ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः ।
युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ॥६.८॥
jñānavijñānatṛptātmā
kūṭastho vijitendriyaḥ |
yukta
ityucyate yogī samaloṣṭāśmakāñcanaḥ ||6.8||
ज्ञानविज्ञानतृप्तात्मा
1/1 कूटस्थः 1/1 विजितेन्द्रियः 1/1 ।
युक्तः
1/1 इति 0 उच्यते III/1 योगी 1/1 समलोष्टाश्मकाञ्चनः
1/1 ॥६.८॥
·
ज्ञानविज्ञानतृप्तात्मा
[jñānavijñānatṛptātmā] = one whose mind is content in the knowledge of the self = ज्ञानविज्ञानतृप्तात्मन् (m.) + adjective
to युक्तः 1/1
o
ज्ञान-विज्ञानाभ्यां तृप्तः आत्मा अन्तःकरणं यस्य सः (316B) ।
·
कूटस्थः [kūṭasthaḥ]
= who remains
unchanged = कूटस्थ (m.) + adjective
to युक्तः 1/1
·
विजितेन्द्रियः
[vijitendriyaḥ] = who has mastered the sense organs and organs of action = विजितेन्द्रिय (m.) + adjective
to युक्तः 1/1
o
विजितानि इन्द्रियाणि यस्य सः (116B) ।
·
युक्तः [yuktaḥ]
= this
composed person = युक्त (m.) कर्मणि
to उच्यते 1/1
·
इति [iti] = as = अव्ययम्
·
उच्यते [ucyate]
= is said to
be = वच् (2P) to say + लट्/कर्मणि/III/1
·
समलोष्टाश्मकाञ्चनः
[samaloṣṭāśmakāñcanaḥ] = for whom a clump of earth, a stone, and gold are the same = समलोष्टाश्मकाञ्चन (m.) + adjective
to युक्तः 1/1
o
लोष्टः च अश्मा च काञ्चनं च लोष्ट-अश्म-काञ्चनानि (ID) ।
o
समानि लोष्ट-अश्म-काञ्चनानि यस्य सः (116B) ।
One whose mind is content in the
knowledge of the self, who remains unchanged, who has mastered the sense organs
and organs of action, for whom a clump of earth, a stone, and gold are the
same, this composed person is referred to as a yogī.
Sentence 1:
ज्ञानविज्ञानतृप्तात्मा
1/1 कूटस्थः 1/1 विजितेन्द्रियः 1/1 ।
युक्तः
1/1 इति 0 उच्यते III/1 योगी 1/1 समलोष्टाश्मकाञ्चनः
1/1 ॥६.८॥
One whose mind is content in the
knowledge of the self (ज्ञानविज्ञानतृप्तात्मा 1/1), who remains unchanged (कूटस्थः 1/1), who has mastered the sense organs and organs of action (विजितेन्द्रियः 1/1), for whom a clump of earth, a stone, and gold are the same
(समलोष्टाश्मकाञ्चनः 1/1), this composed person (युक्तः 1/1) is referred to (उच्यते III/1) as (इति 0) a yogī (योगी 1/1).
।।6.8।। --
ज्ञानविज्ञानतृप्तात्मा ज्ञानं शास्त्रोक्तपदार्थानां परिज्ञानम्, विज्ञानं तु शास्त्रतो ज्ञातानां तथैव
स्वानुभवकरणम्, ताभ्यां ज्ञानविज्ञानाभ्यां तृप्तः संजातालंप्रत्ययः आत्मा अन्तःकरणं यस्य सः
ज्ञानविज्ञानतृप्तात्मा, कूटस्थः अप्रकम्प्यः, भवति इत्यर्थः; विजितेन्द्रियश्च। य ईदृशः, युक्तः
समाहितः इति स उच्यते कथ्यते। स योगी समलोष्टाश्मकाञ्चनः लोष्टाश्मकाञ्चनानि समानि
यस्य सः समलोष्टाश्मकाञ्चनः।।