श्वशुरान् सुहृदश्चैव सेनयोरुभयोरपि ।
तान् समीक्ष्य स कौन्तेयः सर्वान् बन्धून् अवस्थितान् ॥१.२७॥
śvaśurān suhṛdaścaiva senayorubhayorapi |
tān samīkṣya sa kaunteyaḥ sarvān bandhūn avasthitān ||1.27||
श्वशुरान् 2/3 सुहृदः 2/3 च 0 एव 0 सेनयोः 7/2 उभयोः 7/2 अपि 0 ।
तान् 2/3 समीक्ष्य 0 सः 1/1 कौन्तेयः 1/1 सर्वान् 2/3 बन्धून् 2/3 अवस्थितान् 2/3 ॥१.२७॥
· श्वशुरान् [śvaśurān] = fathers-in-law = श्वशुर (m.) + कर्मणि to अपश्यत् 2/3
· सुहृदः [suhṛdaḥ] = friends = सुहृद् (m.) + कर्मणि to अपश्यत् 2/3
· च [ca] = and = अव्ययम्
· एव [eva] = indeed = अव्ययम्
· सेनयोः [senayoḥ] = of the two army = सेना (f.) + अधिकरणे to मध्ये 7/2
· उभयोः [ubhayoḥ] = of both = उभा (pron. f.) + adj. to सेनयोः 7/2
· अपि [api] = also = अव्ययम्
· तान् [tān] = them = तद् (pron. m.) + कर्मणि to समीक्ष्य 2/3
· समीक्ष्य [samīkṣya] = having seen = अव्ययम्
o सम् + ईक्ष् to see + ल्यप् (having done …)
· सः [saḥ] = that = तद् (pron. m.) + adj. to कौन्तेयः 1/1
· कौन्तेयः [kaunteyaḥ] = Arjuna = अर्जुन (m.) + कर्तरि to [अब्रवीत् in the next verse] 1/1
· सर्वान् [sarvān] = all = सर्व (pron. m.) + कर्मणि to समीक्ष्य 2/3
· बन्धून् [bandhūn] = relatives = बन्धु (m.) + कर्मणि to समीक्ष्य 2/3
· अवस्थितान् [avasthitān] = assembled = अवस्थित (m.) + कर्मणि to समीक्ष्य 2/3
o अव + स्था + क्त
॥२७॥
Seeing clearly all the assembled relatives, Kaunteya was seized by deep compassion, said this, sorrowfully.
Seeing clearly (समीक्ष्य 0) all (सर्वान् 2/3) the (तान् 2/3) assembled (अवस्थितान् 2/3) relatives (बन्धून् 2/3), Kaunteya (सः 1/1 कौन्तेयः 1/1) was seized (आविष्टः 1/1) by deep compassion (परया 3/1 कृपया 3/1), said (अब्रवीत् III/1) this (इदम् 2/1), sorrowfully (विषीदन् 1/1).
Sentence 1 (continued from the previous sentence):
श्वशुरान् 2/3 सुहृदः 2/3 च 0 एव 0 सेनयोः 7/2 उभयोः 7/2 अपि 0 । [Arjuna saw] fathers-in-law (श्वशुरान् 2/3), and (च 0 एव 0) friends (सुहृदः 2/3) in the both sides (उभयोः 7/2 अपि 0) of army (सेनयोः 7/2).
Sentence 2:
सः 1/1 कौन्तेयः 1/1 तान् 2/3 सर्वान् 2/3 बन्धून् 2/3 अवस्थितान् 2/3 समीक्ष्य 0 ॥२७॥ That (सः 1/1) Arjuna (कौन्तेयः 1/1), having seen (समीक्ष्य 0) those (तान् 2/3) alll (सर्वान् 2/3) relatives (बन्धून् 2/3) standing (अवस्थितान् 2/3) … to be continued to the next verse.