दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः ।
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च
शाश्वताः ॥४३॥
doṣairetaiḥ kulaghnānāṃ varṇasaṅkarakārakaiḥ
|
utsādyante jātidharmāḥ
kuladharmāśca śāśvatāḥ ||43||
दोषैः 3/3 एतैः 3/3 कुलघ्नानाम् 6/3 वर्णसङ्करकारकैः 3/3 ।
उत्साद्यन्ते III/3 जातिधर्माः 1/3 कुलधर्माः 1/3 च 0 शाश्वताः 1/3 ॥४३॥
·
दोषैः [doṣaiḥ]
= by wrong actions = दोष (m.) + 3/3
·
एतैः [etaiḥ] =
these = एतद् (pron. m.)
+ 3/3
·
कुलघ्नानाम् [kulaghnānām]
= of the destroyer of the family = कुलघ्न (m.) + 6/3
·
वर्णसङ्करकारकैः [varṇasaṅkarakārakaiḥ]
= the causes of the confusion in the society = वर्णसङ्करकारक (m.)
+ 3/3
o
वर्णानां (of the social scheme) सङ्करः (confusion)
वर्णसङ्करः । षष्ठीतत्पुरुषः
o
वर्णसङ्करस्य
(of the confusion in the society) कारकाः (causes) वर्णसङ्करकारकाः । षष्ठीतत्पुरुषः
·
उत्साद्यन्ते
[utsādyante] = are destroyed = उद् + सद् to destroy+
णिच् causative + लट्/कर्मणि/III/3
·
जातिधर्माः [jātidharmāḥ]
= dharmas pursued by the community = जातिधर्म (m.)
+ कर्तरि to उत्साद्यन्ते 1/3
·
कुलधर्माः [kuladharmāḥ]
= dharmas pursued by the family = कुलधर्म (m.) + कर्तरि to उत्साद्यन्ते 1/3
·
च [ca] = and = अव्ययम्
·
शाश्वताः [śāśvatāḥ]
= perennial = शाश्वत (m.) + adj. to जातिधर्माः
and कुलधर्माः 1/3
Sentence:
एतैः 3/3 कुलघ्नानाम् 6/3 वर्णसङ्करकारकैः 3/3 दोषैः 3/3 शाश्वताः 1/3 जातिधर्माः 1/3 कुलधर्माः 1/3 च 0 उत्साद्यन्ते III/3 ॥४३॥
By these (एतैः
3/3) wrong actions (दोषैः 3/3) of those
who destroy the family (कुलघ्नानाम् 6/3),
creating confusion in the society (वर्णसङ्करकारकैः 3/3),
the perennial (शाश्वताः 1/3) dharmas
pursued by the community (जातिधर्माः 1/3) and (च 0) the family (कुलधर्माः
1/3) are destroyed (उत्साद्यन्ते III/3).