Showing posts with label 0227 2nd Chapter 27th Sloka. Show all posts
Showing posts with label 0227 2nd Chapter 27th Sloka. Show all posts

Saturday, April 18, 2015

2nd Chapter 27th Sloka

जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ।

तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥२.२७॥

 

jātasya hi dhruvo mṛtyurdhruvaṃ janma mṛtasya ca |

tasmādaparihārye'rthe na tvaṃ śocitumarhasi ||2.27||

 

जातस्य 6/1 हि 0 ध्रुवः 1/1 मृत्युः 1/1 ध्रुवम् 1/1 जन्म 1/1 मृतस्य 6/1 0

तस्मात् 5/1 अपरिहार्ये 7/1 अर्थे 7/1 0 त्वम् 1/1 शोचितुम् 0 अर्हसि II/1 ॥२.२७॥

 

 

·       जातस्य [jātasya] = for the one who is born = जात (m.) + 6/1

o   जन् (to be born) + क्त (agent in the past)

= जात

·       हि [hi] = indeed = अव्ययम्

·       ध्रुवः [dhruvaḥ] = certian = ध्रुव (m.) + 1/1

·       मृत्युः [mṛtyuḥ] = death = मृत्यु (m.) + 1/1

·       ध्रुवम् [dhruvam] = certian = ध्रुव (n.) + 1/1

·       जन्म [janma] = birth = जन्मन् (n.) + 1/1

·       मृतस्य [mṛtasya] = for the one who is dead = मृत (m.) + 6/1

o   मृ (to die) + क्त (agent in the past)

= मृत

·       [ca] = and = अव्ययम्

·       तस्मात् [tasmāt] = therefore = तद् (pron. m.) + 5/1

·       अपरिहार्ये [aparihārye] = regerding what is not avoidable = अपरिहार्य (m.) + 7/1

o   परि + हृ to avoid + ण्यत् (object which can be … ed)

= परिहार्य

o   न परिहार्यः इति अपरिहार्यः । नञ्तत्पुरुषसमासः ।

·       अर्थे [arthe] = object = अर्थ (m.) + 7/1

·       [na] = not = अव्ययम्

·       त्वम् [tvam] = you = युष्मद् (pron. m.) + कर्तरि to अर्हसि 1/1

·       शोचितुम् [śocitum] = to grieve = अव्ययम्

o   शुच् (to grieve) + तुम् (to infinitive)

·       अर्हसि [arhasi] = (you) deserve = अर्ह् (1P) to deserve + लट्/कर्तरि/II/1

 

Because, for that which is born, death is certain and for that which is dead, birth is certain, therefore, you should not grieve over that which cannot be altered.

 

Sentence 1:

जातस्य 6/1 हि 0 मृत्युः 1/1 ध्रुवः 1/1

Because (हि 0) the death (मृत्युः 1/1) of what is born (जातस्य 6/1) is certain (ध्रुवः 1/1).

 

Sentence 2:

मृतस्य 6/1 0 जन्म 1/1 ध्रुवम् 1/1

And ( 0) the birth (जन्म 1/1) of what is dead (मृतस्य 6/1) is certain (ध्रुवम् 1/1).

 

Sentence 3:

तस्मात् 5/1 अपरिहार्ये 7/1 अर्थे 7/1 त्वम् 1/1 शोचितुम् 0 0 अर्हसि II/1 ॥२.२७॥

Therefore (तस्मात् 5/1) regarding the object (अर्थे 7/1) which is not avoidable (अपरिहार्ये 7/1), you (त्वम् 1/1) are not ( 0) entitle (अर्हसि II/1) to grieve (शोचितुम् 0).

 

 

तथा 0 0 सति 7/1

जातस्य 6/1 हि 0 ध्रुवः 1/1 मृत्युः 1/1 ध्रुवम् 1/1 जन्म 1/1 मृतस्य 6/1 0

तस्मात् 5/1 अपरिहार्ये 7/1 अर्थे 7/1 0 त्वम् 1/1 शोचितुम् 0 अर्हसि II/1 ॥२.२७॥

जातस्य 6/1 हि 0 लब्ध-जन्मनः 6/1  ध्रुवः 1/1 अव्यभिचारी 1/1 मृत्युः 1/1 मरणम् 1/1, ध्रुवम् 1/1 जन्म 1/1 मृतस्य 6/1 0 तस्मात् 5/1 अपरिहार्यः 1/1 अयम् 1/1 जन्म-मरण-लक्षणः 1/1 अर्थः 1/1 तस्मिन् 7/1 अपरिहार्ये 7/1 अर्थे 7/1 0 त्वम् 1/1 शोचितुम् 0 अर्हसि II/1

 

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.