तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान् स्वबान्धवान् ।
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥३७॥
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥३७॥
tasmānnārhā vayaṃ hantuṃ dhārtarāṣṭrān svabāndhavān |
svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava ||37||
तस्मात् 5/1 न 0 अर्हाः 1/3 वयम् 1/3 हन्तुम् 0 धार्तराष्ट्रान् 2/3 स्वबान्धवान् 2/3 ।
स्वजनम् 2/1 हि 0 कथम् 0 हत्वा 0 सुखिनः 1/3 स्याम I/3 माधव S/1 ॥३७॥
·
तस्मात् [tasmāt]
= therefore = तद् (pron. n.) + 5/1
·
न [na] =
not = अव्ययम्
·
अर्हाः [arhāḥ] =
qualified = अर्ह (m.) + 1/3
·
वयम् [vayam] =
we = अस्मद् (pron. m.) + 1/3
·
हन्तुम् [hantum]
= to kill = अव्ययम्
o
हन् (2P) to
kill + तुमुँन् (to infinitive)
·
धार्तराष्ट्रान् [dhārtarāṣṭrān] = sons of Dhṛtarāṣṭra = धार्तराष्ट्र (m.) + कर्मणि to हन्तुम्
2/3
·
स्वबान्धवान् [svabāndhavān] = our own
relatives = स्वबान्धव (m.) + adj. to धार्तराष्ट्रान् 2/3
बन्धु + स्वार्थे अण्
by 5.4.38 प्रज्ञादिभ्यश्च ।
·
स्वजनम् [svajanam]
= our own people = स्वजन (m.) + 2/1
·
हि [hi] =
indeed = अव्ययम्
·
कथम् [katham] = how = अव्ययम्
o
किम् (what) + थम् (in the manner of ~) 5.3.24
इदमस्थमुः। ~ प्रकारवचने
क + थम् 7.2.103 किमः कः । ~ विभक्तौ
·
हत्वा [hatvā] = having killed = अव्ययम्
o
हन् to kill, destroy +
क्त्वा
·
सुखिनः [sukhinaḥ]
= ones who have happiness = सुखिन् (m.) + 1/3
o
सुखम् अस्य अस्ति इति सुखी ।
सुख + सुँ + इन् 5.2.115 अत
इनिठनौ । ~ तदस्यास्त्यस्मिन्निति
·
स्याम [syāma] =
would be = अस् (2P) + विधिलिङ्/कर्तरि/I/3
·
माधव [mādhava]
= Mādhava (Kṛṣṇa) = माधव (m.) + सम्बोधने
1/1
Sentence 1:
तस्मात् 5/1 वयम् 1/3 स्वबान्धवान् 2/3 धार्तराष्ट्रान् 2/3 हन्तुम् 0 न 0 अर्हाः 1/3 ।
Therefore (तस्मात् 5/1), we (वयम् 1/3) are not (न 0) qualified
(अर्हाः 1/3) to kill (हन्तुम् 0) sons of Dhṛtarāṣṭra
(धार्तराष्ट्रान् 2/3), who are our own relatives (स्वबान्धवान् 2/3).
Sentence 2:
माधव S/1 स्वजनम् 2/1 हत्वा 0 कथम् 0 हि 0 सुखिनः 1/3 स्याम I/3 ॥३७॥
O Mādhava (माधव S/1)! How (कथम् 0) indeed (हि 0) can we be (स्याम I/3) happy (सुखिनः 1/3) having killed (हत्वा 0) our own people (स्वजनम् 2/1)?