Showing posts with label 0514 5th Chapter 14th Sloka. Show all posts
Showing posts with label 0514 5th Chapter 14th Sloka. Show all posts

Wednesday, March 30, 2016

5th Chapter 14th Sloka

न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ।
न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥५.

na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ |
na karmaphalasaṃyogaṃ svabhāvastu pravartate ||5.14||


0 कर्तृत्वम् 2/1 0 कर्माणि 2/3 लोकस्य 6/1 सृजति III/1 प्रभुः 1/1
0 कर्मफलसंयोगम् 2/1 स्वभावः 1/1 तु 0 प्रवर्तते III/1 ॥५.


·         [na] = not = अव्ययम्
·         कर्तृत्वम् [kartṛtvam] = doership  = कर्तृत्व (n.) + कर्मणि to सृजति 2/1
·         [na] = not = अव्ययम्
·         कर्माणि [karmāṇi] = action = कर्म (n.) + कर्मणि to सृजति 2/3
·         लोकस्य [lokasya] = for any person = लोक (m.) + सम्बन्धे to कर्तृत्वम् and कर्माणि 6/1
·         सृजति [sṛjati] = creates = सृज् (6P) to create + लट्/कर्तरि/III/1
·         प्रभुः [prabhuḥ] = ātmā = प्रभु (m.) + कर्तरि to सृजति 1/1
·         [na] = not = अव्ययम्
·         कर्मफलसंयोगम् [karmaphalasaṃyogam] = the connection with the results of action= कर्मफलसंयोग (m.) + कर्मणि to सृजति 2/1
·         स्वभावः [svabhāvaḥ] = one's own nature = स्वभाव (m.) + कर्तरि to प्रवर्तते 1/1
·         तु [tu] = but = अव्ययम्
·         प्रवर्तते [pravartate] = leads = प्र + वृत् (1A) to engage+ लट्/कर्तरि/III/1


Ātmā creates neither doership nor action for any person nor the connection with the results of action. But one's own nature leads to action.


Sentence 1:
प्रभुः 1/1 लोकस्य 6/1 कर्तृत्वम् 2/1 0 सृजति III/1 कर्माणि 2/3 0 (सृजति III/1) कर्मफलसंयोगम् 2/1 0 (सृजति III/1)।
Ātmā (प्रभुः 1/1) creates (सृजति III/1) neither ( 0) doership (कर्तृत्वम् 2/1) nor ( 0) action (कर्माणि 2/3) for any person (लोकस्य 6/1) nor ( 0) the connection with the results of action (कर्मफलसंयोगम् 2/1).

Sentence 2:
स्वभावः 1/1 तु 0 प्रवर्तते III/1 ॥५.
But (तु 0) one's own nature (स्वभावः 1/1) leads to action (प्रवर्तते III/1).

किञ्च
0 कर्तृत्वम् 2/1 स्वतः 0 “कुरु II/1 इति 0 0 अपि 0 कर्माणि 2/3 रथ-घट-प्रासाद-आदीनि 2/3 ईप्सिततमानि 2/3 लोकस्य 6/1 सृजति III/1 उत्पादयति III/1 प्रभुः 1/1 आत्मा 1/1 0 अपि 0 रथादि 2/1 कृतवतः 6/1 तत्फलेन 3/1 संयोगम् 2/1 0 कर्मफलसंयोगम् 2/1 यदि 0 किञ्चित् 0 अपि 0 स्वतः 0 0 करोति III/1 0 कारयति III/1 0 देही 1/1, कः 1/1 तर्हि 0 कुर्वन् 1/1 कारयन् 1/1 0 प्रवर्तते III/1 इति 0, उच्यते III/1 स्वभावः 1/1 तु 0 स्वः 1/1 भावः 1/1 स्वभावः 1/1 अविद्या-लक्षणा 1/1 प्रकृतिः 1/1 माया 1/1 प्रवर्तते III/1 “दैवी हि (7.14)” इत्यादिना 3/1 वक्ष्यमाणा 1/1


Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.