यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् ।
सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ॥२.३२॥
yadṛcchayā copapannaṃ svargadvāramapāvṛtam |
sukhinaḥ kṣatriyāḥ pārtha labhante yuddhamīdṛśam ||2.32||
यदृच्छया 3/1 च 0 उपपन्नम् 2/1 स्वर्गद्वारम् 2/1 अपावृतम् 2/1 ।
सुखिनः 1/3 क्षत्रियाः 1/3 पार्थ S/1 लभन्ते III/3 युद्धम् 2/1 ईदृशम् 2/1 ॥२.३२॥
· यदृच्छया [yadṛcchayā] = by chance = यदृच्छा (f.) + 3/1
· च [ca] = and = अव्ययम्
· उपपन्नम् [upapannam] = that which has come = उपपन्न (n.) + adj. to युद्धम् 2/1
o उप + पद् to come + क्त (कर्तरि)
· स्वर्गद्वारम् [svargadvāram] = the gate to the heaven = स्वर्गद्वार (n.) + adj. to युद्धम् 2/1
o स्वर्गस्य द्वारं स्वर्गद्वारम् । षष्ठीतत्पुरुषसमासः
· अपावृतम् [apāvṛtam] = open = अपावृत (n.) + adj. to स्वर्गद्वारम् 2/1
o अप + आ + वृ to open + क्त (कर्मणि)
· सुखिनः [sukhinaḥ] = lucky people = सुखिन् (m.) + 1/3
o सुखम् अस्य अस्ति इति सुखी
o सुख + इनिँ (मत्वर्थे)
· क्षत्रियाः [kṣatriyāḥ] = kṣatriyas = क्षत्रिय (m.) + 1/3
· पार्थ [pārtha] = O! son of Pṛthā = पार्थ (m.) + सम्बोधने 1/1
· लभन्ते [labhante] = gain = लभ् (1A) to gain + लट्/कर्तरि/III/3
· युद्धम् [yuddham] = the battle = युद्ध (n.) + 2/1
· ईदृशम् [īdṛśam] = like this = ईदृश (n.) + 2/1
And, Oh! Son of Pṛthā, only lucky kṣatriyas get this kind of battle, which has come by chance and which is an open gate to heaven.
Sentence 1:
सुखिनः 1/3 च 0 क्षत्रियाः 1/3 अपावृतम् 2/1 स्वर्गद्वारम् 2/1 यदृच्छया 3/1 उपपन्नम् 2/1 ईदृशम् 2/1 युद्धम् 2/1 लभन्ते III/3 पार्थ S/1 ॥२.३२॥
And (च 0), Oh! Son of Pṛthā (पार्थ S/1), only lucky (सुखिनः 1/3) kṣatriyas (क्षत्रियाः 1/3) get (लभन्ते III/3) this kind of (ईदृशम् 2/1) battle (युद्धम् 2/1), which has come (उपपन्नम् 1/1) by chance (यदृच्छया 3/1) and which is an open (अपावृतम् 1/1) gate to heaven (स्वर्गद्वारम् 1/1).
कुतः 0 च 0 तत् 1/1 युद्धम् 1/1 कर्तव्यम् 1/1 इति 0, उच्यते III/1 —
यदृच्छया 3/1 च 0 अप्रार्थिततया 3/1 उपपन्नम् 2/1 आगतम् 2/1 स्वर्गद्वारम् 2/1 अपावृतम् 2/1 उद्घाटितम् 2/1 ये 1/3 एतत् 2/1 ईदृशम् 2/1 युद्धम् 2/1 लभन्ते III/3 क्षत्रियाः 1/3 हे 0 पार्थ S/1, किम् 0 न 0 सुखिनः 1/3 ते 1/3 ? ॥ ३२ ॥
प्र + अर्थ् + इट् क्त = प्रार्थित prayed for,
न प्रार्थितः अप्रार्थितः ।
तस्य भावः अप्रार्थितता । तया अप्रार्थिततया ।
उद् + घट् + णिच् to open + क्त = उद्घाटित