सञ्जय उवाच ।
एवमुक्तो हृषीकेशो गुडाकेशेन भारत ।
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥१.२४॥
sañjaya uvāca |
evamukto hṛṣīkeśo guḍākeśena bhārata |
senayorubhayormadhye sthāpayitvā rathottamam ||1.24||
सञ्जयः 1/1 उवाच III/1 ।
एवम् 0 उक्तः 1/1 हृषीकेशः 1/1 गुडाकेशेन 3/1 भारत S/1 ।
सेनयोः 6/2 उभयोः 6/2 मध्ये 0 स्थापयित्वा 0 रथोत्तमम् 2/1 ॥१.२४॥
· सञ्जयः [sañjayaḥ] = Sañjaya = सञ्जय (m.) + कर्तरि of उवाच 1/1
· उवाच [uvāca] = said = वच् (2P) to say + लिट्/कर्तरि/III/1
· एवम् [evam] = thus = अव्ययम्
· उक्तः [uktaḥ] = one who was told = उक्त (m.) + adj. to हृषीकेशः 1/1
o वच् to say + क्त …ed (कर्मणि) = उक्त
· हृषीकेशः [hṛṣīkeśaḥ] = Hṛṣīkeśa = हृषीकेश (m.) + कर्तरि of [उवाच in the next verse] 1/1
o हृषीकानाम् (of senses) ईशः (lord) इति हृषीकेशः । षष्ठीतत्पुरुषः ।
· गुडाकेशेन [guḍākeśena] = by Arjuna = गुडाकेश (m.) + कर्तरि of उक्तः 3/1
o गुडाकायाः (of sleep) ईशः (master) इति गुडाकेशः । षष्ठीतत्पुरुषः ।
· भारत [bhārata] = O Descendant of Bharata! = भारत + सम्बोधने 1/1
· सेनयोः [senayoḥ] = of the two army = सेना (f.) + सम्बन्धे to मध्ये 6/2
· उभयोः [ubhayoḥ] = of both = उभा (pron. f.) + adj. to सेनयोः 6/2
· मध्ये [madhye] = in the middle = अव्ययम्
o This word takes 6th case.
· स्थापयित्वा [sthāpayitvā] = having stationed = अव्ययम्
o स्था + णिच् (causative) to place, station + त्वा (having done …)
· रथोत्तमम् [rathottamam] = the greated chariot = रथोत्तम (m.) + कर्मणि of स्थापयित्वा 2/1
o रथानाम् (of chariots) उत्तमः (the best) रथोत्तमः । षष्ठीतत्पुरुषः ।
Sañjaya said:
O Bhārata! Commanded thus by Guḍākeśa, Lord Hṛṣīkeśa placed the great chariot in the middle of the two armies, ...
Sañjaya (सञ्जयः 1/1) said (उवाच III/1):
O Bhārata (भारत S/1)! Commanded (उक्तः 1/1) thus (एवम् 0) by Guḍākeśa (गुडाकेशेन 3/1), Lord Hṛṣīkeśa (हृषीकेशः 1/1) placed (स्थापयित्वा 0) the great chariot (रथोत्तमम् 2/1) in the middle (मध्ये 0) of the two (उभयोः 6/2) armies (सेनयोः 6/2), ...