Showing posts with label 0127 1st Chapter 27th Sloka. Show all posts
Showing posts with label 0127 1st Chapter 27th Sloka. Show all posts

Saturday, November 8, 2014

1st Chapter 27th Sloka

श्वशुरान् सुहृदश्चैव सेनयोरुभयोरपि ।

तान् समीक्ष्य स कौन्तेयः सर्वान् बन्धून् अवस्थितान् ॥१.२७॥

 

śvaśurān suhṛdaścaiva senayorubhayorapi |

tān samīkṣya sa kaunteyaḥ sarvān bandhūn avasthitān ||1.27||

 

श्वशुरान् 2/3 सुहृदः 2/3 0 एव 0 सेनयोः 7/2 उभयोः 7/2 अपि 0

तान् 2/3 समीक्ष्य 0 सः 1/1 कौन्तेयः 1/1 सर्वान् 2/3 बन्धून् 2/3 अवस्थितान् 2/3 ॥१.२७॥

 

·       श्वशुरान् [śvaśurān] = fathers-in-law = श्वशुर (m.) + कर्मणि to अपश्यत् 2/3

·       सुहृदः [suhṛdaḥ] = friends = सुहृद् (m.) + कर्मणि to अपश्यत् 2/3

·       [ca] = and = अव्ययम्

·       एव [eva] = indeed = अव्ययम्

·       सेनयोः [senayoḥ] = of the two army = सेना (f.) + अधिकरणे to मध्ये 7/2

·       उभयोः [ubhayoḥ] = of both = उभा (pron. f.) + adj. to सेनयोः 7/2

·       अपि [api] = also = अव्ययम्

·       तान् [tān] = them = तद् (pron. m.) + कर्मणि to समीक्ष्य 2/3

·       समीक्ष्य [samīkṣya] = having seen = अव्ययम्

o   सम् + ईक्ष् to see + ल्यप् (having done …)

·       सः [saḥ] = that = तद् (pron. m.) + adj. to कौन्तेयः 1/1

·       कौन्तेयः [kaunteyaḥ] = Arjuna = अर्जुन (m.) + कर्तरि to [अब्रवीत् in the next verse] 1/1

·       सर्वान् [sarvān] = all = सर्व (pron. m.) + कर्मणि to समीक्ष्य 2/3

·       बन्धून् [bandhūn] = relatives = बन्धु (m.) + कर्मणि to समीक्ष्य 2/3

·       अवस्थितान् [avasthitān] = assembled = अवस्थित (m.) + कर्मणि to समीक्ष्य 2/3

o   अव + स्था + क्त

॥२७॥

 

Seeing clearly all the assembled relatives, Kaunteya was seized by deep compassion, said this, sorrowfully.

 

Seeing clearly (समीक्ष्य 0) all (सर्वान् 2/3) the (तान् 2/3) assembled (अवस्थितान् 2/3) relatives (बन्धून् 2/3), Kaunteya (सः 1/1 कौन्तेयः 1/1) was seized (आविष्टः 1/1) by deep compassion (परया 3/1 कृपया 3/1), said (अब्रवीत् III/1) this (इदम् 2/1), sorrowfully (विषीदन् 1/1).

 

Sentence 1 (continued from the previous sentence):

श्वशुरान् 2/3 सुहृदः 2/3 0 एव 0 सेनयोः 7/2 उभयोः 7/2 अपि 0   [Arjuna saw] fathers-in-law (श्वशुरान् 2/3), and ( 0 एव 0) friends (सुहृदः 2/3) in the both sides (उभयोः 7/2 अपि 0) of army (सेनयोः 7/2).

 

Sentence 2:

सः 1/1 कौन्तेयः 1/1 तान् 2/3 सर्वान् 2/3 बन्धून् 2/3 अवस्थितान् 2/3 समीक्ष्य 0 ॥२७॥ That (सः 1/1) Arjuna (कौन्तेयः 1/1), having seen (समीक्ष्य 0) those (तान् 2/3) alll (सर्वान् 2/3) relatives (बन्धून् 2/3) standing (अवस्थितान् 2/3) … to be continued to the next verse.

 

 

                                 

 

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.