Showing posts with label 0143 1st Chapter 43rd Sloka. Show all posts
Showing posts with label 0143 1st Chapter 43rd Sloka. Show all posts

Wednesday, November 26, 2014

1st Chapter 43rd Sloka

दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः ।
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥४३॥

doṣairetaiḥ kulaghnānāṃ varṇasaṅkarakārakaiḥ |
utsādyante jātidharmāḥ kuladharmāśca śāśvatāḥ ||43||

दोषैः 3/3 एतैः 3/3 कुलघ्नानाम् 6/3 वर्णसङ्करकारकैः 3/3
उत्साद्यन्ते III/3 जातिधर्माः 1/3 कुलधर्माः 1/3 0 शाश्वताः 1/3 ॥४३॥

·         दोषैः [doṣaiḥ] = by wrong actions = दोष (m.) + 3/3
·         एतैः [etaiḥ] = these = एतद् (pron. m.) + 3/3
·         कुलघ्नानाम् [kulaghnānām] = of the destroyer of the family = कुलघ्न (m.) + 6/3
·         वर्णसङ्करकारकैः [varṇasaṅkarakārakaiḥ] = the causes of the confusion in the society = वर्णसङ्करकारक (m.) + 3/3
o   वर्णानां (of the social scheme) सङ्करः (confusion) वर्णसङ्करः । षष्ठीतत्पुरुषः
o   वर्णसङ्करस्य (of the confusion in the society) कारकाः (causes) वर्णसङ्करकारकाः । षष्ठीतत्पुरुषः
·         उत्साद्यन्ते [utsādyante] = are destroyed = उद् + सद् to destroy+ णिच् causative + लट्/कर्मणि/III/3
·         जातिधर्माः [jātidharmāḥ] = dharmas pursued by the community = जातिधर्म (m.) + कर्तरि to उत्साद्यन्ते 1/3
·         कुलधर्माः [kuladharmāḥ] = dharmas pursued by the family = कुलधर्म (m.) + कर्तरि to उत्साद्यन्ते 1/3
·         [ca] = and = अव्ययम्
·         शाश्वताः [śāśvatāḥ] = perennial = शाश्वत (m.) + adj. to जातिधर्माः and कुलधर्माः 1/3
                   

Sentence:
एतैः 3/3 कुलघ्नानाम् 6/3 वर्णसङ्करकारकैः 3/3 दोषैः 3/3 शाश्वताः 1/3 जातिधर्माः 1/3 कुलधर्माः 1/3 0 उत्साद्यन्ते III/3 ॥४३॥
By these (एतैः 3/3) wrong actions (दोषैः 3/3) of those who destroy the family (कुलघ्नानाम् 6/3), creating confusion in the society (वर्णसङ्करकारकैः 3/3), the perennial (शाश्वताः 1/3) dharmas pursued by the community (जातिधर्माः 1/3) and ( 0) the family (कुलधर्माः 1/3) are destroyed (उत्साद्यन्ते III/3).

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.