जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ।
तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥२.२७॥
jātasya hi dhruvo mṛtyurdhruvaṃ janma mṛtasya ca |
tasmādaparihārye'rthe na tvaṃ śocitumarhasi ||2.27||
जातस्य 6/1 हि 0 ध्रुवः 1/1 मृत्युः 1/1 ध्रुवम् 1/1 जन्म 1/1 मृतस्य 6/1 च 0 ।
तस्मात् 5/1 अपरिहार्ये 7/1 अर्थे 7/1 न 0 त्वम् 1/1 शोचितुम् 0 अर्हसि II/1 ॥२.२७॥
· जातस्य [jātasya] = for the one who is born = जात (m.) + 6/1
o जन् (to be born) + क्त (agent in the past)
= जात
· हि [hi] = indeed = अव्ययम्
· ध्रुवः [dhruvaḥ] = certian = ध्रुव (m.) + 1/1
· मृत्युः [mṛtyuḥ] = death = मृत्यु (m.) + 1/1
· ध्रुवम् [dhruvam] = certian = ध्रुव (n.) + 1/1
· जन्म [janma] = birth = जन्मन् (n.) + 1/1
· मृतस्य [mṛtasya] = for the one who is dead = मृत (m.) + 6/1
o मृ (to die) + क्त (agent in the past)
= मृत
· च [ca] = and = अव्ययम्
· तस्मात् [tasmāt] = therefore = तद् (pron. m.) + 5/1
· अपरिहार्ये [aparihārye] = regerding what is not avoidable = अपरिहार्य (m.) + 7/1
o परि + हृ to avoid + ण्यत् (object which can be … ed)
= परिहार्य
o न परिहार्यः इति अपरिहार्यः । नञ्तत्पुरुषसमासः ।
· अर्थे [arthe] = object = अर्थ (m.) + 7/1
· न [na] = not = अव्ययम्
· त्वम् [tvam] = you = युष्मद् (pron. m.) + कर्तरि to अर्हसि 1/1
· शोचितुम् [śocitum] = to grieve = अव्ययम्
o शुच् (to grieve) + तुम् (to infinitive)
· अर्हसि [arhasi] = (you) deserve = अर्ह् (1P) to deserve + लट्/कर्तरि/II/1
Because, for that which is born, death is certain and for that which is dead, birth is certain, therefore, you should not grieve over that which cannot be altered.
Sentence 1:
जातस्य 6/1 हि 0 मृत्युः 1/1 ध्रुवः 1/1
Because (हि 0) the death (मृत्युः 1/1) of what is born (जातस्य 6/1) is certain (ध्रुवः 1/1).
Sentence 2:
मृतस्य 6/1 च 0 जन्म 1/1 ध्रुवम् 1/1 ।
And (च 0) the birth (जन्म 1/1) of what is dead (मृतस्य 6/1) is certain (ध्रुवम् 1/1).
Sentence 3:
तस्मात् 5/1 अपरिहार्ये 7/1 अर्थे 7/1 त्वम् 1/1 शोचितुम् 0 न 0 अर्हसि II/1 ॥२.२७॥
Therefore (तस्मात् 5/1) regarding the object (अर्थे 7/1) which is not avoidable (अपरिहार्ये 7/1), you (त्वम् 1/1) are not (न 0) entitle (अर्हसि II/1) to grieve (शोचितुम् 0).
तथा 0 च 0 सति 7/1 –
जातस्य 6/1 हि 0 ध्रुवः 1/1 मृत्युः 1/1 ध्रुवम् 1/1 जन्म 1/1 मृतस्य 6/1 च 0 ।
तस्मात् 5/1 अपरिहार्ये 7/1 अर्थे 7/1 न 0 त्वम् 1/1 शोचितुम् 0 अर्हसि II/1 ॥२.२७॥
जातस्य 6/1 हि 0 लब्ध-जन्मनः 6/1 ध्रुवः 1/1 अव्यभिचारी 1/1 मृत्युः 1/1 मरणम् 1/1, ध्रुवम् 1/1 जन्म 1/1 मृतस्य 6/1 च 0 । तस्मात् 5/1 अपरिहार्यः 1/1 अयम् 1/1 जन्म-मरण-लक्षणः 1/1 अर्थः 1/1 । तस्मिन् 7/1 अपरिहार्ये 7/1 अर्थे 7/1 न 0 त्वम् 1/1 शोचितुम् 0 अर्हसि II/1॥