कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि
॥२.४७॥
karmaṇyevādhikāraste mā phaleṣu
kadācana |
mā karmaphalaheturbhūrmā te saṅgo'stvakarmaṇi
||2.47||
कर्मणि 7/1 एव 0
अधिकारः 1/1 ते 6/1 मा 0 फलेषु 7/3 कदाचन 0 ।
मा 0 कर्मफलहेतुः
1/1 भूः II/1 मा 0 ते 6/1 सङ्गः 1/1 अस्तु III/1 अकर्मणि 7/1 ॥२.४७॥
·
कर्मणि [karmaṇi]
= in action = कर्मन् (n.) + 7/1
·
एव [eva] = only
= अव्ययम्
·
अधिकारः [adhikāraḥ]
= choice = अधिकार (m.) + 1/1
·
ते [te] =
your = युष्मद् (pron. m.) + 6/1
·
मा [mā] = not
= अव्ययम्
·
फलेषु [phaleṣu]
= in the results = फल (n.) +
7/3
·
कदाचन [kadācana]
= anytime = अव्ययम्
o
कदा + चन (a particle attached to interrogative
pronoun to make indefinite pronoun)
·
मा [mā] =
not = अव्ययम्
·
कर्मफलहेतुः [karmaphalahetuḥ]
= the cause of the results = कर्मफलहेतु (m.) +
1/1
·
भूः [bhūḥ] = be = भू (1P) to be + लुङ्/कर्तरि/II/1
o
By न माङ्योगे । ~ अट्, the अट्-आगम does
not come.
·
मा [mā] =
not = अव्ययम्
·
ते [te] =
your = युष्मद् (pron. m.) + 6/1
·
सङ्गः [saṅgaḥ]
= attachment = सङ्ग (m.) + 1/1
·
अस्तु [astu] = be = अस् (2P) to be + लोट्/कर्तरि/III/1
·
अकर्मणि [akarmaṇi]
= in inaction = अकर्मन् (n.) + 7/1
Your choice is in action only, never in the results
thereof. Do not be the author of the results of action. Let your attachment not
be to inaction.
Sentence 1:
ते 6/1 अधिकारः 1/1 कर्मणि 7/1 एव
0, मा 0 फलेषु
7/3 कदाचन 0 ।
Your (ते 6/1) choice (अधिकारः 1/1) is
in action (कर्मणि 7/1) only (एव 0), never (मा 0) in
the results (फलेषु 7/3)
thereof (कदाचन 0).
Sentence 2:
मा 0 कर्मफलहेतुः 1/1 भूः II/1
Do not be (मा 0 भूः II/1) the author of the results of action (कर्मफलहेतुः 1/1).
Sentence 3:
ते 6/1 सङ्गः 1/1 अकर्मणि 7/1 मा
0 अस्तु III/1 ॥२.४७॥
Let your (ते 6/1) attachment (सङ्गः 1/1) not
be (मा 0 अस्तु III/1) to
inaction (अकर्मणि 7/1).
तव 6/1 च 0 --
(2.47) – कर्मणि 7/1 एव 0 अधिकारः 1/1 न 0 ज्ञाननिष्ठायां 7/1 ते 6/1 तव 6/1। तत्र 0 च 0 कर्म 2/1 कुर्वतः 6/1 मा 0 फलेषु 7/3 अधिकारः 1/1 अस्तु III/1, कर्मफलतृष्णा 1/1 मा 0 भूत् III/1 कदाचन 0 कस्याञ्चित् 7/1 अपि 0 अवस्थायाम्
7/1 इत्यर्थः 1/1। यदा 0 कर्मफले 7/1 तृष्णा 1/1 ते 6/1 स्यात् III/1 तदा 0 कर्मफलप्राप्तेः 6/1 हेतुः 1/1 स्याः II/1, एवं 0 मा 0 कर्मफलहेतुः 1/1 भूः II/1। यदा 0 हि 0 कर्मफलतृष्णाप्रयुक्तः 1/1 कर्मणि 7/1 प्रवर्तते III/1 तदा 0 कर्मफलस्य 6/1 एव 0 जन्मनः 6/1 हेतुः 1/1 भवेत् III/1। यदि 0 कर्मफलं 1/1 न 0 इष्यते III/1, किं 0 कर्मणा 3/1 दुःखरूपेण 3/1? इति 0 मा 0 ते 6/1 तव 6/1 सङ्गः 1/1 अस्तु III/1 अकर्मणि 7/1 अकरणे 7/1 प्रीतिः 1/1 मा 0 भूत् III/1।।