Showing posts with label 0314 3rd Chapter 14th Sloka. Show all posts
Showing posts with label 0314 3rd Chapter 14th Sloka. Show all posts

Tuesday, December 1, 2015

3rd Chapter 14th Sloka

अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः ।
यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥३.१४॥

annādbhavanti bhūtāni parjanyādannasambhavaḥ |
yajñādbhavati parjanyo yajñaḥ karmasamudbhavaḥ ||3.14||

अन्नात् 5/1 भवन्ति III/3 भूतानि 1/3 पर्जन्यात् 5/1 अन्नसम्भवः 1/1
यज्ञात् 5/1 भवति III/1 पर्जन्यः 1/1 यज्ञः 1/1 कर्मसमुद्भवः 1/1 ॥३.१४॥

·         अन्नात् [ātmakāraṇāt] = from food = अन्न (n.) + अपादाने (जनिकर्तुः प्रकृतिः) or हेतौ 5/1
·         भवन्ति [bhavanti] = are born = भू to be+ लट्/कर्तरि/III/3
·         भूतानि [bhūtāni] = living beings = भूत (n.) + 1/3
·         पर्जन्यात् [parjanyāt] = from rain = र्जन्य (m.) + अपादाने (जनिकर्तुः प्रकृतिः) or हेतौ 5/1
·         अन्नसम्भवः [annasambhavaḥ] = coming into being of food = अन्नसम्भव (m.) + 1/1
o   अन्नस्य सम्भवः अन्नसम्भवः (6T)
·         यज्ञात् [yajñāt] = from yajña = यज्ञ (m.) + अपादाने (जनिकर्तुः प्रकृतिः) or हेतौ 5/1
·         भवति [bhavati] = is born = भू to be+ लट्/कर्तरि/III/1
·         पर्जन्यः [parjanyaḥ] = rain = पर्जन्य (m.) + 1/1
·         यज्ञः [yajñaḥ] = yajña = यज्ञ (m.) + 1/1
·         कर्मसमुद्भवः [karmasamudbhavaḥ] = born of action = कर्मसमुद्भव (m.) + 1/1
o   कर्म समुद्भवः यस्य सः (116B)
o   सम् + उद् + भू सत्तायाम् to be born + अप् (भावे)


Living beings are born of food; food is born of rain; rain is born of yajña (puṇya); and yajña (puṇya) is born of action.


Sentence 1:
अन्नात् 5/1 भूतानि 1/3 भवन्ति III/3
Living beings (भूतानि 1/3) are born (भवन्ति III/3) of food (अन्नात् 5/1).


Sentence 2:
पर्जन्यात् 5/1अन्नसम्भवः 1/1
Food is born (अन्नसम्भवः 1/1) of rain (पर्जन्यात् 5/1).


Sentence 3:
यज्ञात् 5/1 पर्जन्यः 1/1 भवति III/1
Rain (पर्जन्यः 1/1) is born (भवति III/1) of yajña (यज्ञात् 5/1) (puṇya).


Sentence 4:
यज्ञः 1/1 कर्मसमुद्भवः 1/1 ॥३.१४॥
Yajña (यज्ञः 1/1) (puṇya) is born of action (कर्मसमुद्भवः 1/1).


इतः 0 (अस्मात् H5/1) 0 अधिकृतेन 3/1 (पुरुषेण 3/1) कर्म 1/1 कर्तव्यम् 1/1 । जगत्-चक्र-प्रवृत्ति-हेतुः 1/1 हि 0 कर्म 1/1 कथम् 0 इति 0 उच्यते III/1 --
अन्नात् 5/1 भवन्ति III/3 भूतानि 1/3 पर्जन्यात् 5/1 अन्नसम्भवः 1/1
यज्ञात् 5/1 भवति III/1 पर्जन्यः 1/1 यज्ञः 1/1 कर्मसमुद्भवः 1/1 ॥३.१४॥
अन्नात् 5/1 भुक्तात् 5/1 लोहित-रेतः-परिणतात् 5/1 प्रत्यक्षम् 0 भवन्ति III/3 जायन्ते III/3 भूतानि 1/3 पर्जन्यात् 5/1 वृष्टेः 5/1 अन्नस्य 6/1 संभवः 1/1 अन्नसंभवः 1/1 यज्ञात् 5/1 भवति III/1 पर्जन्यः 1/1, 'अग्नौ 7/1 प्रास्ताहुतिः 1/1 सम्यक् 0 आदित्यम् 2/1 उपतिष्ठते III/1। आदित्यात् 5/1 जायते III/1 वृष्टिः 5/1, वृष्टेः 5/1 अन्नम् 1/1, ततः 0 प्रजाः 1/3 (मनु० 3.76)' इति स्मृतेः 5/1 यज्ञः 1/1 अपूर्वम् 1/1 सः 1/1 0 यज्ञः 1/1 कर्मसमुद्भवः 1/1 ऋत्विक्-यजमानयोः 6/2 0 व्यापारः 1/1 कर्म 1/1, तत् 1/1 समुद्भवः 1/1 यस्य 6/1 यज्ञस्य 6/1 अपूर्वस्य 6/1 सः 1/1 यज्ञः 1/1 कर्मसमुद्भवः 1/1 (116B)
Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.