नादत्ते कस्यचित् पापं न चैव सुकृतं विभुः ।
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः॥५.१५॥
nādatte kasyacit pāpaṃ na caiva sukṛtaṃ vibhuḥ |
ajñānenāvṛtaṃ jñānaṃ tena muhyanti jantavaḥ||5.15||
न 0 आदत्ते III/1 कस्यचित्
0 पापम् 2/1 न 0 च 0 एव 0 सुकृतम्
2/1 विभुः 1/1 ।
अज्ञानेन 3/1 आवृतम्
1/1 ज्ञानम् 1/1 तेन 3/1 मुह्यन्ति
III/3 जन्तवः 1/3॥५.१५॥
·
न [na] = not = अव्ययम्
·
आदत्ते [ādatte] = take = आ + दा to take + लट्/कर्तरि/III/1
·
कस्यचित् [kasyacit] = any body = अव्ययम्
·
पापम् [pāpam] = pāpa = पाप (n.) + कर्मणि to आदत्ते 2/1
·
न [na] = not = अव्ययम्
·
च [ca] = and = अव्ययम्
·
एव [eva] = indeed = अव्ययम्
·
सुकृतम् [sukṛtam] = puṇya = सुकृत (n.) + कर्मणि to आदत्ते 2/1
·
विभुः [vibhuḥ] = ātmā = विभु (m.) + कर्तरि to आदत्ते 1/1
·
अज्ञानेन [ajñānena] = by ignorance = अज्ञान
(n.) + कर्तरि to आवृतम् 3/1
·
आवृतम् [āvṛtam] = covered = आवृत (n.) + comlement to ज्ञानम् 1/1
·
ज्ञानम् [jñānam] = knowledge = ज्ञान (n.) + कर्तरि to (भवति) 1/1
·
तेन [tena] = because of that (ignorance) = तद् (pron. n.)
+ हेतौ 3/1
·
मुह्यन्ति [muhyanti] = are deluded = मुह् (4P) to be
deluded + लट्/कर्तरि/III/3
·
जन्तवः [jantavaḥ] = people = जन्तु (m.) + कर्तरि to मुह्यन्ति 1/3
The ātmā accepts
neither the pāpa nor the puṇya of anyone. Knowledge is covered by ignorance and
because of that (ignorance) people are deluded.
Sentence 1:
विभुः 1/1 कस्यचित् 0 पापम् 2/1 न 0 आदत्ते
III/1, (विभुः 1/1 कस्यचित् 0) सुकृतम् 2/1 न 0 च 0 एव 0 (आदत्ते III/1)।
The ātmā (विभुः 1/1)
accepts (आदत्ते III/1) neither (न 0)
the pāpa (पापम् 2/1)
nor (न 0 च 0 एव 0)
the puṇya (सुकृतम् 2/1)
of anyone (कस्यचित् 0).
Sentence 2:
ज्ञानम् 1/1 अज्ञानेन 3/1 आवृतम्
1/1, तेन 3/1 जन्तवः
1/3 मुह्यन्ति III/3 ॥५.१५॥
Knowledge (ज्ञानम् 1/1)
is covered (आवृतम् 1/1)
by ignorance (अज्ञानेन 3/1)
and because of that (ignorance) (तेन 3/1)
people (जन्तवः 1/3)
are deluded (मुह्यन्ति III/3).
परमार्थतः 0 तु 0 –
न 0 आदत्ते III/1 न 0 च 0 गृह्णाति III/1 भक्तस्य 6/1 अपि 0 कस्यचित् 0 पापम् 2/1, न
0 च 0 एव 0 आदत्ते III/1 सुकृतम् 2/1 भक्तैः 3/3 प्रयुक्तम् 2/1 विभुः 1/1 । किमर्थम् 0 तर्हि 0 भक्तैः
3/3 पूजादिलक्षणम् 1/1 याग-दान-होम-आदिकम् 1/1 च 0 सुकृतम् 1/1 प्रयुज्यते III/1 इति 0 आह III/1 – अज्ञानेन 3/1 आवृतम् 1/1 ज्ञानम् 1/1 विवेक-विज्ञानम् 1/1, तेन 3/1 मुह्यन्ति III/3 “करोमि I/1 कारयामि I/1 भोक्ष्ये I/1 भोजयामि I/1” इत्येवम् 0 मोहम् 2/1 गच्छन्ति III/1 अविवेकिनः 1/3 संसारिणः 1/3 जन्तवः 1/3॥