गीताघ्यानश्लोकाः।
पार्थाय प्रतिबोधितां भगवता
नारायणेन स्वयं व्यासेन ग्रथितां पुराणमुनिना मध्येमहाभारतम् ।
अद्वैतामृतवर्षिणीं भगवतीम्
अष्टादशाध्यायिनीम् अम्ब त्वाम् अनुसन्दधामि भगवद्गीते भवद्वेषिणीम् ॥१॥
pārthāya pratibodhitāṃ bhagavatā nārāyaṇena svayaṃ
vyāsena grathitāṃ purāṇamuninā madhyemahābhāratam |
advaitāmṛtavarṣiṇīṃ bhagavatīm aṣṭādaśādhyāyinīm
amba tvām anusandadhāmi bhagavadgīte bhavadveṣiṇīm ||1||
ॐ पार्थाय 4/1 प्रतिबोधिताम् 2/1 भगवता 3/1 नारायणेन 3/1 स्वयम् 0 व्यासेन 3/1 ग्रथिताम् 2/1 पुराणमुनिना 3/1 मध्येमहाभारतम् 0 । अद्वैतामृतवर्षिणीम् 2/1 भगवतीम् 2/1 अष्टादशाध्यायिनीम् 2/1 अम्ब S/1 त्वाम् 2/1 अनुसन्दधामि I/1 भगवद्गीते S/1 भवद्वेषिणीम् 2/1 ।
·
पार्थाय [pārthāya] = for Arjuna
= पार्थ (m.) + संप्रदाने to प्रतिबोधिताम् 4/1
o
पृथायाः अपत्यं पार्थः ।
·
प्रतिबोधिताम् [pratibodhitām] = taught = प्रतिबोधिता (f.)
+ adj. to त्वाम् 2/1
o
प्रति + बुध् + णिच् to teach + क्त (…ed) + टाप् (feminine) = that which is
taught
·
भगवता [bhagavatā] = by Bhagavān = भगवत् (m.) + adj. to नारायणेन 3/1
o
भगः अस्य अस्मिन् अस्तीति भगवान् । = भग + सुँ +मतुँप्
·
नारायणेन [nārāyaṇena] = Nārāyaṇa
= नारायण (m.) + कर्तरि to प्रतिबोधिता 3/1
o
न रीयते इति नरः, नरः एव नारः, नाराणाम् अयणः नारायणः ।
·
स्वयम् [svayam] = himself = अव्ययम्
·
व्यासेन [vyāsena] = By
Vyāsa व्यास (m.) + कर्तरि to ग्रथिताम् 3/1
·
ग्रथिताम्
[grathitām] = composed = ग्रथिता (f.)
+ adj. to त्वाम् 2/1
o
ग्रथ् to string
together + क्त (…ed) + टाप् (feminine)
·
पुराणमुनिना [purāṇamuninā] = ancient
sage पुराण-मुनि (m.) + adj. to व्यासेन 3/1
·
मध्येमहाभारतम् [madhyemahābhāratam] = in the
middle of the Mahābhārata = अव्ययम्
·
अद्वैतामृतवर्षिणीम् [advaitāmṛtavarṣiṇīm] = the one who
showers the nector of advaita = अद्वैत-अमृत-वर्षिणी (f.) +
adj. to त्वाम् 2/1
o
अद्वैतम् एव अमृतम् अद्वैतामृतम् । कर्मधारयतत्पुरुषसमासः
(KT)
o
तद् अद्वैतामृतं वर्षयति इति अद्वैतामृतवर्षिणी । उपपदतत्पुरुषसमासः (UT)
·
भगवतीम् [bhagavatīm] = the goddess
= भगवती (f.) + adj. to त्वाम् 2/1
o भगः अस्याः अस्याम् वा अस्ति इति भगवती ।
= भग + सुँ + मतुँप् (one who
possesses …) +
ङीप् (feminine)
·
अष्टादशाध्यायिनीम् [aṣṭādaśādhyāyinīm] = the one in
the form of eighteen chapters = अष्टादशाध्यायिनी (f.) +
adj. to त्वाम् 2/1
o
अष्टादश अध्यायाः अस्याम् अस्ति इति अष्टादशाध्यायिनी । बहुव्रीहिसमासः (11B7)
·
अम्ब [amba] = O Mother! =
अम्बा (f.) + सम्बोधने 1/1
·
त्वाम् [tvām] = you = युष्मद् (f.) + कर्मणि to अनुसन्दधामि 2/1
·
अनुसन्दधामि [anusandadhāmi] = I
repeatedly invoke = अनु + सम् + डुधाञ् (3U) to look into, to think of + लट्/कर्तरि/I/1
·
भगवद्गीते [bhagavadgīte] = O bhagavadgītā!
= भगवद्-गीता (f.) + S/1
·
भवद्वेषिणीम् [bhavadveṣiṇīm] = भव-द्वेषिणी (f.) +
adj. to त्वाम् 2/1
Main sentence:
(अहम् 1/1) त्वाम् 2/1 अनुसन्दधामि I/1 । I repeatedly invoke you.
Description of त्वाम् 2/1 (you) #1:
प्रतिबोधिताम् 2/1 (who is taught) पार्थाय 4/1 (for Arjuna) भगवता 3/1 (by Bhagavān) नारायणेन 3/1 (Nārāyaṇa) स्वयम् 0 (himself)
Description of त्वाम् 2/1 (you) #2:
ग्रथिताम् 2/1 (who is reported) पुराणमुनिना 3/1 (by the ancient sage) व्यासेन 3/1 (Vyāsa) मध्येमहाभारतम् 0 (in the middle of Mahābhārata)
Description of त्वाम् 2/1 (you) #3:
अद्वैतामृतवर्षिणीं 2/1 (one who has the nature of
showering the nectar of non-duality) भगवतीम् 2/1 (goddess) अष्टादशाध्यायिनीम् 2/1
(one who has
eighteen chapters) अम्ब S/1 (O Mother!) भगवद्गीते S/1 (O Bhagavadgītā!) भवद्वेषिणीम् 2/1 (the destroyer of life of
becoming)
[अन्वयः]
ॐ
अम्ब
S/1 भगवद्गीते S/1
भगवता 3/1 नारायणेन 3/1 स्वयम् 0 पार्थाय 4/1 प्रतिबोधिताम् 2/1
पुराणमुनिना 3/1 व्यासेन 3/1 मध्येमहाभारतम् 0 ग्रथिताम् 2/1
अद्वैतामृतवर्षिणीम् 2/1
अष्टादशाध्यायिनीम् 2/1
भवद्वेषिणीम् 2/1
भगवतीम् 2/1
त्वाम् 2/1 अनुसन्दधामि I/1 ।