कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः ।
अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥४.१७॥
karmaṇo hyapi boddhavyaṃ boddhavyaṃ ca vikarmaṇaḥ |
akarmaṇaśca boddhavyaṃ gahanā karmaṇo gatiḥ ||4.17||
कर्मणः 6/1 हि 0 अपि 0 बोद्धव्यम् 1/1 बोद्धव्यम् 1/1 च 0 विकर्मणः 6/1 ।
अकर्मणः 6/1 च 0 बोद्धव्यम् 1/1 गहना 1/1 कर्मणः 6/1 गतिः 1/1 ॥४.१७॥
·
कर्मणः [karmaṇaḥ]
= action = कर्मन् (n.) + कर्मणि 6/1
·
हि [hi] = because = अव्ययम्
·
बोद्धव्यम् [boddhavyam] = to be known = कर्मन् (n.) + 1/1
·
बोद्धव्यम् [boddhavyam] = to be known = कर्मन् (n.) + 1/1
·
च [ca] = and = अव्ययम्
·
विकर्मणः [vikarmaṇaḥ]
= forbidden action = विकर्मन् (n.) + कर्मणि 6/1
·
अकर्मणः [akarmaṇaḥ]
= actionless = अकर्मन् (n.) + कर्मणि 6/1
·
बोद्धव्यम् [boddhavyam] = to be known = कर्मन् (n.) + 1/1
·
गहना [gahanā]
= difficult = गहना (f.) + adj. to गतिः
1/1
·
कर्मणः [karmaṇaḥ]
= action = कर्मन् (n.) + सम्बन्धे 6/1
·
गतिः [gatiḥ]
= nature = गति (f.) + adj. to गतिः
1/1
o गम् + क्तिन् ।
Action (enjoined by the scriptures)
is also to be known. Forbidden action and actionlessness must also be known.
(This is) because the nature of karma is difficult (to understand).
Sentence 1:
कर्मणः 6/1 अपि 0 बोद्धव्यम् 1/1
Action (कर्मणः 6/1) is also (अपि 0) to be known (बोद्धव्यम् 1/1).
Sentence 2:
विकर्मणः 6/1 च 0 बोद्धव्यम् 1/1 ।
Forbidden action (विकर्मणः 6/1) is also (च 0) to be known (बोद्धव्यम् 1/1).
Sentence 3:
अकर्मणः 6/1 च 0 बोद्धव्यम् 1/1
Actionlessness (अकर्मणः 6/1) is also (च 0) to be known (बोद्धव्यम् 1/1).
Sentence 4:
हि 0 कर्मणः 6/1 गतिः 1/1 गहना 1/1 ॥४.१७॥
Because (हि 0) the nature (गतिः 1/1) of karma (कर्मणः 6/1) is difficult (गहना 1/1).
न 0 च 0
एतत् 1/1 त्वया 3/1 मन्तव्यम् 1/1 -- कर्म 1/1 नाम 0 देह-आदि-चेष्टा
1/1 लोक-प्रसिद्धम् 1/1, अकर्म 1/1 नाम 0 तत्-अक्रिया
1/1 तूष्णीम् 0 आसनम् 1/1; किम् 1/1 तत्र 0 बोद्धव्यम्
1/1 ? इति 0 । कस्मात् 5/1, उच्यते III/1 --
कर्मणः 6/1 शास्त्र-विहितस्य 6/1 हि 0 यस्मात् 5/1 अपि 0 अस्ति III/1 बोद्धव्यम् 1/1, बोद्धव्यम् 1/1 च 0 अस्ति III/1 एव 0 विकर्मणः 6/1 प्रतिषिद्धस्य 6/1, तथा 0 अकर्मणः 6/1 च 0 तूष्णींभावस्य 6/1 बोद्धव्यम् 1/1 अस्ति III/1 इति 0 त्रिषु 7/3
अपि 0 अध्याहारः 1/1 कर्तव्यः 1/1। यस्मात् 5/1 गहना 1/1 विषमा 1/1 दुर्ज्ञेया 1/1 -- कर्मणः 6/1 इति 0 उपलक्षणार्थम्
0 कर्मादीनाम् 6/3 – कर्म-अकर्म-विकर्मणाम्
6/3 गतिः 1/1 याथात्म्यम् 1/1 तत्त्वम् 1/1 इत्यर्थः 1/1॥