कर्मणैव हि संसिद्धिमास्थिता जनकादयः ।
लोकसङ्ग्रहमेवापि सम्पश्यन्कर्तुमर्हसि ॥३.२०॥
karmaṇaiva hi saṃsiddhimāsthitā
janakādayaḥ |
lokasaṅgrahamevāpi
sampaśyankartumarhasi ||3.20||
कर्मणा 3/1 एव 0 हि 0 संसिद्धिम् 2/1 आस्थिताः 1/3 जनकादयः 1/3 ।
लोकसङ्ग्रहम् 2/1 एव 0 अपि 0 सम्पश्यन् 1/1 कर्तुम् 0 अर्हसि II/1 ॥३.२०॥
·
कर्मणा [karmaṇā]
= by action = कर्मन् (n.) + हेतौ 3/1
·
एव [eva] = alone = अव्ययम्
·
हि [hi] = because = अव्ययम्
·
संसिद्धिम् [saṃsiddhim]
= liberation = संसिद्धि (f.) + कर्मणि to आस्थिताः
2/1
·
आस्थिताः [āsthitāḥ]
= those who
gained = आस्थित (m.) + 1/3
·
जनकादयः [janakādayaḥ]
= Janaka and
others = जनकादि (m.) + 1/3
·
लोकसङ्ग्रहम्
[lokasaṅgraham] = desirablility of protecting the people= लोकसङ्ग्रह (m.) + कर्मणि to सम्पश्यन् 2/1
·
एव [eva] = alone = अव्ययम्
·
अपि [api] = also = अव्ययम्
·
सम्पश्यन् [sampaśyan]
= one who is
seeing = सम्पश्यत् (m.) + 1/1
o
सम् + दृश् + शतृ (लट्/कर्तरि)
·
कर्तुम् [kartum] = to do = अव्ययम्
o
कृ + तुमुन्
·
अर्हसि [arhasi]
= you ought to = अर्ह् to deserve + लट्/कर्तरि/II/1
Indeed, by action alone, Janaka
and others gained liberation. Also, by merely seeing the desirablility of
protecting the people from falling into unbecoming ways you ought to perform
action.
Sentence 1:
जनकादयः 1/3 कर्मणा 3/1 एव 0 हि 0 संसिद्धिम् 2/1 आस्थिताः 1/3 ।
Indeed (हि 0),
by action (कर्मणा 3/1) alone (एव
0), Janaka and others (जनकादयः 1/3)
gained (आस्थिताः 1/3) liberation (संसिद्धिम् 2/1).
Sentence 2:
अपि 0 लोकसङ्ग्रहम् 2/1 सम्पश्यन् 1/1 एव 0 कर्तुम् 0 अर्हसि II/1 ॥३.२०॥
Also (अपि 0),
by merely (एव 0) seeing (सम्पश्यन्
1/1) the desirablility of protecting the people from falling into
unbecoming ways (लोकसङ्ग्रहम् 2/1) you ought (अर्हसि II/1) to perform action (कर्तुम्
0).
यस्मात् 5/1 च 0 –
कर्मणा 3/1 एव
0 हि 0
= यस्मात् 5/1 पूर्वे 7/1 क्षत्रियाः 1/3 विद्वांसः 1/3 संसिद्धिम् 2/1 = मोक्षम् 2/1 गन्तुम् 0
आस्थिताः 1/3 = प्रवृत्ताः 1/3। के 1/3? जनकादयः 1/3 जनक-अश्वपति-प्रभृतयः 1/3।
यदि 0 ते 1/3 प्राप्त-सम्यग्दर्शनाः 1/3, ततः 0 लोक-संग्रहार्थम् 0 प्रारब्ध-कर्मत्वात् 5/1 कर्मणा 3/1 सह 0 एव 0 असन्न्यस्य 0 एव 0 कर्म 2/1 संसिद्धिम् 2/1 आस्थिताः 1/3 इत्यर्थः 1/1।
अथ 0 अप्राप्त-सम्यग्दर्शनाः 1/3 जनकादयः 1/3, तदा 0 कर्मणा 3/1 सत्त्व-शुद्धि-साधन-भूतेन 3/1 क्रमेण 0 संसिद्धिम् 2/1 आस्थिताः 1/3 इति 0 व्याख्येयः 1/1 श्लोकः 1/1।
अथ 0 मन्यसे II/1 “पूर्वैः 3/3 अपि 0 जनकादिभिः 3/3 अजानद्भिः 3/3 एव 0 कर्तव्यम् 1/1 कर्म 1/1 कृतम् 1/1; तावता 3/1 न 0 अवश्यम् 0
अन्येन 3/1 कर्तव्यम् 1/1 (कर्म 1/1) सम्यग्दर्शनवता 3/1 कृतार्थेन 3/1” इति 0; तथापि 0 प्रारब्धकर्मायत्तः 1/1 त्वम् 1/1 लोकसंग्रहम् 2/1 एव 0
अपि 0 लोकस्य 6/1 उन्मार्ग-प्रवृत्ति-निवारणम् 1/1 लोक-संग्रहः 1/1,
तम् 2/1 एव 0
अपि 0
प्रयोजनम्
2/1 संपश्यन् 1/1 कर्तुम् 0 अर्हसि II/1 ॥