदम् m. + adj. to लोकम् 2/1
· रविः [raviḥ] = sun = रवि (m.) + कर्तरि to प्रकाशयति 1/1
· क्षेत्रम् [kṣetram] = kṣetra = क्षेत्र (n.) + कर्मणि to प्रकाशयति 2/1
· क्षेत्री [kṣetrī] = kṣetrī, one who obtains in the kṣetra = क्षत्रिन् + कर्तरि to प्रकाशयति 1/1
o क्षेत्रम् अस्य अस्ति इति क्षेत्री ।
o क्षेत्र + इनिँ 5.2.115
अत इनिठनौ । ~ तत् अस्य अस्मिन् इति
क्षेत्र् + इन् 6.4.148 यस्येति च । ~ लोपः
भस्य
· तथा [tathā] = so too = अव्ययम्
· कृत्स्नम् [kṛtsnam] = entire = कृत्स्न m. + adj. to क्षेत्रम् 2/1
· प्रकाशयति [prakāśayati] = illumines = प्र + काश् (1P) to shine + णिच् causal + लट्/कर्तरि?III/1
· भारत [bhārata] = Bhārata! = भारत m. + सम्बोधने 1/1
अन्वयः
यथा 0 एकः 1/1 रविः 1/1 इमम् 2/1 कृत्स्नम् 2/1 लोकम् 2/1 प्रकाशयति III/1,
तथा 0 क्षेत्री 1/1 कृत्स्नम् 2/1 क्षेत्रम् 2/1 प्रकाशयति III/1 भारत S/1 ॥
भाष्यम्
किञ्च —
यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः ।
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ ३३ ॥
यथा प्रकाशयति अवभासयति एकः कृत्स्नं लोकम् इमं रविः सविता आदित्यः, तथा तद्वत् महाभूतादि धृत्यन्तं क्षेत्रम् एकः सन् प्रकाशयति । कः ? क्षेत्री परमात्मा इत्यर्थः । रविदृष्टान्तः अत्र आत्मनः उभयार्थोऽपि भवति — रविवत् सर्वक्षेत्रेषु एक एव आत्मा, अलेपकश्च इति ॥ ३३ ॥