अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च ।
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः॥२.२४॥
acchedyo'yamadāhyo'yamakledyo'śoṣya eva ca |
nityaḥ sarvagataḥ sthāṇuracalo'yaṃ sanātanaḥ||2.24||
अच्छेद्यः 1/1 अयम् 1/1 अदाह्यः 1/1 अयम् 1/1 अक्लेद्यः 1/1 अशोष्यः 1/1 एव 0 च 0 ।
नित्यः 1/1 सर्वगतः 1/1 स्थाणुः 1/1 अचलः 1/1 अयम् 1/1 सनातनः 1/1॥२.२४॥
· अच्छेद्यः [acchedyaḥ] = that which cannot be cut = अच्छेद्य (m.) + 1/1
o छिद् (to cut) + ण्यत् (object which can be done)
= छेद्य
o न छेद्यः इति अच्छेद्यः । नञ्तत्पुरुषसमासः
· अयम् [ayam] = this [ātmā] = इदम् (pron. m.) + 1/1
· अदाह्यः [adāhyaḥ] = that which cannot be burned = अदाह्य (m.) + 1/1
o दह् (to burn) + ण्यत् (object which can be done)
= दाह्य
o न दाह्यः इति अदाह्यः । नञ्तत्पुरुषसमासः
· अयम् [ayam] = this [ātmā] = इदम् (pron. m.) + 1/1
· अक्लेद्यः [akledyaḥ] = that which cannot be wet = अक्लेद्य (m.) + 1/1
o क्लिद् (to wet) + ण्यत् (object which can be done)
= क्लेद्य
o न क्लेद्यः इति अक्लेद्यः । नञ्तत्पुरुषसमासः
· अशोष्यः [aśoṣyaḥ] = that which cannot be dried = अशोष्य (m.) + 1/1
o शुष् (to dry) + ण्यत् (object which can be done)
= शोष्य
o न शोष्यः इति अशोष्यः । नञ्तत्पुरुषसमासः
· एव [eva] = indeed = अव्ययम्
· च [ca] = and = अव्ययम्
· नित्यः [nityaḥ] = changeless = नित्य (m.) + 1/1
· सर्वगतः [sarvagataḥ] = all pervasive = सर्वगत (m.) + 1/1
· स्थाणुः [sthāṇuḥ] = stable = सर्वगत (m.) + 1/1
· अचलः [acalaḥ] = immovable = अचल (m.) + 1/1
· अयम् [ayam] = this [ātmā] = इदम् (pron. m.) + 1/1
· सनातनः [sanātanaḥ] = eternal = सनातन (m.) + 1/1
This (self) cannot be cut, burnt, drowned, or dried. It is changeless, all-pervading, stable, immovable, and eternal.
यतः 0 एवम् 0 तस्मात् 5/1 –
अच्छेद्यः 1/1 अयम् 1/1 अदाह्यः 1/1 अयम् 1/1 अक्लेद्यः 1/1 अशोष्यः 1/1 एव 0 च 0 ।
नित्यः 1/1 सर्वगतः 1/1 स्थाणुः 1/1 अचलः 1/1 अयम् 1/1 सनातनः 1/1॥२.२४॥
यस्मात् 5/1 अन्योन्य-नाश-हेतु-भूतानि 1/3 एनम् 2/1 आत्मानम् 2/1 नाशयितुम् 0 न 0 उत्सहन्ते III/3 असि-आदीनि 1/3 तस्मात् 5/1 नित्यः 1/1 । नित्यत्वात् 5/1 सर्वगतः 1/1 । सर्वगतत्वात् 5/1 स्थाणुः 1/1 इव 0, स्थिरः 1/1 इति 0 एतत् 1/1 । स्थिरत्वात् 5/1 अचलः 1/1 अयम् 1/1 आत्मा 1/1। अतः 0 सनातनः 1/1 चिरन्तनः 1/1, न 0 कारणात् 5/1 कुतश्चित् 0 निष्पन्नः 1/1, अभिनवः 1/1 इत्यर्थः 1/1 ॥
न 0 एतेषाम् 6/3 श्लोकानाम् 6/3 पौनरुक्त्यम् 1/1 चोदनीयम् 1/1, यतः 0 एकेन 3/1 एव 0 श्लोकेन 3/1 आत्मनः 6/1 नित्यत्वम् 1/1 अविक्रियत्वम् 1/1 च 0 उक्तम् 1/1 “न 0 जायते III/1 म्रियते III/1 वा 0” इत्यादिना 3/1। तत्र 0 यत् 1/1 एव 0 आत्म-विषयम् 1/1 किञ्चित् 0 उच्यते III/1, तत् 1/1 तस्मात् 5/1 श्लोकार्थात् 5/1 न 0 अतिरिच्यते III/1; किञ्चित् 0 शब्दतः 0 पुनरुक्तम् 1/1, किञ्चित् 0 अर्थतः 0 इति 0 । दुर्बोधत्वात् 5/1 आत्मवस्तुनः 6/1 पुनः 0 पुनः 0 प्रसङ्गम् 2/1 आपाद्य 0 शब्द-अन्तरेण 3/1 तत् 2/1 एव 0 वस्तु 2/1 निरूपयति III/1 भगवान् 1/1 वासुदेवः 1/1 कथम् 0 नु 0 नाम 0 संसारिणाम् 6/3 अव्यक्तम् 1/1 तत्त्वम् 1/1 बुद्धि-गोचरताम् 2/1 आपन्नम् 1/1 सत् 1/1 संसार-निवृत्तये 4/1 स्यात् III/1 इति 0 ॥