गुरूनहत्वा हि महानुभावान् श्रेयो भोक्तुं
भैक्ष्यमपीह लोके।
हत्वार्थकामांस्तु गुरूनिहैव भुञ्जीय भोगान्
रुधिरप्रदिग्धान् ॥२.५॥
gurūnahatvā hi mahānubhāvān śreyo
bhoktuṃ bhaikṣyamapīha loke|
hatvārthakāmāṃstu gurūnihaiva
bhuñjīya bhogān rudhirapradigdhān ||2.5||
गुरून् 2/3 अहत्वा
0 हि 0 महानुभावान्
2/3 श्रेयः 1/1 भोक्तुम्
0 भैक्ष्यम् 2/1 अपि
0 इह 0 लोके 7/1
।
हत्वा 0 अर्थकामान् 2/3 तु 0 गुरून् 2/3 इह 0 एव 0 भुञ्जीय I/1 भोगान्
2/3 रुधिरप्रदिग्धान् 2/3 ॥२.५॥
·
गुरून् [gurūn] =
teachers = गुरु (m.) + कर्मणि
to अहत्वा 2/3
·
अहत्वा [ahatvā]
= not having killed = अव्ययम्
o
हन् to kill, injure + क्त्वा
o
न हत्वा इति अहत्वा । नञ्तत्पुरुषसामासः
·
हि [hi] = indeed= अव्ययम्
·
महानुभावान् [mahānubhāvān]
= highly exalted = महानुभाव (m.) + adj.
to गुरून् 2/3
o
महान्तः (great) अनुभावाः (dignitiy) इति महानुभावाः । कर्मधारयतत्पुरुषसमासः
·
श्रेयः [śreyaḥ]
= better = श्रेयस् (n.)
+ 1/1
o
प्रशस्य
(exellent) + ईयसुँन् (comparative)
= श्र + ईयस्
= श्रेयस् (better)
·
भोक्तुम् [bhoktum]
= to eat = अव्ययम्
o
भुज् (7U) to eat, enjoy + तुमुँन्
(to infinitive)
o
भुज् + तुम् 3.3.10 तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् । ~ प्रत्ययः
परश्च धातोः
= भोज् + तुम् 8.2.30 पुगन्तलघूपधस्य च । ~ गुणः अङ्गस्य इकः सार्वधातुकार्धधातुकयोः
= भोग् + तुम् 8.2.30
चोः कुः । ~ झलि
= भोक् + तुम् 8.4.55 खरि च । ~ झलां चर्
·
भैक्ष्यम् [bhaikṣyam]
= food collected from others = भैक्ष्य (n.)
+ कर्मणि to भोक्तुम्
2/1
·
अपि [api] = even=
अव्ययम्
·
इह [iha] = here= अव्ययम्
o
इदम् (this) + ह (7th case) 5.3.11 इदमो हः । ~ सप्तम्याः
= इ + ह
5.3.3 इदम इश् ।
= इह
·
लोके [loke] = in
this world = लोक (m.) + अधिकरणे 7/1
·
हत्वा [hatvā] =
having killed = अव्ययम्
o
हन् to kill, injure + क्त्वा
·
अर्थकामान् [arthakāmān]
= security and pleasure = अर्थकाम (m.)
+ कर्मणि to भुञ्जीय
2/3
·
तु [tu] = wheras= अव्ययम्
·
गुरून् [gurūn] =
teachers = गुरु (m.) + कर्मणि to हत्वा 2/3
·
इह [iha] = here= अव्ययम्
·
एव [eva] = indeed= अव्ययम्
·
भुञ्जीय [bhuñjīya]
= I would experience = भुज् (7U) to enjoy + विधिलिङ्/कर्तरि/I/1
·
भोगान् [bhogān]
= enjoyments = भोग (m.) + कर्मणि to भुञ्जीय 2/3
·
रुधिरप्रदिग्धान् [rudhirapradigdhān]
= stained by blood = रुधिरप्रदिग्धान् (m.) + कर्मणि to भुञ्जीय 2/3
Sentence 1:
महानुभावान् 2/3 गुरून् 2/3 अहत्वा
0 हि 0
इह 0 लोके 7/1 भैक्ष्यम् 2/1 अपि
0 भोक्तुम् 0 श्रेयः 1/1
[स्यात् III/1] ।
It would be ([स्यात्
III/1]) better (श्रेयः 1/1) to
eat (भोक्तुम् 0) even (अपि
0) the food collected from others (भैक्ष्यम्
2/1) here (इह 0) in this world (लोके 7/1) after not killing (अहत्वा
0) highly exalted (महानुभावान् 2/3)
teachers (गुरून् 2/3).
Sentence 2:
गुरून् 2/3 हत्वा
0
इह 0 एव 0 रुधिरप्रदिग्धान्
2/3 अर्थकामान् 2/3 भोगान्
2/3 भुञ्जीय I/1 ॥२.५॥
Having killed (हत्वा
0) the teachers (गुरून् 2/3), I would experience
(भुञ्जीय I/1) enjoyments (भोगान्
2/3), which are securites and pleasures (अर्थकामान्
2/3), and which are stained with blood (रुधिरप्रदिग्धान्
2/3).