Showing posts with label 0124 1st Chapter 24th Sloka. Show all posts
Showing posts with label 0124 1st Chapter 24th Sloka. Show all posts

Wednesday, November 5, 2014

1st Chapter 24th Sloka

सञ्जय उवाच ।

एवमुक्तो हृषीकेशो गुडाकेशेन भारत ।

सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥१.२४॥

 

sañjaya uvāca |

evamukto hṛṣīkeśo guḍākeśena bhārata |

senayorubhayormadhye sthāpayitvā rathottamam ||1.24||

 

सञ्जयः 1/1 उवाच III/1

एवम् 0 उक्तः 1/1 हृषीकेशः 1/1 गुडाकेशेन 3/1 भारत S/1

सेनयोः 6/2 उभयोः 6/2 मध्ये 0 स्थापयित्वा 0 रथोत्तमम् 2/1 ॥१.२४॥

 

·       सञ्जयः [sañjayaḥ] = Sañjaya = सञ्जय (m.) + कर्तरि of उवाच 1/1

·       उवाच [uvāca] = said = वच् (2P) to say + लिट्/कर्तरि/III/1

·       एवम् [evam] = thus = अव्ययम्

·       क्तः [uktaḥ] = one who was told = क्त (m.) + adj. to हृषीकेशः 1/1

o   वच् to say + क्त …ed (कर्मणि) = उक्त

·       हृषीकेशः [hṛṣīkeśaḥ] = Hṛṣīkeśa = हृषीकेश (m.) + कर्तरि of [उवाच in the next verse] 1/1

o   हृषीकानाम् (of senses) ईशः (lord) इति हृषीकेशः । षष्ठीतत्पुरुषः ।

·       गुडाकेशेन [guḍākeśena] = by Arjuna = गुडाकेश (m.) + कर्तरि of क्तः 3/1

o   गुडाकायाः (of sleep) ईशः (master) इति गुडाकेशः । षष्ठीतत्पुरुषः ।

·       भारत [bhārata] = O Descendant of Bharata! = भारत + सम्बोधने 1/1

·       सेनयोः [senayoḥ] = of the two army = सेना (f.) + सम्बन्धे to मध्ये 6/2

·       उभयोः [ubhayoḥ] = of both = उभा (pron. f.) + adj. to सेनयोः 6/2

·       मध्ये [madhye] = in the middle = अव्ययम्

o   This word takes 6th case.

·       स्थापयित्वा [sthāpayitvā] = having stationed = अव्ययम्

o   स्था + णिच् (causative) to place, station + त्वा (having done …)

·       रथोत्तमम् [rathottamam] = the greated chariot = रथोत्तम (m.) + कर्मणि of स्थापयित्वा 2/1

o   रथानाम् (of chariots) उत्तमः (the best) रथोत्तमः । षष्ठीतत्पुरुषः ।

 

 

Sañjaya said:

O Bhārata! Commanded thus by Guḍākeśa, Lord Hṛṣīkeśa placed the great chariot in the middle of the two armies, ...

 

 

Sañjaya (सञ्जयः 1/1) said (उवाच III/1):

O Bhārata (भारत S/1)! Commanded (उक्तः 1/1) thus (एवम् 0) by Guḍākeśa (गुडाकेशेन 3/1), Lord Hṛṣīkeśa (हृषीकेशः 1/1) placed (स्थापयित्वा 0) the great chariot (रथोत्तमम् 2/1) in the middle (मध्ये 0) of the two (उभयोः 6/2) armies (सेनयोः 6/2), ...          

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.