न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ।
न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥५.१४॥
na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ |
na karmaphalasaṃyogaṃ svabhāvastu pravartate ||5.14||
न 0 कर्तृत्वम् 2/1 न 0 कर्माणि
2/3 लोकस्य 6/1 सृजति III/1 प्रभुः 1/1 ।
न 0 कर्मफलसंयोगम् 2/1 स्वभावः 1/1
तु 0 प्रवर्तते III/1 ॥५.१४॥
·
न [na] = not = अव्ययम्
·
कर्तृत्वम् [kartṛtvam] = doership = कर्तृत्व (n.) + कर्मणि to सृजति 2/1
·
न [na] = not = अव्ययम्
·
कर्माणि [karmāṇi] = action = कर्म (n.) + कर्मणि to सृजति 2/3
·
लोकस्य [lokasya] = for any person = लोक (m.) + सम्बन्धे to कर्तृत्वम् and कर्माणि 6/1
·
सृजति [sṛjati] = creates = सृज् (6P) to create + लट्/कर्तरि/III/1
·
प्रभुः [prabhuḥ] = ātmā = प्रभु
(m.) + कर्तरि to सृजति 1/1
·
न [na] = not = अव्ययम्
·
कर्मफलसंयोगम्
[karmaphalasaṃyogam] = the connection with the results of action= कर्मफलसंयोग
(m.) + कर्मणि to सृजति 2/1
·
स्वभावः [svabhāvaḥ] = one's own nature = स्वभाव
(m.) + कर्तरि to प्रवर्तते 1/1
·
तु [tu] = but = अव्ययम्
·
प्रवर्तते [pravartate] = leads = प्र + वृत् (1A) to engage+ लट्/कर्तरि/III/1
Ātmā creates
neither doership nor action for any person nor the connection with the results
of action. But one's own nature leads to action.
Sentence 1:
प्रभुः 1/1 लोकस्य 6/1 कर्तृत्वम् 2/1
न 0 सृजति III/1 कर्माणि 2/3 न 0 (सृजति
III/1) कर्मफलसंयोगम् 2/1 न 0 (सृजति III/1)।
Ātmā (प्रभुः 1/1) creates (सृजति III/1) neither (न 0) doership (कर्तृत्वम्
2/1) nor (न 0) action (कर्माणि
2/3) for any person
(लोकस्य 6/1) nor (न 0) the connection with the results of action (कर्मफलसंयोगम् 2/1).
Sentence 2:
स्वभावः 1/1 तु 0 प्रवर्तते III/1 ॥५.१४॥
But (तु 0) one's own nature (स्वभावः
1/1) leads to
action (प्रवर्तते III/1).
किञ्च –
न 0 कर्तृत्वम् 2/1
स्वतः
0 “कुरु II/1” इति 0 । न 0 अपि 0 कर्माणि 2/3 रथ-घट-प्रासाद-आदीनि 2/3 ईप्सिततमानि 2/3 लोकस्य 6/1 सृजति
III/1 उत्पादयति III/1 प्रभुः 1/1 आत्मा 1/1। न 0 अपि 0 रथादि 2/1 कृतवतः 6/1 तत्फलेन 3/1 संयोगम् 2/1 न 0
कर्मफलसंयोगम् 2/1
। यदि 0 किञ्चित् 0 अपि 0 स्वतः 0 न 0 करोति III/1 न 0 कारयति III/1 च 0 देही 1/1, कः 1/1 तर्हि
0 कुर्वन् 1/1 कारयन् 1/1 च 0 प्रवर्तते III/1 इति 0, उच्यते III/1 – स्वभावः 1/1 तु
0 स्वः 1/1 भावः 1/1 स्वभावः 1/1 अविद्या-लक्षणा 1/1 प्रकृतिः 1/1 माया 1/1 प्रवर्तते III/1 “दैवी हि (7.14)” इत्यादिना 3/1 वक्ष्यमाणा 1/1॥